Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate / (1.1) Par.?
vaṃśo dvir vetro mākandī haridrā vanajā tathā // (1.2) Par.?
śṛṅgāṭo bhramaracchallī vanyārdrakam athāparam / (2.1) Par.?
rasono dvividhaḥ proktaḥ palāṇḍuś ca dvidhā mataḥ // (2.2) Par.?
viṃśatyekottaraṃ mūlaṃ śaraṇaṃ dvaṃdvam ucyate / (3.1) Par.?
ālūkasaptakaṃ cātha proktāś cāraṇyakandakāḥ // (3.2) Par.?
mahiṣīhastikolāś ca vārāhī viṣṇudhāriṇī / (4.1) Par.?
dvidhā ca nākulī mālā vidārīdvayaśālmalī // (4.2) Par.?
caṇḍālas tailakandaś ca triparṇī puṣkaras tathā / (5.1) Par.?
musalī dvividhā cātha tridhā gucchās tathaiva ca // (5.2) Par.?
eṣu nāgakarāhvā ca pattraśākam athocyate / (6.1) Par.?
vāstukaṃ cukrakaṃ cillī trividhaṃ śigrupattrakam // (6.2) Par.?
pālakyarājaśākinyau caturdhopodakī kramāt / (7.1) Par.?
kuṇañjaraḥ kusumbhākhyaḥ śatāhvā patrataṇḍulī // (7.2) Par.?
rājikādvayacāṅgerī gholikā trividhā matā / (8.1) Par.?
jīvaśākas tathā gaurasuvarṇākhyaḥ punarnavā // (8.2) Par.?
vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ / (9.1) Par.?
ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā // (9.2) Par.?
bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā / (10.1) Par.?
paṭolī madhurādyā ca mṛgākṣī dadhipuṣpikā // (10.2) Par.?
śimbī ca kāravallī ca karkoṭī svādutumbikā / (11.1) Par.?
niṣpāvīdvayavārttākī ḍaṅgarī kharbujā tathā / (11.2) Par.?
karkaṭī trapusairvārur vālukī cīnakarkaṭī // (11.3) Par.?
cirbhiṭā ca śaśāṇḍūlī kuḍuhuñcī munīkṣaṇaiḥ / (12.1) Par.?
vedabhedāḥ kramān mūlakandapattraphalātmakāḥ // (12.2) Par.?
śākavarge 'tra kathyante manoharaguṇāśrayāḥ / (13.1) Par.?
evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam // (13.2) Par.?
mūlaka
mūlakaṃ nīlakaṇṭhaṃ ca mūlāhvaṃ dīrghamūlakam / (14.1) Par.?
bhūkṣāraṃ kandamūlaṃ syāddhastidantaṃ sitaṃ tathā // (14.2) Par.?
śaṅkhamūlaṃ haritparṇaṃ ruciraṃ dīrghakandakam / (15.1) Par.?
kuñjarakṣāramūlaṃ ca mūlasyaite trayodaśa // (15.2) Par.?
mūlakaṃ tīkṣṇam uṣṇaṃ ca kaṭūṣṇaṃ grāhi dīpanam / (16.1) Par.?
durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru // (16.2) Par.?
cāṇākhyamūlaka
cāṇākhyamūlakaṃ cānyac chāleyaṃ viṣṇuguptakam / (17.1) Par.?
sthūlamūlaṃ mahākandaṃ kauṭilyaṃ marusambhavam / (17.2) Par.?
śālāmarkaṭakaṃ miśraṃ jñeyaṃ caiva navābhidham // (17.3) Par.?
cāṇākhyamūlakaṃ soṣṇaṃ kaṭukaṃ rucyadīpanam / (18.1) Par.?
kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru // (18.2) Par.?
gṛñjana
gṛñjanaṃ śikhimūlaṃ ca yavaneṣṭaṃ ca vartulam / (19.1) Par.?
granthimūlaṃ śikhākandaṃ kandaṃ ḍiṇḍīramodakam // (19.2) Par.?
gṛñjanaṃ kaṭukoṣṇaṃ ca kaphavātarujāpaham / (20.1) Par.?
rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam // (20.2) Par.?
piṇḍamūla
piṇḍamūlaṃ gajāṇḍaṃ ca piṇḍakaṃ piṇḍamūlakam / (21.1) Par.?
piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut // (21.2) Par.?
soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam / (22.1) Par.?
kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi // (22.2) Par.?
āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam / (23.1) Par.?
bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam // (23.2) Par.?
garjara
garjaraṃ piṅgamūlaṃ ca pītakaṃ ca sumūlakam / (24.1) Par.?
svādumūlaṃ supītaṃ ca nāraṅgaṃ pītamūlakam // (24.2) Par.?
garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham / (25.1) Par.?
ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham // (25.2) Par.?
śigru
śigrur haritaśākaś ca śākapattraḥ supattrakaḥ / (26.1) Par.?
upadaṃśaḥ kṣamādaṃśo jñeyaḥ komalapattrakaḥ / (26.2) Par.?
bahumūlo daṃśamūlas tīkṣṇamūlo daśāhvayaḥ // (26.3) Par.?
śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ / (27.1) Par.?
mukhajāḍyaharo rucyo dīpano vraṇadoṣanut // (27.2) Par.?
śobhāñjana
śobhāñjano nīlaśigrus tīkṣṇagandho janapriyaḥ / (28.1) Par.?
mukhāmodaḥ kṛṣṇaśigruś cakṣuṣyo rucirañjanaḥ // (28.2) Par.?
