Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pṛthām āmantrya govindaḥ kṛtvā cāpi pradakṣiṇam / (1.2) Par.?
duryodhanagṛhaṃ śaurir abhyagacchad ariṃdamaḥ // (1.3) Par.?
lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam / (2.1) Par.?
tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ // (2.2) Par.?
tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam / (3.1) Par.?
śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ // (3.2) Par.?
tatra rājasahasraiśca kurubhiścābhisaṃvṛtam / (4.1) Par.?
dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane // (4.2) Par.?
duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam / (5.1) Par.?
duryodhanasamīpe tān āsanasthān dadarśa saḥ // (5.2) Par.?
abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ / (6.1) Par.?
udatiṣṭhat sahāmātyaḥ pūjayanmadhusūdanam // (6.2) Par.?
sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ / (7.1) Par.?
rājabhistatra vārṣṇeyaḥ samāgacchad yathāvayaḥ // (7.2) Par.?
tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam / (8.1) Par.?
vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ // (8.2) Par.?
tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane / (9.1) Par.?
nivedayāmāsa tadā gṛhān rājyaṃ ca kauravaḥ // (9.2) Par.?
tatra govindam āsīnaṃ prasannādityavarcasam / (10.1) Par.?
upāsāṃcakrire sarve kuravo rājabhiḥ saha // (10.2) Par.?
tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam / (11.1) Par.?
nyamantrayad bhojanena nābhyanandacca keśavaḥ // (11.2) Par.?
tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi / (12.1) Par.?
mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ // (12.2) Par.?
kasmād annāni pānāni vāsāṃsi śayanāni ca / (13.1) Par.?
tvadartham upanītāni nāgrahīstvaṃ janārdana // (13.2) Par.?
ubhayoścādadaḥ sāhyam ubhayośca hite rataḥ / (14.1) Par.?
saṃbandhī dayitaścāsi dhṛtarāṣṭrasya mādhava // (14.2) Par.?
tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ / (15.1) Par.?
tatra kāraṇam icchāmi śrotuṃ cakragadādhara // (15.2) Par.?
sa evam ukto govindaḥ pratyuvāca mahāmanāḥ / (16.1) Par.?
oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam // (16.2) Par.?
anambūkṛtam agrastam anirastam asaṃkulam / (17.1) Par.?
rājīvanetro rājānaṃ hetumadvākyam uttamam // (17.2) Par.?
kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi / (18.1) Par.?
kṛtārthaṃ māṃ sahāmātyastvam arciṣyasi bhārata // (18.2) Par.?
evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam / (19.1) Par.?
na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam // (19.2) Par.?
kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana / (20.1) Par.?
yatāmahe pūjayituṃ govinda na ca śaknumaḥ // (20.2) Par.?
na ca tat kāraṇaṃ vidmo yasminno madhusūdana / (21.1) Par.?
pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama // (21.2) Par.?
vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ / (22.1) Par.?
sa bhavān prasamīkṣyaitannedṛśaṃ vaktum arhati // (22.2) Par.?
evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ / (23.1) Par.?
abhivīkṣya sahāmātyaṃ dāśārhaḥ prahasann iva // (23.2) Par.?
nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt / (24.1) Par.?
na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃcana // (24.2) Par.?
saṃprītibhojyānyannāni āpadbhojyāni vā punaḥ / (25.1) Par.?
na ca saṃprīyase rājanna cāpyāpadgatā vayam // (25.2) Par.?
akasmād dviṣase rājañ janmaprabhṛti pāṇḍavān / (26.1) Par.?
priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ // (26.2) Par.?
akasmāccaiva pārthānāṃ dveṣaṇaṃ nopapadyate / (27.1) Par.?
dharme sthitāḥ pāṇḍaveyāḥ kastān kiṃ vaktum arhati // (27.2) Par.?
yastān dveṣṭi sa māṃ dveṣṭi yastān anu sa mām anu / (28.1) Par.?
aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ // (28.2) Par.?
kāmakrodhānuvartī hi yo mohād virurutsate / (29.1) Par.?
guṇavantaṃ ca yo dveṣṭi tam āhuḥ puruṣādhamam // (29.2) Par.?
yaḥ kalyāṇaguṇāñ jñātīnmohāl lobhād didṛkṣate / (30.1) Par.?
so 'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam // (30.2) Par.?
atha yo guṇasampannān hṛdayasyāpriyān api / (31.1) Par.?
priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati // (31.2) Par.?
sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam / (32.1) Par.?
kṣattur ekasya bhoktavyam iti me dhīyate matiḥ // (32.2) Par.?
evam uktvā mahābāhur duryodhanam amarṣaṇam / (33.1) Par.?
niścakrāma tataḥ śubhrād dhārtarāṣṭraniveśanāt // (33.2) Par.?
niryāya ca mahābāhur vāsudevo mahāmanāḥ / (34.1) Par.?
niveśāya yayau veśma vidurasya mahātmanaḥ // (34.2) Par.?
tam abhyagacchad droṇaśca kṛpo bhīṣmo 'tha bāhlikaḥ / (35.1) Par.?
kuravaśca mahābāhuṃ vidurasya gṛhe sthitam // (35.2) Par.?
te 'bhigamyābruvaṃstatra kuravo madhusūdanam / (36.1) Par.?
nivedayāmo vārṣṇeya saratnāṃste gṛhānvayam // (36.2) Par.?
tān uvāca mahātejāḥ kauravānmadhusūdanaḥ / (37.1) Par.?
sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā // (37.2) Par.?
yāteṣu kuruṣu kṣattā dāśārham aparājitam / (38.1) Par.?
abhyarcayāmāsa tadā sarvakāmaiḥ prayatnavān // (38.2) Par.?
tataḥ kṣattānnapānāni śucīni guṇavanti ca / (39.1) Par.?
upāharad anekāni keśavāya mahātmane // (39.2) Par.?
tais tarpayitvā prathamaṃ brāhmaṇānmadhusūdanaḥ / (40.1) Par.?
vedavidbhyo dadau kṛṣṇaḥ paramadraviṇānyapi // (40.2) Par.?
tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ / (41.1) Par.?
vidurānnāni bubhuje śucīni guṇavanti ca // (41.2) Par.?
Duration=0.30922412872314 secs.