Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau / (1.2) Par.?
nidrāṃ naivopalebhāte vāsudevadhanaṃjayau // (1.3) Par.?
naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ / (2.1) Par.?
vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati // (2.2) Par.?
vavuśca dāruṇā vātā rūkṣā ghorābhiśaṃsinaḥ / (3.1) Par.?
sakabandhastathāditye parighaḥ samadṛśyata // (3.2) Par.?
śuṣkāśanyaśca niṣpetuḥ sanirghātāḥ savidyutaḥ / (4.1) Par.?
cacāla cāpi pṛthivī saśailavanakānanā // (4.2) Par.?
cukṣubhuśca mahārāja sāgarā makarālayāḥ / (5.1) Par.?
pratisrotaḥ pravṛttāśca tathā gantuṃ samudragāḥ // (5.2) Par.?
rathāśvanaranāgānāṃ pravṛttam adharottaram / (6.1) Par.?
kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye // (6.2) Par.?
vāhanāni śakṛnmūtre mumucū ruruduśca ha / (7.1) Par.?
tān dṛṣṭvā dāruṇān sarvān utpātāṃl lomaharṣaṇān // (7.2) Par.?
sarve te vyathitāḥ sainyāstvadīyā bharatarṣabha / (8.1) Par.?
śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ // (8.2) Par.?
atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ / (9.1) Par.?
āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha // (9.2) Par.?
snuṣā śvaśvrānaghāyaste viśoke kuru mādhava / (10.1) Par.?
sāmnā satyena yuktena vacasāśvāsaya prabho // (10.2) Par.?
tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ / (11.1) Par.?
bhaginīṃ putraśokārtām āśvāsayata duḥkhitām // (11.2) Par.?
mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā / (12.1) Par.?
sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā // (12.2) Par.?
kule jātasya vīrasya kṣatriyasya viśeṣataḥ / (13.1) Par.?
sadṛśaṃ maraṇaṃ hyetat tava putrasya mā śucaḥ // (13.2) Par.?
diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ / (14.1) Par.?
kṣātreṇa vidhinā prāpto vīrābhilaṣitāṃ gatim // (14.2) Par.?
jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave / (15.1) Par.?
gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān // (15.2) Par.?
tapasā brahmacaryeṇa śrutena prajñayāpi ca / (16.1) Par.?
santo yāṃ gatim icchanti prāptastāṃ tava putrakaḥ // (16.2) Par.?
vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā / (17.1) Par.?
mā śucastanayaṃ bhadre gataḥ sa paramāṃ gatim // (17.2) Par.?
prāpsyate cāpyasau kṣudraḥ saindhavo bālaghātakaḥ / (18.1) Par.?
asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ // (18.2) Par.?
vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt / (19.1) Par.?
na hi mokṣyati pārthāt sa praviṣṭo 'pyamarāvatīm // (19.2) Par.?
śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam / (20.1) Par.?
samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ // (20.2) Par.?
kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim / (21.1) Par.?
yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ // (21.2) Par.?
vyūḍhorasko mahābāhur anivartī varapraṇut / (22.1) Par.?
gatastava varārohe putraḥ svargaṃ jvaraṃ jahi // (22.2) Par.?
anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān / (23.1) Par.?
sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ // (23.2) Par.?
āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛśam / (24.1) Par.?
śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini // (24.2) Par.?
yat pārthena pratijñātaṃ tat tathā na tad anyathā / (25.1) Par.?
cikīrṣitaṃ hi te bhartur na bhavejjātu niṣphalam // (25.2) Par.?
yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca / (26.1) Par.?
raṇagatam abhiyānti sindhurājaṃ na sa bhavitā saha tair api prabhāte // (26.2) Par.?
Duration=0.085678815841675 secs.