Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2711
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
nagottamaṃ prasravaṇair upetaṃ diśāṃ gajaiḥ kiṃnarapakṣibhiś ca / (1.2) Par.?
sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām // (1.3) Par.?
tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva / (2.1) Par.?
kuberakāntaṃ bharatarṣabhāṇāṃ mahīdharaṃ vāridharaprakāśam // (2.2) Par.?
samucchrayān parvatasaṃnirodhān goṣṭhān girīṇāṃ girisetumālāḥ / (3.1) Par.?
bahūn prapātāṃś ca samīkṣya vīrāḥ sthalāni nimnāni ca tatra tatra // (3.2) Par.?
tathaiva cānyāni mahāvanāni mṛgadvijānekapasevitāni / (4.1) Par.?
ālokayanto 'bhiyayuḥ pratītās te dhanvinaḥ khaḍgadharā narāgryāḥ // (4.2) Par.?
vanāni ramyāṇi sarāṃsi nadyo guhā girīṇāṃ girigahvarāṇi / (5.1) Par.?
ete nivāsāḥ satataṃ babhūvur niśāniśaṃ prāpya nararṣabhāṇām // (5.2) Par.?
te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam / (6.1) Par.?
āsedur atyarthamanoramaṃ vai tam āśramāgryaṃ vṛṣaparvaṇas te // (6.2) Par.?
sametya rājñā vṛṣaparvaṇas te pratyarcitās tena ca vītamohāḥ / (7.1) Par.?
śaśaṃsire vistaraśaḥ pravāsaṃ śivaṃ yathāvad vṛṣaparvaṇas te // (7.2) Par.?
sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe / (8.1) Par.?
abhyāyayus te badarīṃ viśālāṃ sukhena vīrāḥ punar eva vāsam // (8.2) Par.?
ūṣus tatas tatra mahānubhāvā nārāyaṇasthānagatā narāgryāḥ / (9.1) Par.?
kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām // (9.2) Par.?
tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ / (10.1) Par.?
te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva // (10.2) Par.?
tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ / (11.1) Par.?
vihṛtya māsaṃ sukhino badaryāṃ kirātarājño viṣayaṃ subāhoḥ // (11.2) Par.?
cīnāṃs tukhārān daradān sadārvān deśān kuṇindasya ca bhūriratnān / (12.1) Par.?
atītya durgaṃ himavatpradeśaṃ puraṃ subāhor dadṛśur nṛvīrāḥ // (12.2) Par.?
śrutvā ca tān pārthivaputrapautrān prāptān subāhur viṣaye samagrān / (13.1) Par.?
pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām // (13.2) Par.?
sametya rājñā tu subāhunā te sūtair viśokapramukhaiś ca sarvaiḥ / (14.1) Par.?
sahendrasenaiḥ paricārakaiś ca paurogavair ye ca mahānasasthāḥ // (14.2) Par.?
sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān / (15.1) Par.?
ghaṭotkacaṃ sānucaraṃ visṛjya tato 'bhyayur yāmunam adrirājam // (15.2) Par.?
tasmin girau prasravaṇopapanne himottarīyāruṇapāṇḍusānau / (16.1) Par.?
viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ // (16.2) Par.?
varāhanānāmṛgapakṣijuṣṭaṃ mahad vanaṃ caitrarathaprakāśam / (17.1) Par.?
śivena yātvā mṛgayāpradhānāḥ saṃvatsaraṃ tatra vane vijahruḥ // (17.2) Par.?
tatrāsasādātibalaṃ bhujaṃgaṃ kṣudhārditaṃ mṛtyum ivograrūpam / (18.1) Par.?
vṛkodaraḥ parvatakandarāyāṃ viṣādamohavyathitāntarātmā // (18.2) Par.?
dvīpo 'bhavad yatra vṛkodarasya yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / (19.1) Par.?
amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram // (19.2) Par.?
te dvādaśaṃ varṣam athopayāntaṃ vane vihartuṃ kuravaḥ pratītāḥ / (20.1) Par.?
tasmād vanāccaitrarathaprakāśācchriyā jvalantas tapasā ca yuktāḥ // (20.2) Par.?
tataśca yātvā marudhanvapārśvaṃ sadā dhanurvedaratipradhānāḥ / (21.1) Par.?
sarasvatīm etya nivāsakāmāḥ saras tato dvaitavanaṃ pratīyuḥ // (21.2) Par.?
samīkṣya tān dvaitavane niviṣṭān nivāsinas tatra tato 'bhijagmuḥ / (22.1) Par.?
tapodamācārasamādhiyuktās tṛṇodapātrāharaṇāśmakuṭṭāḥ // (22.2) Par.?
plakṣākṣarauhītakavetasāśca snuhā badaryaḥ khadirāḥ śirīṣāḥ / (23.1) Par.?
bilveṅgudāḥ pīluśamīkarīrāḥ sarasvatītīraruhā babhūvuḥ // (23.2) Par.?
tāṃ yakṣagandharvamaharṣikāntām āyāgabhūtām iva devatānām / (24.1) Par.?
sarasvatīṃ prītiyutāś carantaḥ sukhaṃ vijahrur naradevaputrāḥ // (24.2) Par.?
Duration=0.1123149394989 secs.