Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2856
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
atha madrādhipo rājā nāradena samāgataḥ / (1.2) Par.?
upaviṣṭaḥ sabhāmadhye kathāyogena bhārata // (1.3) Par.?
tato 'bhigamya tīrthāni sarvāṇyevāśramāṃstathā / (2.1) Par.?
ājagāma pitur veśma sāvitrī saha mantribhiḥ // (2.2) Par.?
nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā / (3.1) Par.?
ubhayoreva śirasā cakre pādābhivandanam // (3.2) Par.?
nārada uvāca / (4.1) Par.?
kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa / (4.2) Par.?
kimarthaṃ yuvatīṃ bhartre na caināṃ samprayacchasi // (4.3) Par.?
aśvapatir uvāca / (5.1) Par.?
kāryeṇa khalvanenaiva preṣitādyaiva cāgatā / (5.2) Par.?
tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ // (5.3) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
sā brūhi vistareṇeti pitrā saṃcoditā śubhā / (6.2) Par.?
daivatasyeva vacanaṃ pratigṛhyedam abravīt // (6.3) Par.?
āsīcchālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ / (7.1) Par.?
dyumatsena iti khyātaḥ paścād andho babhūva ha // (7.2) Par.?
vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ / (8.1) Par.?
sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā // (8.2) Par.?
sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam / (9.1) Par.?
mahāraṇyagataścāpi tapas tepe mahāvrataḥ // (9.2) Par.?
tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane / (10.1) Par.?
satyavān anurūpo me bharteti manasā vṛtaḥ // (10.2) Par.?
nārada uvāca / (11.1) Par.?
aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam / (11.2) Par.?
ajānantyā yad anayā guṇavān satyavān vṛtaḥ // (11.3) Par.?
satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate / (12.1) Par.?
tato 'sya brāhmaṇāścakrur nāmaitat satyavān iti // (12.2) Par.?
bālasyāśvāḥ priyāścāsya karotyaśvāṃśca mṛnmayān / (13.1) Par.?
citre 'pi ca likhatyaśvāṃścitrāśva iti cocyate // (13.2) Par.?
rājovāca / (14.1) Par.?
apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ / (14.2) Par.?
kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ // (14.3) Par.?
nārada uvāca / (15.1) Par.?
vivasvān iva tejasvī bṛhaspatisamo matau / (15.2) Par.?
mahendra iva śūraś ca vasudheva kṣamānvitaḥ // (15.3) Par.?
aśvapatir uvāca / (16.1) Par.?
api rājātmajo dātā brahmaṇyo vāpi satyavān / (16.2) Par.?
rūpavān apyudāro vāpyatha vā priyadarśanaḥ // (16.3) Par.?
nārada uvāca / (17.1) Par.?
sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ / (17.2) Par.?
brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā // (17.3) Par.?
yayātir iva codāraḥ somavat priyadarśanaḥ / (18.1) Par.?
rūpeṇānyatamo 'śvibhyāṃ dyumatsenasuto balī // (18.2) Par.?
sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ / (19.1) Par.?
sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ // (19.2) Par.?
nityaśaścārjavaṃ tasmin sthitis tasyaiva ca dhruvā / (20.1) Par.?
saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate // (20.2) Par.?
aśvapatir uvāca / (21.1) Par.?
guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me / (21.2) Par.?
doṣān apyasya me brūhi yadi santīha kecana // (21.3) Par.?
nārada uvāca / (22.1) Par.?
eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān / (22.2) Par.?
saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati // (22.3) Par.?
kṣi
PPP, comp.
∞ āyus
n.s.m.
deha
comp.
∞ nyāsa
ac.s.m.
kṛ
3. sg., Fut.
root
rājovāca / (23.1) Par.?
ehi sāvitri gaccha tvam anyaṃ varaya śobhane / (23.2) Par.?
tasya doṣo mahān eko guṇān ākramya tiṣṭhati // (23.3) Par.?
yathā me bhagavān āha nārado devasatkṛtaḥ / (24.1) Par.?
saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati // (24.2) Par.?
sāvitryuvāca / (25.1) Par.?
sakṛd aṃśo nipatati sakṛt kanyā pradīyate / (25.2) Par.?
sakṛd āha dadānīti trīṇyetāni sakṛt sakṛt // (25.3) Par.?
dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā / (26.1) Par.?
sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham // (26.2) Par.?
manasā niścayaṃ kṛtvā tato vācābhidhīyate / (27.1) Par.?
kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ // (27.2) Par.?
nārada uvāca / (28.1) Par.?
sthirā buddhir naraśreṣṭha sāvitryā duhitus tava / (28.2) Par.?
naiṣā cālayituṃ śakyā dharmād asmāt kathaṃcana // (28.3) Par.?
nānyasmin puruṣe santi ye satyavati vai guṇāḥ / (29.1) Par.?
pradānam eva tasmān me rocate duhitus tava // (29.2) Par.?
rājovāca / (30.1) Par.?
avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ / (30.2) Par.?
kariṣyāmyetad evaṃ ca gurur hi bhagavān mama // (30.3) Par.?
nārada uvāca / (31.1) Par.?
avighnam astu sāvitryāḥ pradāne duhitus tava / (31.2) Par.?
sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ // (31.3) Par.?
mārkaṇḍeya uvāca / (32.1) Par.?
evam uktvā kham utpatya nāradas tridivaṃ gataḥ / (32.2) Par.?
rājāpi duhituḥ sarvaṃ vaivāhikam akārayat // (32.3) Par.?
Duration=0.16297507286072 secs.