śobhāñjanas tīkṣṇakaṭuḥ svādūṣṇaḥ picchilas tathā / (29.1) Par.?
jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ // (29.2) Par.?
śvetaśigru
śvetaśigruḥ sutīkṣṇaḥ syān mukhabhaṅgaḥ sitāhvayaḥ / (30.1) Par.?
sumūlaḥ śvetamarico rocano madhuśigrukaḥ // (30.2) Par.?
śvetaśigruḥ kaṭus tīkṣṇaḥ śophānilanikṛntanaḥ / (31.1) Par.?
aṅgavyathāharo rucyo dīpano mukhajāḍyanut // (31.2) Par.?
raktaśigru
raktako raktaśigruḥ syān madhuro bahulacchadaḥ / (32.1) Par.?
sugandhakesaraḥ siṃho mṛgāriś ca prakīrtitaḥ // (32.2) Par.?
raktaśigrur mahāvīryo madhuraś ca rasāyanaḥ / (33.1) Par.?
śophādhmānasamīrārtipittaśleṣmāpasārakaḥ // (33.2) Par.?
vaṃśa
vaṃśo yavaphalo veṇuḥ karmāras tṛṇaketukaḥ / (34.1) Par.?
maskaraḥ śataparvā ca kaṇṭāluḥ kaṇṭakī tathā // (34.2) Par.?
mahābalo dṛḍhagranthir dṛḍhapattro dhanudrumaḥ / (35.1) Par.?
dhanuṣyo dṛḍhakāṇḍaś ca vijñeyo bāṇabhūmitaḥ // (35.2) Par.?
vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau / (36.1) Par.?
mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau // (36.2) Par.?
randhravaṃśa
anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ / (37.1) Par.?
maskaro vādanīyaś ca suṣirākhyaḥ ṣaḍāhvayaḥ // (37.2) Par.?
viśeṣo randhravaṃśas tu dīpano 'jīrṇanāśanaḥ / (38.1) Par.?
rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ // (38.2) Par.?
vaṃśāgra
vaṃśāgraṃ tu karīro vaṃśāṅkuraś ca yavaphalāṅkuraḥ / (39.1) Par.?
tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca // (39.2) Par.?
karīraṃ kaṭutiktāmlaṃ kaṣāyaṃ laghu śītalam / (40.1) Par.?
pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam // (40.2) Par.?
vetra
vetro veto yogidaṇḍaḥ sudaṇḍo mṛduparvakaḥ / (41.1) Par.?
vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt // (41.2) Par.?
mākandī
mākandī bahumūlā ca mādanī gandhamūlikā / (42.1) Par.?
ekā viśadamūlī ca śyāmalā ca tathāparā // (42.2) Par.?
mākandī kaṭukā tiktā madhurā dīpanī parā / (43.1) Par.?
rucyālpavātalā pathyā na varṣāsu hitādhikā // (43.2) Par.?
śolī
śolī vanaharidrā syāt vanāriṣṭā ca śolikā / (44.1) Par.?
śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī // (44.2) Par.?
śṛṅgāṭaka
śṛṅgāṭakaḥ śṛṅgaruho jalavallī jalāśrayā / (45.1) Par.?
śṛṅgakandaḥ śṛṅgamūlo viṣāṇī saptanāmakaḥ // (45.2) Par.?
śṛṅgāṭaka:: medic. properties
śṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt / (46.1) Par.?
tridoṣatāpaśramaśophahāro ruciprado mehanadārḍhyahetuḥ // (46.2) Par.?
bhṛṅgāhvā
bhṛṅgāhvā bhramaracchallī bhramarā bhṛṅgamūlikā / (47.1) Par.?
bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī // (47.2) Par.?
peū
peūr vanārdrakā proktā vanajāraṇyajārdrakā / (48.1) Par.?
peūs tu kaṭukāmlā ca rucikṛd balyadīpanī // (48.2) Par.?
rasona
rasono laśuno 'riṣṭo mlecchakando mahauṣadham / (49.1) Par.?
bhūtaghnaś cogragandhaś ca laśunaḥ śītamardakaḥ // (49.2) Par.?
rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut / (50.1) Par.?
arucikrimihṛdrogaśophaghnaś ca rasāyanaḥ // (50.2) Par.?
rasona uṣṇaḥ kaṭupicchilaś ca snigdho guruḥ svāduraso 'tibalyaḥ / (51.1) Par.?
vṛṣyaś ca medhāsvaravarṇacakṣuṣyāsthisaṃdharbhānakaraḥ sutīkṣṇaḥ // (51.2) Par.?
mahākanda
rasono 'nyo mahākando gṛjano dīrghapattrakaḥ / (52.1) Par.?
pṛthupattraḥ sthūlakando yavaneṣṭo bale hitaḥ // (52.2) Par.?
gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam / (53.1) Par.?
pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti // (53.2) Par.?
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān / (54.1) Par.?
durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ // (54.2) Par.?
palāṇḍu
palāṇḍus tīkṣṇakandaś ca ullī ca mukhadūṣaṇaḥ / (55.1) Par.?
śūdrapriyaḥ krimighnaś ca dīpano mukhagandhakaḥ // (55.2) Par.?
bahupattro viśvagandho rocano rudrasaṃjñakaḥ / (56.1) Par.?
