Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tasyāṃ niśāyāṃ vyuṣṭāyāṃ droṇaḥ śastrabhṛtāṃ varaḥ / (1.2) Par.?
svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ // (1.3) Par.?
śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām / (2.1) Par.?
śrūyante sma giraścitrāḥ parasparavadhaiṣiṇām // (2.2) Par.?
visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca / (3.1) Par.?
viniḥśvasantaḥ prākrośan kvedānīṃ sa dhanaṃjayaḥ // (3.2) Par.?
vikośān sutsarūn anye kṛtadhārān samāhitān / (4.1) Par.?
pītān ākāśasaṃkāśān asīn kecicca cikṣipuḥ // (4.2) Par.?
carantastvasimārgāṃśca dhanurmārgāṃśca śikṣayā / (5.1) Par.?
saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ // (5.2) Par.?
saghaṇṭāścandanādigdhāḥ svarṇavajravibhūṣitāḥ / (6.1) Par.?
samutkṣipya gadāścānye paryapṛcchanta pāṇḍavam // (6.2) Par.?
anye balamadonmattāḥ parighair bāhuśālinaḥ / (7.1) Par.?
cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ // (7.2) Par.?
nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ / (8.1) Par.?
saṃgrāmamanasaḥ śūrāstatra tatra vyavasthitāḥ // (8.2) Par.?
kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ / (9.1) Par.?
kva ca te suhṛdasteṣām āhvayanto raṇe tadā // (9.2) Par.?
tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam / (10.1) Par.?
itastatastān racayan droṇaścarati vegitaḥ // (10.2) Par.?
teṣvanīkeṣu sarveṣu sthiteṣvāhavanandiṣu / (11.1) Par.?
bhāradvājo mahārāja jayadratham athābravīt // (11.2) Par.?
tvaṃ caiva saumadattiśca karṇaścaiva mahārathaḥ / (12.1) Par.?
aśvatthāmā ca śalyaśca vṛṣasenaḥ kṛpastathā // (12.2) Par.?
śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ / (13.1) Par.?
dviradānāṃ prabhinnānāṃ sahasrāṇi caturdaśa // (13.2) Par.?
padātīnāṃ sahasrāṇi daṃśitānyekaviṃśatiḥ / (14.1) Par.?
gavyūtiṣu trimātreṣu mām anāsādya tiṣṭhata // (14.2) Par.?
tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ / (15.1) Par.?
kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava // (15.2) Par.?
evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ / (16.1) Par.?
samprāyāt saha gāndhārair vṛtastaiśca mahārathaiḥ / (16.2) Par.?
varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ // (16.3) Par.?
cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ / (17.1) Par.?
jayadrathasya rājendra hayāḥ sādhupravāhinaḥ / (17.2) Par.?
te caiva saptasāhasrā dvisāhasrāśca saindhavāḥ // (17.3) Par.?
mattānām adhirūḍhānāṃ hastyārohair viśāradaiḥ / (18.1) Par.?
nāgānāṃ bhīmarūpāṇāṃ varmiṇāṃ raudrakarmiṇām // (18.2) Par.?
adhyardhena sahasreṇa putro durmarṣaṇastava / (19.1) Par.?
agrataḥ sarvasainyānāṃ yotsyamāno vyavasthitaḥ // (19.2) Par.?
tato duḥśāsanaścaiva vikarṇaśca tavātmajau / (20.1) Par.?
sindhurājārthasiddhyartham agrānīke vyavasthitau // (20.2) Par.?
dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ / (21.1) Par.?
vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ // (21.2) Par.?
nānānṛpatibhir vīraistatra tatra vyavasthitaiḥ / (22.1) Par.?
rathāśvagajapattyoghair droṇena vihitaḥ svayam // (22.2) Par.?
paścārdhe tasya padmastu garbhavyūhaḥ sudurbhidaḥ / (23.1) Par.?
sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ // (23.2) Par.?
evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ / (24.1) Par.?
sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ // (24.2) Par.?
anantaraṃ ca kāmbojo jalasaṃdhaśca māriṣa / (25.1) Par.?
duryodhanaḥ sahāmātyastadanantaram eva ca // (25.2) Par.?
tataḥ śatasahasrāṇi yodhānām anivartinām / (26.1) Par.?
vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ // (26.2) Par.?
teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ / (27.1) Par.?
jayadrathastato rājan sūcipāśe vyavasthitaḥ // (27.2) Par.?
śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ / (28.1) Par.?
anu tasyābhavad bhojo jugopainaṃ tataḥ svayam // (28.2) Par.?
śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ / (29.1) Par.?
dhanur visphārayan droṇastasthau kruddha ivāntakaḥ // (29.2) Par.?
patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam / (30.1) Par.?
droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan // (30.2) Par.?
siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt / (31.1) Par.?
droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam // (31.2) Par.?
saśailasāgaravanāṃ nānājanapadākulām / (32.1) Par.?
grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire // (32.2) Par.?
bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam / (33.1) Par.?
ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā // (33.2) Par.?
Duration=0.20501303672791 secs.