Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mandapāla uvāca / (1.1) Par.?
yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā / (1.2) Par.?
agninā ca tathety evaṃ pūrvam eva pratiśrutam // (1.3) Par.?
agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ / (2.1) Par.?
yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ // (2.2) Par.?
na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati / (3.1) Par.?
ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ // (3.2) Par.?
vaiśaṃpāyana uvāca / (4.1) Par.?
evam āśvāsya putrān sa bhāryāṃ cādāya bhārata / (4.2) Par.?
mandapālas tato deśād anyaṃ deśaṃ jagāma ha // (4.3) Par.?
bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam / (5.1) Par.?
dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam // (5.2) Par.?
vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ / (6.1) Par.?
agacchat paramāṃ tṛptiṃ darśayāmāsa cārjunam // (6.2) Par.?
tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ / (7.1) Par.?
marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam // (7.2) Par.?
kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram / (8.1) Par.?
varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān // (8.2) Par.?
pārthas tu varayāmāsa śakrād astrāṇi sarvaśaḥ / (9.1) Par.?
grahītuṃ tacca śakro 'sya tadā kālaṃ cakāra ha // (9.2) Par.?
yadā prasanno bhagavān mahādevo bhaviṣyati / (10.1) Par.?
tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ // (10.2) Par.?
aham eva ca taṃ kālaṃ vetsyāmi kurunandana / (11.1) Par.?
tapasā mahatā cāpi dāsyāmi tava tāny aham // (11.2) Par.?
āgneyāni ca sarvāṇi vāyavyāni tathaiva ca / (12.1) Par.?
madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya // (12.2) Par.?
vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm / (13.1) Par.?
dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā // (13.2) Par.?
dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ / (14.1) Par.?
hutāśanam anujñāpya jagāma tridivaṃ punaḥ // (14.2) Par.?
pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam / (15.1) Par.?
ahāni pañca caikaṃ ca virarāma sutarpitaḥ // (15.2) Par.?
jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca / (16.1) Par.?
yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate // (16.2) Par.?
yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham / (17.1) Par.?
anujānāmi vāṃ vīrau carataṃ yatra vāñchitam // (17.2) Par.?
evaṃ tau samanujñātau pāvakena mahātmanā / (18.1) Par.?
arjuno vāsudevaś ca dānavaś ca mayas tathā // (18.2) Par.?
parikramya tataḥ sarve trayo 'pi bharatarṣabha / (19.1) Par.?
ramaṇīye nadīkūle sahitāḥ samupāviśan // (19.2) Par.?
Duration=0.082380056381226 secs.