śvetakandaś ca tatraiko hāridro 'nya iti dvidhā // (56.2) Par.?
palāṇḍuḥ kaṭuko balyaḥ kaphapittaharo guruḥ / (57.1) Par.?
vṛṣyaś ca rocanaḥ snigdho vāntidoṣavināśanaḥ // (57.2) Par.?
palāṇḍu::rājapalāṇḍu
anyo rājapalāṇḍuḥ syāt yavaneṣṭo nṛpāhvayaḥ / (58.1) Par.?
rājapriyo mahākando dīrghapattraś ca rocakaḥ // (58.2) Par.?
nṛpeṣṭo nṛpakandaś ca mahākando nṛpapriyaḥ / (59.1) Par.?
raktakandaś ca rājeṣṭo nāmāny atra trayodaśa // (59.2) Par.?
palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ / (60.1) Par.?
kaphahṛd dīpanaś caiva bahunidrākaras tathā // (60.2) Par.?
vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ / (61.1) Par.?
kaṇṭhaśoṣaśamano 'tidīpanaḥ śleṣmapittaśamano 'tibṛṃhaṇaḥ // (61.2) Par.?
sūraṇa, Amorphophallus campanulatus Roxb.
kaṇḍūlaḥ śūraṇaḥ kandī sukandī sthūlakandakaḥ / (62.1) Par.?
durnāmāriḥ suvṛttaś ca vātāriḥ kandaśūraṇaḥ // (62.2) Par.?
arśoghnas tīvrakandaś ca kandārhaḥ kandavardhanaḥ / (63.1) Par.?
bahukando rucyakandaḥ śūrakandas tu ṣoḍaśaḥ // (63.2) Par.?
śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ / (64.1) Par.?
śvāsakāsavamanārśasāṃ haraḥ śūlagulmaśamano 'sradoṣakṛt // (64.2) Par.?
vanaśūraṇa
sitaśūraṇas tu vanyo vanakando 'raṇyaśūraṇo vanajaḥ / (65.1) Par.?
sa śvetaśūraṇākhyo vanakandaḥ kaṇḍūlaś ca saptākhyaḥ // (65.2) Par.?
śvetaśūraṇako rucyaḥ kaṭūṣṇaḥ krimināśanaḥ / (66.1) Par.?
gulmaśūlādidoṣaghnaḥ sa cārocakahārakaḥ // (66.2) Par.?
mukhālu
mukhālur maṇḍapāroho dīrghakandaḥ sukandakaḥ / (67.1) Par.?
sthūlakando mahākandaḥ svādukandaś ca saptadhā // (67.2) Par.?
mukhālukaḥ syān madhuraḥ śiśiraḥ pittanāśanaḥ / (68.1) Par.?
rucikṛd vātakṛc caiva dāhaśoṣatṛṣāpahaḥ // (68.2) Par.?
piṇḍālu
piṇḍāluḥ syāt granthilaḥ piṇḍakandaḥ kandagranthī romaśo romakandaḥ / (69.1) Par.?
romāhvaḥ syāt so 'pi tāmbūlapattro lālākandaḥ piṇḍako 'yaṃ daśāhvaḥ // (69.2) Par.?
piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ / (70.1) Par.?
dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ // (70.2) Par.?
piṇḍālu::raktapiṇḍālu
anyas tu raktapiṇḍālū raktālū raktapiṇḍakaḥ / (71.1) Par.?
lohito raktakandaś ca lohitāluḥ ṣaḍāhvayaḥ // (71.2) Par.?
raktapiṇḍālukaḥ śīto madhurāmlaḥ śramāpahaḥ / (72.1) Par.?
pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ // (72.2) Par.?
kāsālu
kāsāluḥ kāsakandaś ca kandāluś cālukaś ca saḥ / (73.1) Par.?
ālur viśālapattraś ca pattrāluś ceti saptadhā // (73.2) Par.?
kāsālur ugrakaṇḍūtivātaśleṣmāmayāpahaḥ / (74.1) Par.?
arocakaharaḥ svāduḥ pathyo dīpanakārakaḥ // (74.2) Par.?
phoṇḍālu
phoṇḍālur lohitāluś ca raktapattro mṛducchadaḥ / (75.1) Par.?
phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ // (75.2) Par.?
pāniyālu
pāṇiyālur jalāluḥ syāt anupālur avālukaḥ / (76.1) Par.?
pāṇiyālus tridoṣaghnaḥ saṃtarpaṇakaraḥ paraḥ // (76.2) Par.?
nīlālu
nīlālur asitāluḥ syāt kṛṣṇāluḥ śyāmalālukaḥ / (77.1) Par.?
nīlālur madhuraḥ śītaḥ pittadāhaśramāpahaḥ // (77.2) Par.?
śubhrālu
śubhrālur mahiṣīkando lulāyakandaś ca śuklakandaś ca / (78.1) Par.?
sarpākhyo vanavāsī viṣakando nīlakando 'nyaḥ // (78.2) Par.?
kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ / (79.1) Par.?
mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ // (79.2) Par.?
hastikanda
hastikando hastipattraḥ sthūlakando 'tikandakaḥ / (80.1) Par.?
bṛhatpattro 'tipattraś ca hastikarṇaḥ sukarṇakaḥ // (80.2) Par.?
tvagdoṣāriḥ kuṣṭhahantā girivāsī nagāśrayaḥ / (81.1) Par.?
gajakando nāgakando jñeyo dvisaptanāmakaḥ // (81.2) Par.?
hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ / (82.1) Par.?
tvagdoṣaśramahā kuṣṭhaviṣavīsarpanāśakaḥ // (82.2) Par.?
kolakanda
kolakandaḥ krimighnaś ca pañjalo vastrapañjalaḥ / (83.1) Par.?
puṭāluḥ supuṭaś caiva puṭakandaś ca saptadhā // (83.2) Par.?
kolakandaḥ kaṭuś coṣṇaḥ krimidoṣavināśanaḥ / (84.1) Par.?
vāntivicchardiśamano viṣadoṣanivāraṇaḥ // (84.2) Par.?
vārāhī
syād vārāhī śūkarī kroḍakanyā gṛṣṭir viṣvaksenakāntā varāhī / (85.1) Par.?
kaumārī syād brahmaputrī trinetrā krauḍī kanyā gṛṣṭikā mādhaveṣṭā // (85.2) Par.?
