Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ droṇo maheṣvāsaḥ pāñcālyaścāpi pārṣataḥ / (1.2) Par.?
raṇe samīyatur yattau tanmamācakṣva saṃjaya // (1.3) Par.?
diṣṭam eva paraṃ manye pauruṣād api saṃjaya / (2.1) Par.?
yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam // (2.2) Par.?
bhīṣmo hi samare kruddho hanyāl lokāṃścarācarān / (3.1) Par.?
sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
śṛṇu rājan sthiro bhūtvā yuddham etat sudāruṇam / (4.2) Par.?
na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ // (4.3) Par.?
droṇastu niśitair bāṇair dhṛṣṭadyumnam ayodhayat / (5.1) Par.?
sārathiṃ cāsya bhallena rathanīḍād apātayat // (5.2) Par.?
tasyātha caturo vāhāṃścaturbhiḥ sāyakottamaiḥ / (6.1) Par.?
pīḍayāmāsa saṃkruddho dhṛṣṭadyumnasya māriṣa // (6.2) Par.?
dhṛṣṭadyumnastato droṇaṃ navatyā niśitaiḥ śaraiḥ / (7.1) Par.?
vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt // (7.2) Par.?
tataḥ punar ameyātmā bhāradvājaḥ pratāpavān / (8.1) Par.?
śaraiḥ pracchādayāmāsa dhṛṣṭadyumnam amarṣaṇam // (8.2) Par.?
ādade ca śaraṃ ghoraṃ pārṣatasya vadhaṃ prati / (9.1) Par.?
śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam // (9.2) Par.?
hāhākāro mahān āsīt sarvasainyasya bhārata / (10.1) Par.?
tam iṣuṃ saṃdhitaṃ dṛṣṭvā bhāradvājena saṃyuge // (10.2) Par.?
tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam / (11.1) Par.?
yad ekaḥ samare vīrastasthau girir ivācalaḥ // (11.2) Par.?
taṃ ca dīptaṃ śaraṃ ghoram āyāntaṃ mṛtyum ātmanaḥ / (12.1) Par.?
cicheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha // (12.2) Par.?
tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha / (13.1) Par.?
dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram // (13.2) Par.?
tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām / (14.1) Par.?
droṇasya nidhanākāṅkṣī cikṣepa sa parākramī // (14.2) Par.?
tām āpatantīṃ sahasā śaktiṃ kanakabhūṣaṇām / (15.1) Par.?
tridhā cikṣepa samare bhāradvājo hasann iva // (15.2) Par.?
śaktiṃ vinihatāṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān / (16.1) Par.?
vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara // (16.2) Par.?
śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ / (17.1) Par.?
droṇo drupadaputrasya madhye cicheda kārmukam // (17.2) Par.?
sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ / (18.1) Par.?
droṇāya preṣayāmāsa girisāramayīṃ balī // (18.2) Par.?
sā gadā vegavanmuktā prāyād droṇajighāṃsayā / (19.1) Par.?
tatrādbhutam apaśyāma bhāradvājasya vikramam // (19.2) Par.?
lāghavād vyaṃsayāmāsa gadāṃ hemavibhūṣitām / (20.1) Par.?
vyaṃsayitvā gadāṃ tāṃ ca preṣayāmāsa pārṣate // (20.2) Par.?
bhallān suniśitān pītān svarṇapuṅkhāñ śilāśitān / (21.1) Par.?
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave // (21.2) Par.?
athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ / (22.1) Par.?
droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ // (22.2) Par.?
rudhirāktau tatastau tu śuśubhāte nararṣabhau / (23.1) Par.?
vasantasamaye rājan puṣpitāviva kiṃśukau // (23.2) Par.?
amarṣitastato rājan parākramya camūmukhe / (24.1) Par.?
droṇo drupadaputrasya punaścicheda kārmukam // (24.2) Par.?
athainaṃ chinnadhanvānaṃ śaraiḥ saṃnataparvabhiḥ / (25.1) Par.?
avākirad ameyātmā vṛṣṭyā megha ivācalam // (25.2) Par.?
sārathiṃ cāsya bhallena rathanīḍād apātayat / (26.1) Par.?
athāsya caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ // (26.2) Par.?
pātayāmāsa samare siṃhanādaṃ nanāda ca / (27.1) Par.?
tato 'pareṇa bhallena hastāccāpam athācchinat // (27.2) Par.?
sa chinnadhanvā viratho hatāśvo hatasārathiḥ / (28.1) Par.?
gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat // (28.2) Par.?
tām asya viśikhaistūrṇaṃ pātayāmāsa bhārata / (29.1) Par.?
rathād anavarūḍhasya tad adbhutam ivābhavat // (29.2) Par.?
tataḥ sa vipulaṃ carma śatacandraṃ ca bhānumat / (30.1) Par.?
khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī // (30.2) Par.?
abhidudrāva vegena droṇasya vadhakāṅkṣayā / (31.1) Par.?
āmiṣārthī yathā siṃho vane mattam iva dvipam // (31.2) Par.?
tatrādbhutam apaśyāma bhāradvājasya pauruṣam / (32.1) Par.?
lāghavaṃ cāstrayogaṃ ca balaṃ bāhvośca bhārata // (32.2) Par.?
yad enaṃ śaravarṣeṇa vārayāmāsa pārṣatam / (33.1) Par.?
na śaśāka tato gantuṃ balavān api saṃyuge // (33.2) Par.?
tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham / (34.1) Par.?
vārayāṇaṃ śaraughāṃśca carmaṇā kṛtahastavat // (34.2) Par.?
tato bhīmo mahābāhuḥ sahasābhyapatad balī / (35.1) Par.?
sāhāyyakārī samare pārṣatasya mahātmanaḥ // (35.2) Par.?
sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ / (36.1) Par.?
pārṣataṃ ca tadā tūrṇam anyam āropayad ratham // (36.2) Par.?
tato duryodhano rājā kaliṅgaṃ samacodayat / (37.1) Par.?
sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe // (37.2) Par.?
tataḥ sā mahatī senā kaliṅgānāṃ janeśvara / (38.1) Par.?
bhīmam abhyudyayau tūrṇaṃ tava putrasya śāsanāt // (38.2) Par.?
pāñcālyam abhisaṃtyajya droṇo 'pi rathināṃ varaḥ / (39.1) Par.?
virāṭadrupadau vṛddhau yodhayāmāsa saṃgatau / (39.2) Par.?
dhṛṣṭadyumno 'pi samare dharmarājaṃ samabhyayāt // (39.3) Par.?
tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam / (40.1) Par.?
kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ / (40.2) Par.?
jagataḥ prakṣayakaraṃ ghorarūpaṃ bhayānakam // (40.3) Par.?
Duration=0.29034304618835 secs.