Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
te dṛṣṭvā nihatān sūtān rājñe gatvā nyavedayan / (1.2) Par.?
gandharvair nihatā rājan sūtaputrāḥ paraḥśatāḥ // (1.3) Par.?
yathā vajreṇa vai dīrṇaṃ parvatasya mahacchiraḥ / (2.1) Par.?
vinikīrṇaṃ pradṛśyeta tathā sūtā mahītale // (2.2) Par.?
sairandhrī ca vimuktāsau punar āyāti te gṛham / (3.1) Par.?
sarvaṃ saṃśayitaṃ rājannagaraṃ te bhaviṣyati // (3.2) Par.?
tathārūpā hi sairandhrī gandharvāśca mahābalāḥ / (4.1) Par.?
puṃsām iṣṭaśca viṣayo maithunāya na saṃśayaḥ // (4.2) Par.?
yathā sairandhriveṣeṇa na te rājann idaṃ puram / (5.1) Par.?
vināśam eti vai kṣipraṃ tathā nītir vidhīyatām // (5.2) Par.?
teṣāṃ tad vacanaṃ śrutvā virāṭo vāhinīpatiḥ / (6.1) Par.?
abravīt kriyatām eṣāṃ sūtānāṃ paramakriyā // (6.2) Par.?
ekasminn eva te sarve susamiddhe hutāśane / (7.1) Par.?
dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiśca sarvaśaḥ // (7.2) Par.?
sudeṣṇāṃ cābravīd rājā mahiṣīṃ jātasādhvasaḥ / (8.1) Par.?
sairandhrīm āgatāṃ brūyā mamaiva vacanād idam // (8.2) Par.?
gaccha sairandhri bhadraṃ te yathākāmaṃ carābale / (9.1) Par.?
bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt // (9.2) Par.?
na hi tām utsahe vaktuṃ svayaṃ gandharvarakṣitām / (10.1) Par.?
striyastvadoṣāstāṃ vaktum atastvāṃ prabravīmyaham // (10.2) Par.?
atha muktā bhayāt kṛṣṇā sūtaputrānnirasya ca / (11.1) Par.?
mokṣitā bhīmasenena jagāma nagaraṃ prati // (11.2) Par.?
trāsiteva mṛgī bālā śārdūlena manasvinī / (12.1) Par.?
gātrāṇi vāsasī caiva prakṣālya salilena sā // (12.2) Par.?
tāṃ dṛṣṭvā puruṣā rājan prādravanta diśo daśa / (13.1) Par.?
gandharvāṇāṃ bhayatrastāḥ kecid dṛṣṭīr nyamīlayan // (13.2) Par.?
tato mahānasadvāri bhīmasenam avasthitam / (14.1) Par.?
dadarśa rājan pāñcālī yathā mattaṃ mahādvipam // (14.2) Par.?
taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt / (15.1) Par.?
gandharvarājāya namo yenāsmi parimocitā // (15.2) Par.?
bhīmasena uvāca / (16.1) Par.?
ye yasyā vicarantīha puruṣā vaśavartinaḥ / (16.2) Par.?
tasyāste vacanaṃ śrutvā anṛṇā vicarantyuta // (16.3) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
tataḥ sā nartanāgāre dhanaṃjayam apaśyata / (17.2) Par.?
rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam // (17.3) Par.?
tatastā nartanāgārād viniṣkramya sahārjunāḥ / (18.1) Par.?
kanyā dadṛśur āyāntīṃ kṛṣṇāṃ kliṣṭām anāgasam // (18.2) Par.?
kanyā ūcuḥ / (19.1) Par.?
diṣṭyā sairandhri muktāsi diṣṭyāsi punarāgatā / (19.2) Par.?
diṣṭyā vinihatāḥ sūtā ye tvāṃ kliśyantyanāgasam // (19.3) Par.?
bṛhannaḍovāca / (20.1) Par.?
kathaṃ sairandhri muktāsi kathaṃ pāpāśca te hatāḥ / (20.2) Par.?
icchāmi vai tava śrotuṃ sarvam eva yathātatham // (20.3) Par.?
sairandhryuvāca / (21.1) Par.?
bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai / (21.2) Par.?
yā tvaṃ vasasi kalyāṇi sadā kanyāpure sukham // (21.3) Par.?
na hi duḥkhaṃ samāpnoṣi sairandhrī yad upāśnute / (22.1) Par.?
tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva // (22.2) Par.?
bṛhannaḍovāca / (23.1) Par.?
bṛhannaḍāpi kalyāṇi duḥkham āpnotyanuttamam / (23.2) Par.?
tiryagyonigatā bāle na cainām avabudhyase // (23.3) Par.?
vaiśaṃpāyana uvāca / (24.1) Par.?
tataḥ sahaiva kanyābhir draupadī rājaveśma tat / (24.2) Par.?
praviveśa sudeṣṇāyāḥ samīpam apalāyinī // (24.3) Par.?
tām abravīd rājaputrī virāṭavacanād idam / (25.1) Par.?
sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim // (25.2) Par.?
rājā bibheti bhadraṃ te gandharvebhyaḥ parābhavāt / (26.1) Par.?
tvaṃ cāpi taruṇī subhru rūpeṇāpratimā bhuvi // (26.2) Par.?
sairandhryuvāca / (27.1) Par.?
trayodaśāhamātraṃ me rājā kṣamatu bhāmini / (27.2) Par.?
kṛtakṛtyā bhaviṣyanti gandharvāste na saṃśayaḥ // (27.3) Par.?
tato māṃ te 'paneṣyanti kariṣyanti ca te priyam / (28.1) Par.?
dhruvaṃ ca śreyasā rājā yokṣyate saha bāndhavaiḥ // (28.2) Par.?
Duration=0.14148306846619 secs.