śūkarakandaḥ kroḍo vanavāsī kuṣṭhanāśano vanyaḥ / (86.1) Par.?
amṛtaś ca mahāvīryo mahauṣadhiḥ śabarakandaś ca // (86.2) Par.?
varāhakando vīraś ca brāhmakandaḥ sukandakaḥ / (87.1) Par.?
vṛddhido vyādhihantā ca vasunetramitāhvayāḥ // (87.2) Par.?
vārāhī tiktakaṭukā viṣapittakaphāpahā / (88.1) Par.?
kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī // (88.2) Par.?
viṣṇukanda
viṣṇukando viṣṇuguptaḥ supuṣṭo bahusampuṭaḥ / (89.1) Par.?
jalavāso bṛhatkando dīrghavṛnto haripriyaḥ // (89.2) Par.?
viṣṇukandas tu madhuraḥ śiśiraḥ pittanāśanaḥ / (90.1) Par.?
dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ // (90.2) Par.?
dhāriṇī
dhāriṇī dhāraṇīyā ca vīrapattrī sukandakaḥ / (91.1) Par.?
kandālur vanakandaś ca kandādyo daṇḍakandakaḥ // (91.2) Par.?
madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ / (92.1) Par.?
vaktradoṣapraśamanaḥ kuṣṭhakaṇḍūtināśanaḥ // (92.2) Par.?
nākulī
nākulī sarpagandhā ca sugandhā raktapattrikā / (93.1) Par.?
īśvarī nāgagandhā cāpy ahibhuk svarasā tathā / (93.2) Par.?
sarpādanī vyālagandhā jñeyā ceti daśāhvayā // (93.3) Par.?
nākulī::sarpākṣī
anyā mahāsugandhā ca suvahā gandhanākulī / (94.1) Par.?
sarpākṣī phaṇihantrī ca nakulāḍhyāhibhuk ca sā // (94.2) Par.?
viṣamardanikā cāhimardinī viṣamardinī / (95.1) Par.?
mahāhigandhāhilatā jñeyā sā dvādaśāhvayā // (95.2) Par.?
nākulīyugalaṃ tiktaṃ kaṭūṣṇaṃ ca tridoṣajit / (96.1) Par.?
anekaviṣavidhvaṃsi kiṃcic chreṣṭhaṃ dvitīyakam // (96.2) Par.?
mālākanda
atha mālākandaḥ syād ālikandaś ca paṅktikandaś ca / (97.1) Par.?
triśikhadalā granthidalā kandalatā kīrtitā ṣoḍhā // (97.2) Par.?
mālākandaḥ sutīkṣṇaḥ syāt gaṇḍamālāvināśakaḥ / (98.1) Par.?
dīpano gulmahāraś ca vātaśleṣmāpakarṣakṛt // (98.2) Par.?
vidārikā
vidārikā svādukandā sitā śuklā śṛgālikā / (99.1) Par.?
vidārī vṛṣyakandā ca viḍālī vṛṣyavallikā // (99.2) Par.?
bhūkuṣmāṇḍī svādulatā gajeṣṭā vārivallabhā / (100.1) Par.?
jñeyā kandaphalā ceti manusaṃkhyāhvayā matā // (100.2) Par.?
vidārī madhurā śītā guruḥ snigdhāsrapittajit / (101.1) Par.?
jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī // (101.2) Par.?
vidārī::kṣīravidārī
anyā kṣīravidārī syād ikṣugandhekṣuvallarī / (102.1) Par.?
ikṣuvallī kṣīrakandaḥ kṣīravallī payasvinī // (102.2) Par.?
kṣīraśuklā kṣīralatā payaḥkandā payolatā / (103.1) Par.?
payovidārikā ceti vijñeyā dvādaśāhvayā // (103.2) Par.?
jñeyā kṣīravidārī ca madhurāmlā kaṣāyakā / (104.1) Par.?
tiktā ca pittaśūlaghnī mūtramehāmayāpahā // (104.2) Par.?
kṣīrakando dvidhā prokto vinālas tu sanālakaḥ / (105.1) Par.?
vinālo rogahartā syād vayaḥstambhī sanālakaḥ // (105.2) Par.?
śālmalīkandaka
śālmalīkandakaś cātha vijulo vanavāsakaḥ / (106.1) Par.?
vanavāsī malaghnaś ca malahantā ṣaḍāhvayaḥ // (106.2) Par.?
madhuraḥ śālmalīkando malasaṃgraharodhajit / (107.1) Par.?
śiśiraḥ pittadāhārtiśoṣasaṃtāpanāśanaḥ // (107.2) Par.?
caṇḍālakanda
proktaś caṇḍālakandaḥ syād ekapattro dvipattrakaḥ / (108.1) Par.?
tripattro 'tha catuṣpattraḥ pañcapattraś ca bhedataḥ // (108.2) Par.?
caṇḍālakando madhuraḥ kaphapittāsradoṣajit / (109.1) Par.?
viṣabhūtādidoṣaghno vijñeyaś ca rasāyanaḥ // (109.2) Par.?
tailakanda
atha tailakanda ukto drāvakakandas tilāṅkitadalaś ca / (110.1) Par.?
karavīrakandasaṃjño jñeyas tilacitrapattrako bāṇaiḥ // (110.2) Par.?
lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ / (111.1) Par.?
śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte // (111.2) Par.?
aśvāripattrasaṃkāśaḥ tilabindusamanvitaḥ / (112.1) Par.?
saṃsnigdhādhasthabhūmisthaḥ tilakando 'tivistṛtaḥ // (112.2) Par.?
triparṇikā
triparṇikā bṛhatpattrī chinnagranthinikā ca sā / (113.1) Par.?
kandālaḥ kandabahalāpy amlavallī viṣāpahā // (113.2) Par.?
triparṇī madhurā śītā śvāsakāsavināśanī / (114.1) Par.?
pittaprakopaśamanī viṣavraṇaharā parā // (114.2) Par.?
musalī
musalī tālamūlī ca suvahā tālamūlikā / (115.1) Par.?
godhāpadī hemapuṣpī bhūtālī dīrghakandikā // (115.2) Par.?
musalī madhurā śītā vṛṣyā puṣṭibalapradā / (116.1) Par.?
picchilā kaphadā pittadāhaśramaharā parā // (116.2) Par.?
musalī syād dvidhā proktā śvetā cāparasaṃjñakā / (117.1) Par.?
śvetā svalpaguṇopetā aparā ca rasāyanī // (117.2) Par.?
gucchāhvakanda
gucchāhvakandas tavakāhvakandako gulucchakandaś ca vighaṇṭikābhidhaḥ / (118.1) Par.?
gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ // (118.2) Par.?
lakṣmaṇā
lakṣmaṇā putrakandā ca putradā nāginī tathā / (119.1) Par.?
nāgāhvā nāgapattrī ca tulinī majjikā ca sā / (119.2) Par.?
asrabinducchadā caiva sukandā daśadhāhvayā // (119.3) Par.?
lakṣmaṇā madhurā śītā strīvandhyatvavināśanī / (120.1) Par.?
rasāyanakarī balyā tridoṣaśamanī parā // (120.2) Par.?
joḍi
hastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ / (121.1) Par.?
karajoḍir iti khyāto rasabandhādivaśyakṛt // (121.2) Par.?
vāstuka
vāstukaṃ vāstu vāstūkaṃ vastukaṃ hilamocikā / (122.1) Par.?
śākarājo rājaśākaś cakravartiś ca kīrtitaḥ // (122.2) Par.?
vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit / (123.1) Par.?
rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt // (123.2) Par.?
cukra
cukraṃ tu cukravāstūkaṃ likucaṃ cāmlavāstukam / (124.1) Par.?
dalāmlam amlaśākākhyam amlādi hilamocikā // (124.2) Par.?
cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut / (125.1) Par.?
rucikṛd dīpanaṃ pathyam īṣat pittakaraṃ param // (125.2) Par.?
cillī
palāśalohitā cillī vāstukā cillikā ca sā / (126.1) Par.?
mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī // (126.2) Par.?
cillī vāstukatulyā ca sakṣārā śleṣmapittanut / (127.1) Par.?
pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī // (127.2) Par.?
śvetacillī
śvetacillī tu vāstūkī supathyā śvetacillikā / (128.1) Par.?
sitacilly upacillī ca jvaraghnī kṣudravāstukī // (128.2) Par.?
śvetacillī sumadhurā kṣārā ca śiśirā ca sā / (129.1) Par.?
tridoṣaśamanī pathyā jvaradoṣavināśanī // (129.2) Par.?
śunakacillī
anyā śunakacillī syāt sucillī śvānacillikā / (130.1) Par.?
śvacillī kaṭutīkṣṇā ca kaṇḍūtivraṇahāriṇī // (130.2) Par.?
śigrupattrabhavaṃ śākaṃ rucyaṃ vātakaphāpaham / (131.1) Par.?
kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param // (131.2) Par.?
pālakya
pālakyaṃ tu palakyāyāṃ madhurā kṣurapattrikā / (132.1) Par.?
supattrā snigdhapattrā ca grāmīṇā grāmyavallabhā // (132.2) Par.?
pālakyam īṣat kaṭukaṃ madhuraṃ pathyaśītalam / (133.1) Par.?
raktapittaharaṃ grāhi jñeyaṃ saṃtarpaṇaṃ param // (133.2) Par.?
rājagiri
rājābhidhānapūrvā tu nagāhvā cāpareṇa vā / (134.1) Par.?
rājādriḥ syād rājagirir jñātavyā rājaśākinī // (134.2) Par.?
rājagiri:: medic. properties
rājaśākinikā rucyā pittaghnī śītalā ca sā / (135.1) Par.?
saivātiśītalā rucyā vijñeyā sthūlaśākinī // (135.2) Par.?
upodakī
upodakī kalambī ca picchilā picchilacchadā / (136.1) Par.?
mohinī madaśākaś ca viśālādyā hy upodakī // (136.2) Par.?
upodakī kaṣāyoṣṇā kaṭukā madhurā ca sā / (137.1) Par.?
nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī // (137.2) Par.?
kṣudropodakī
upodaky aparā kṣudrā sūkṣmapattrā tu maṇḍapī / (138.1) Par.?
rasavīryavipākeṣu sadṛśī pūrvayā svayam // (138.2) Par.?
vanajopodakī
upodakī tṛtīyā ca vanyajā vanajāhvayā / (139.1) Par.?
vanajopodakī tiktā kaṭūṣṇā rocanī ca sā // (139.2) Par.?
mūlapotī
mūlapotī kṣudravallī potikā kṣudrapotikā / (140.1) Par.?
kṣupopodakanāmnī ca valliḥ śākaṭapotikā // (140.2) Par.?
mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā / (141.1) Par.?
balapuṣṭikarī rucyā jaṭharānaladīpanī // (141.2) Par.?
kuṇañjara
kuṇañjaras tridoṣaghno madhuro rucyadīpakaḥ / (142.1) Par.?
