Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8138
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataḥ prabhāte rājendra sūrye vimala udgate / (1.2) Par.?
bhārgavasya mayā sārdhaṃ punar yuddham avartata // (1.3) Par.?
tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ / (2.1) Par.?
vavarṣa śaravarṣāṇi mayi śakra ivācale // (2.2) Par.?
tena sūto mama suhṛccharavarṣeṇa tāḍitaḥ / (3.1) Par.?
nipapāta rathopasthe mano mama viṣādayan // (3.2) Par.?
tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśanmahat / (4.1) Par.?
pṛthivyāṃ ca śarāghātānnipapāta mumoha ca // (4.2) Par.?
tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ / (5.1) Par.?
muhūrtād iva rājendra māṃ ca bhīr āviśat tadā // (5.2) Par.?
tataḥ sūte hate rājan kṣipatastasya me śarān / (6.1) Par.?
pramattamanaso rāmaḥ prāhiṇonmṛtyusaṃmitān // (6.2) Par.?
tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ / (7.1) Par.?
śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ // (7.2) Par.?
sa me jatrvantare rājannipatya rudhirāśanaḥ / (8.1) Par.?
mayaiva saha rājendra jagāma vasudhātalam // (8.2) Par.?
matvā tu nihataṃ rāmastato māṃ bharatarṣabha / (9.1) Par.?
meghavad vyanadaccoccair jahṛṣe ca punaḥ punaḥ // (9.2) Par.?
tathā tu patite rājanmayi rāmo mudā yutaḥ / (10.1) Par.?
udakrośanmahānādaṃ saha tair anuyāyibhiḥ // (10.2) Par.?
mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ / (11.1) Par.?
āgatā ye ca yuddhaṃ tajjanāstatra didṛkṣavaḥ / (11.2) Par.?
ārtiṃ paramikāṃ jagmuste tadā mayi pātite // (11.3) Par.?
tato 'paśyaṃ pātito rājasiṃha dvijān aṣṭau sūryahutāśanābhān / (12.1) Par.?
te māṃ samantāt parivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye // (12.2) Par.?
rakṣyamāṇaśca tair viprair nāhaṃ bhūmim upāspṛśam / (13.1) Par.?
antarikṣe sthito hyasmi tair viprair bāndhavair iva / (13.2) Par.?
svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ // (13.3) Par.?
tataste brāhmaṇā rājann abruvan parigṛhya mām / (14.1) Par.?
mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt // (14.2) Par.?
tatasteṣām ahaṃ vāgbhistarpitaḥ sahasotthitaḥ / (15.1) Par.?
mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām // (15.2) Par.?
hayāśca me saṃgṛhītāstayā vai mahānadyā saṃyati kauravendra / (16.1) Par.?
pādau jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ ratham abhyaroham // (16.2) Par.?
rarakṣa sā mama rathaṃ hayāṃścopaskarāṇi ca / (17.1) Par.?
tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam // (17.2) Par.?
tato 'haṃ svayam udyamya hayāṃstān vātaraṃhasaḥ / (18.1) Par.?
ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata // (18.2) Par.?
tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam / (19.1) Par.?
amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam // (19.2) Par.?
tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ / (20.1) Par.?
jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ // (20.2) Par.?
tatastasminnipatite rāme bhūrisahasrade / (21.1) Par.?
āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu // (21.2) Par.?
ulkāśca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ / (22.1) Par.?
arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot // (22.2) Par.?
vavuśca vātāḥ paruṣāścalitā ca vasuṃdharā / (23.1) Par.?
gṛdhrā baḍāśca kaṅkāśca paripetur mudā yutāḥ // (23.2) Par.?
dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat / (24.1) Par.?
anāhatā dundubhayo vinedur bhṛśanisvanāḥ // (24.2) Par.?
etad autpātikaṃ ghoram āsīd bharatasattama / (25.1) Par.?
visaṃjñakalpe dharaṇīṃ gate rāme mahātmani // (25.2) Par.?
tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ / (26.1) Par.?
niśā vyagāhat sukhaśītamārutā tato yuddhaṃ pratyavahārayāvaḥ // (26.2) Par.?
evaṃ rājann avahāro babhūva tataḥ punar vimale 'bhūt sughoram / (27.1) Par.?
kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi // (27.2) Par.?
Duration=0.16919207572937 secs.