īṣat kaṣāyaḥ saṃgrāhī pittaśleṣmakaro laghuḥ // (142.2) Par.?
kausumbhaśāka
kausumbhaśākaṃ madhuraṃ kaṭūṣṇaṃ viṇmūtradoṣāpaharaṃ madaghnam / (143.1) Par.?
dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ // (143.2) Par.?
śatapuṣpādala
śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit / (144.1) Par.?
vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam // (144.2) Par.?
tanḍulīyakadala
taṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi / (145.1) Par.?
grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi // (145.2) Par.?
kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham / (146.1) Par.?
kaṇṭhāmayaharaṃ svādu vahnidīpanakārakam // (146.2) Par.?
sarṣapapattra
sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut / (147.1) Par.?
vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam // (147.2) Par.?
cāṅgerīśāka
cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam / (148.1) Par.?
dīpanaṃ kaphavātārśaḥsaṃgrahaṇyatisārajit // (148.2) Par.?
gholā
gholā ca gholikā gholī kalanduḥ kavalālukam // (149.1) Par.?
kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham // (150.1) Par.?
ārāmagholikā
ārāmagholikā cāmlā rūkṣā rucyānilāpahā / (151.1) Par.?
pittaśleṣmakarī cānyā sūkṣmā jīrṇajvarāpahā // (151.2) Par.?
jīvanta
jīvanto raktanālaś ca tāmrapattraḥ sanālakaḥ / (152.1) Par.?
śākavīras tu madhuro jīvaśākaś ca meṣakaḥ // (152.2) Par.?
jīvaśākaḥ sumadhuro bṛṃhaṇo vastiśodhanaḥ / (153.1) Par.?
dīpanaḥ pācano balyo vṛṣyaḥ pittāpahārakaḥ // (153.2) Par.?
gaurasuvarṇa
gaurasuvarṇaṃ svarṇaṃ sugandhikaṃ bhūmijaṃ ca vārijaṃ ca / (154.1) Par.?
hrasvaṃ ca gandhaśākaṃ kaṭuśṛṅgāṭaṃ ca varṇaśākāṅkaḥ // (154.2) Par.?
gaurasuvarṇaṃ śiśiraṃ kaphapittajvarāpaham / (155.1) Par.?
pathyaṃ dāharucibhrāntiraktaśramaharaṃ param // (155.2) Par.?
varṣābhūvasukau śleṣmavahnimāndyānilāpahau / (156.1) Par.?
pāke rūkṣatarau gulmaplīhaśūlāpahārakau // (156.2) Par.?
diff. vegetables
phañjikā jīvanī padmā tarkārī cucukaḥ pṛthak / (157.1) Par.?
vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam // (157.2) Par.?
phañjyādipañcakaṃ bheṇḍā kuṇañjas tripuṭas tathā / (158.1) Par.?
ityādi vanapattrāṇāṃ śākam ekatra yojitam // (158.2) Par.?
dīpanaṃ pācanaṃ rucyaṃ balavarṇavidhāyakam / (159.1) Par.?
tridoṣaśamanaṃ pathyaṃ grāhi vṛṣyaṃ sukhāvaham // (159.2) Par.?
karkoṭikā
karkoṭikā ca kuṣmāṇḍī kumbhāṇḍī tu bṛhatphalā / (160.1) Par.?
suphalā syāt kumbhaphalā nāgapuṣpaphalā muniḥ // (160.2) Par.?
mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam / (161.1) Par.?
vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ // (161.2) Par.?
gorakṣatumbī
gorakṣatumbī gorakṣī navālāmbur ghaṭābhidhā / (162.1) Par.?
kumbhālāmbur ghaṭālāmbuḥ kumbhatumbī ca saptadhā // (162.2) Par.?
kumbhatumbī sumadhurā śiśirā pittahāriṇī / (163.1) Par.?
guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā // (163.2) Par.?
kṣīratumbī
kṣīratumbī dugdhatumbī dīrghavṛttaphalābhidhā / (164.1) Par.?
ikṣvākuḥ kṣatriyavarā dīrghabījā mahāphalā // (164.2) Par.?
kṣīriṇī dugdhabījā ca dantabījā payasvinī / (165.1) Par.?
mahāvallī hy alāmbuś ca śramaghnī śarabhūmitā // (165.2) Par.?
tumbī sumadhurā snigdhā pittaghnī garbhapoṣakṛt / (166.1) Par.?
vṛṣyā vātapradā caiva balapuṣṭivivardhanī // (166.2) Par.?
bhūtumbī
bhūtumbī nāgatumbī ca śakracāpasamudbhavā / (167.1) Par.?
valmīkasambhavā devī divyatumbī ṣaḍāhvayā // (167.2) Par.?
bhūtumbī kaṭukoṣṇā ca saṃnipātāpahāriṇī / (168.1) Par.?
dantārgalaṃ dantarodhaṃ dhanurvātādidoṣanut // (168.2) Par.?
māṃsalaphala
māṃsalaphalaḥ kaliṅgaś citraphalaś citravallikaś citraḥ / (169.1) Par.?
madhuraphalo vṛttaphalo ghṛṇāphalo māṃsalo navadhā // (169.2) Par.?
kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ / (170.1) Par.?
vṛṣyaḥ saṃtarpaṇo balyo vīryapuṣṭivivardhanaḥ // (170.2) Par.?
kośātakī
kośātakī svāduphalā supuṣpā karkoṭakī syād api pītapuṣpā / (171.1) Par.?
dhārāphalā dīrghaphalā sukośā dhāmārgavaḥ syān navasaṃjñako 'yam // (171.2) Par.?
dhārākośātakī snigdhā madhurā kaphapittanut / (172.1) Par.?
īṣad vātakarī pathyā rucikṛd balavīryadā // (172.2) Par.?
hastikośātakī
hastikośātakī tv anyā bṛhatkośātakī tathā / (173.1) Par.?
mahākośātakī vṛttā grāmyakośātakī śarāḥ // (173.2) Par.?
hastikośātakī snigdhā madhurādhmānavātakṛt / (174.1) Par.?
vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā // (174.2) Par.?
svādupaṭolī
jñeyā svādupaṭolī ca paṭolī maṇḍalī ca sā / (175.1) Par.?
paṭolī madhurādiḥ syāt proktā dīrghapaṭolikā / (175.2) Par.?
snigdhaparṇī svādupūrvaiḥ paryāyaiś ca paṭolikā // (175.3) Par.?
paṭolī svāduḥ pittaghnī rucikṛt jvaranāśanī / (176.1) Par.?
balapuṣṭikarī pathyā jñeyā dīpanapācanī // (176.2) Par.?
paṭolapattraṃ pittaghnaṃ nālaṃ tasya kaphāpaham / (177.1) Par.?
phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam // (177.2) Par.?
mṛgākṣī
mṛgākṣī śatapuṣpā ca mṛgervārur mṛgādanī / (178.1) Par.?
citravallī bahuphalā kapilākṣī mṛgekṣaṇā // (178.2) Par.?
citrā citraphalā pathyā vicitrā mṛgacirbhiṭā / (179.1) Par.?
marujā kumbhasī devī kaṭphalā laghucirbhiṭā / (179.2) Par.?
sendinī ca mahādevī budhaiḥ sā viṃśatir matāḥ // (179.3) Par.?
mṛgākṣī kaṭukā tiktā pāke 'mlā vātanāśanī / (180.1) Par.?
pittakṛt pīnasaharā dīpanī rucikṛt parā // (180.2) Par.?
dadhipuṣpī
dadhipuṣpī khaṭvāṅgī khaṭvā paryaṅkapādikā kūpā / (181.1) Par.?
khaṭvāpādī vaṃśyā kākolī kolapālikā navadhā // (181.2) Par.?
dadhipuṣpī kaṭumadhurā śiśirā saṃtāpapittadoṣaghnī / (182.1) Par.?
vātāmayadoṣakarī gurus tathārocakaghnī ca // (182.2) Par.?
asiśimbī
asiśimbī khaḍgaśimbī śimbī nistriṃśaśimbikā / (183.1) Par.?
sthūlaśimbī mahāśimbī bṛhacchimbī suśimbikā // (183.2) Par.?
asiśimbī tu madhurā kaṣāyā śleṣmapittajit / (184.1) Par.?
vraṇadoṣāpahantrī ca śītalā rucidīpanī // (184.2) Par.?
karakā
karakā kāravallī ca cīripattraḥ karillakā / (185.1) Par.?
sūkṣmavallī kaṇṭaphalā pītapuṣpāmbuvallikā // (185.2) Par.?
kāravallī sutiktoṣṇā dīpanī kaphavātajit / (186.1) Par.?
arocakaharā caiva raktadoṣaharī ca sā // (186.2) Par.?
karkoṭakī
karkoṭakī svāduphalā manojñā ca manasvinī / (187.1) Par.?
bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca // (187.2) Par.?
karkoṭakī kaṭūṣṇā ca tiktā viṣavināśanī / (188.1) Par.?
vātaghnī pittahṛt caiva dīpanī rucikāriṇī // (188.2) Par.?
madhurabimbī
atha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī / (189.1) Par.?
raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca // (189.2) Par.?
bimbī tu madhurā śītā pittaśvāsakaphāpahā / (190.1) Par.?
asṛgjvaraharā ramyā kāsajid gṛhabimbikā // (190.2) Par.?
niṣpāvī
niṣpāvī grāmajādiḥ syāt phalīnī nakhapūrvikā / (191.1) Par.?
maṇḍapī phalikā śimbī jñeyā gucchaphalā ca sā / (191.2) Par.?
viśālaphalikā caiva niṣpāviś cipiṭā tathā // (191.3) Par.?
aṅgulīphalā
anyāṅgulīphalā caiva nakhaniṣpāvikā smṛtā / (192.1) Par.?
vṛttaniṣpāvikā grāmyā nakhapucchaphalā śarāḥ // (192.2) Par.?
niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau / (193.1) Par.?
kaṇṭhaśuddhikarau medhyau dīpanau rucikārakau / (193.2) Par.?
saṃgrāhi samavīryaṃ syād īṣac chreṣṭhaṃ dvitīyakam // (193.3) Par.?
vārttākī
vārttākī kaṇṭavṛntākī kaṇṭāluḥ kaṇṭapattrikā / (194.1) Par.?
nidrālur māṃsalaphalā vṛntākī ca mahoṭikā // (194.2) Par.?
citraphalā kaṇṭakinī mahatī kaṭphalā ca sā / (195.1) Par.?
miśravarṇaphalā nīlaphalā raktaphalā tathā / (195.2) Par.?
śākaśreṣṭhā vṛttaphalā nṛpapriyaphalasmṛtiḥ // (195.3) Par.?
vārttākī kaṭukā rucyā madhurā pittanāśinī / (196.1) Par.?
balapuṣṭikarī hṛdyā gurur vāteṣu ninditā // (196.2) Par.?
ḍaṅgarī
ḍaṅgarī ḍāṅgarī caiva dīrghervāruś ca ḍaṅgariḥ / (197.1) Par.?
ḍaṅgārī nāgaśuṇḍī ca gajadantaphalā muniḥ // (197.2) Par.?
ḍaṅgarī śītalā rucyā vātapittāsradoṣajit / (198.1) Par.?
śoṣahṛt tarpaṇī gaulyā jāḍyahā mūtrarodhanut // (198.2) Par.?
bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam / (199.1) Par.?
vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru // (199.2) Par.?
kharbujā
atha kharbujā madhuphalā ṣaḍrekhā vṛttakarkaṭī tiktā / (200.1) Par.?
tiktaphalā madhupākā vṛttervāruś ca ṣaṇmukhā navadhā // (200.2) Par.?
tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi / (201.1) Par.?
vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri // (201.2) Par.?
karkaṭī
atha karkaṭī kaṭudalā chardyāyanikā ca pīnasā mūtraphalā / (202.1) Par.?
trapusī ca hastiparṇī lomaśakaṇṭā ca mūtralā navābhidhā // (202.2) Par.?
karkaṭī madhurā śītā tvak tiktā kaphapittajit / (203.1) Par.?
raktadoṣakarā pakvā mūtrarodhārtināśanī // (203.2) Par.?
mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam / (204.1) Par.?
vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt // (204.2) Par.?
trapusī
trapusī pītapuṣpī kaṇṭālus trapusakarkaṭī / (205.1) Par.?
bahuphalā kośaphalā sā tundilaphalā muniḥ // (205.2) Par.?
syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru / (206.1) Par.?
bhramapittavidāhārtivāntihṛd bahumūtradam // (206.2) Par.?
ervāru
ervāruḥ karkaṭī proktā vyālapattrā ca lomaśā / (207.1) Par.?
sthūlā toyaphalā caiva hastidantaphalā muniḥ // (207.2) Par.?
ervārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam / (208.1) Par.?
saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam // (208.2) Par.?
vālukī
atha vālukī bahuphalā snigdhaphalā kṣetrakarkaṭī kṣetraruhā / (209.1) Par.?
madhuraphalā śāradikā kṣudrervāruś ca pītapuṣpikā // (209.2) Par.?
vālukī madhurā śītādhmānahṛc ca śramāpahā / (210.1) Par.?
pittāsraśamanī rucyā kurute kāsapīnasau // (210.2) Par.?
vālukāni ca sarvāṇi durjarāṇi gurūṇi ca / (211.1) Par.?
mandānalaṃ prakurvanti vātaraktaharāṇi ca // (211.2) Par.?
syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā / (212.1) Par.?
kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca // (212.2) Par.?
cīnakarkaṭikā
cīnakarkaṭikā jñeyā bījakarkaṭikā tathā / (213.1) Par.?
sudīrghā rājilaphalā bāṇaiḥ kulakakarkaṭī // (213.2) Par.?
cīnakarkaṭikā rucyā śiśirā pittanāśanī / (214.1) Par.?
madhurā tṛptidā hṛdyā dāhaśoṣāpahāriṇī // (214.2) Par.?
cirbhiṭā
syāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā / (215.1) Par.?
pathyā ca rocanaphalā cirbhiṭikā karkaṭikā grahasaṃkhyā // (215.2) Par.?
bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke / (216.1) Par.?
śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca // (216.2) Par.?
śaśāṇḍulī
śaśāṇḍulī bahuphalā taṇḍulī kṣetrasambhavā / (217.1) Par.?
kṣudrāmlā lomaśaphalā dhūmravṛttaphalā ca sā // (217.2) Par.?
śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā / (218.1) Par.?
pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī // (218.2) Par.?
kuḍuhuñcī
kuḍuhuñcī śrīphalikā pratipattraphalā ca sā / (219.1) Par.?
śubhravī kāravī caiva proktā bahuphalā tathā // (219.2) Par.?
kṣudrakāralikā proktā jñeyā kandalatā tathā / (220.1) Par.?
kṣudrādikāravallī ca proktā sā ca navāhvayā // (220.2) Par.?
kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā / (221.1) Par.?
raktāniladoṣakarī pathyāpi ca sā phale proktā // (221.2) Par.?
kāralīkandam arśoghnaṃ malarodhaviśodhanam / (222.1) Par.?
yoninirgatadoṣaghnaṃ garbhasrāvaviṣāpaham // (222.2) Par.?
iti mūlakandaphalapattrasundarakramanāmatadguṇanirūpaṇolvaṇam / (223.1) Par.?
avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ // (223.2) Par.?
mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā / (224.1) Par.?
teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ // (224.2) Par.?
labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam / (225.1) Par.?
tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ // (225.2) Par.?
Duration=0.74134111404419 secs.