Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7909
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ / (1.2) Par.?
tvaramāṇā mahārāja yuyudhānam ayodhayan // (1.3) Par.?
taṃ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ / (2.1) Par.?
durmarṣaṇo dvādaśabhir duḥsaho daśabhiḥ śaraiḥ // (2.2) Par.?
vikarṇaścāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ / (3.1) Par.?
vivyādha savye pārśve tu stanābhyām antare tathā // (3.2) Par.?
durmukho daśabhir bāṇaistathā duḥśāsano 'ṣṭabhiḥ / (4.1) Par.?
citrasenaśca śaineyaṃ dvābhyāṃ vivyādha māriṣa // (4.2) Par.?
duryodhanaśca mahatā śaravarṣeṇa mādhavam / (5.1) Par.?
apīḍayad raṇe rājañ śūrāścānye mahārathāḥ // (5.2) Par.?
sarvataḥ pratividdhastu tava putrair mahārathaiḥ / (6.1) Par.?
tān pratyavidhyacchaineyaḥ pṛthak pṛthag ajihmagaiḥ // (6.2) Par.?
bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhistathā / (7.1) Par.?
vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ // (7.2) Par.?
durmarṣaṇaṃ dvādaśabhiścaturbhiśca viviṃśatim / (8.1) Par.?
satyavrataṃ ca navabhir vijayaṃ daśabhiḥ śaraiḥ // (8.2) Par.?
tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ / (9.1) Par.?
abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham // (9.2) Par.?
rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam / (10.1) Par.?
śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ // (10.2) Par.?
vimuñcantau śarāṃstīkṣṇān saṃdadhānau ca sāyakān / (11.1) Par.?
adṛśyaṃ samare 'nyonyaṃ cakratustau mahārathau // (11.2) Par.?
sātyakiḥ kururājena nirviddho bahvaśobhata / (12.1) Par.?
asravad rudhiraṃ bhūri svarasaṃ candano yathā // (12.2) Par.?
sātvatena ca bāṇaughair nirviddhastanayastava / (13.1) Par.?
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ // (13.2) Par.?
mādhavastu raṇe rājan kururājasya dhanvinaḥ / (14.1) Par.?
dhanuścicheda sahasā kṣurapreṇa hasann iva / (14.2) Par.?
athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot // (14.3) Par.?
nirbhinnaśca śaraistena dviṣatā kṣiprakāriṇā / (15.1) Par.?
nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam // (15.2) Par.?
athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam / (16.1) Par.?
vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha // (16.2) Par.?
so 'tividdho balavatā putreṇa tava dhanvinā / (17.1) Par.?
amarṣavaśam āpannastava putram apīḍayat // (17.2) Par.?
pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ / (18.1) Par.?
sātvataṃ śaravarṣeṇa chādayāmāsur añjasā // (18.2) Par.?
sa chādyamāno bahubhistava putrair mahārathaiḥ / (19.1) Par.?
ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ // (19.2) Par.?
duryodhanaṃ ca tvarito vivyādhāṣṭabhir āśugaiḥ / (20.1) Par.?
prahasaṃścāsya cicheda kārmukaṃ ripubhīṣaṇam // (20.2) Par.?
nāgaṃ maṇimayaṃ caiva śarair dhvajam apātayat / (21.1) Par.?
hatvā tu caturo vāhāṃścaturbhir niśitaiḥ śaraiḥ / (21.2) Par.?
sārathiṃ pātayāmāsa kṣurapreṇa mahāyaśāḥ // (21.3) Par.?
etasminn antare caiva kururājaṃ mahāratham / (22.1) Par.?
avākiraccharair hṛṣṭo bahubhir marmabhedibhiḥ // (22.2) Par.?
sa vadhyamānaḥ samare śaineyasya śarottamaiḥ / (23.1) Par.?
prādravat sahasā rājan putro duryodhanastava / (23.2) Par.?
āplutaśca tato yānaṃ citrasenasya dhanvinaḥ // (23.3) Par.?
hāhābhūtaṃ jagaccāsīd dṛṣṭvā rājānam āhave / (24.1) Par.?
grasyamānaṃ sātyakinā khe somam iva rāhuṇā // (24.2) Par.?
taṃ tu śabdaṃ mahacchrutvā kṛtavarmā mahārathaḥ / (25.1) Par.?
abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ // (25.2) Par.?
vidhunvāno dhanuḥśreṣṭhaṃ codayaṃścaiva vājinaḥ / (26.1) Par.?
bhartsayan sārathiṃ cograṃ yāhi yāhīti satvaraḥ // (26.2) Par.?
tam āpatantaṃ samprekṣya vyāditāsyam ivāntakam / (27.1) Par.?
yuyudhāno mahārāja yantāram idam abravīt // (27.2) Par.?
kṛtavarmā rathenaiṣa drutam āpatate śarī / (28.1) Par.?
pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām // (28.2) Par.?
tataḥ prajavitāśvena vidhivat kalpitena ca / (29.1) Par.?
āsasāda raṇe bhojaṃ pratimānaṃ dhanuṣmatām // (29.2) Par.?
tataḥ paramasaṃkruddhau jvalantāviva pāvakau / (30.1) Par.?
sameyātāṃ naravyāghrau vyāghrāviva tarasvinau // (30.2) Par.?
kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat / (31.1) Par.?
niśitaiḥ sāyakaistīkṣṇair yantāraṃ cāsya saptabhiḥ // (31.2) Par.?
caturaśca hayodārāṃścaturbhiḥ parameṣubhiḥ / (32.1) Par.?
avidhyat sādhudāntān vai saindhavān sātvatasya ha // (32.2) Par.?
rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam / (33.1) Par.?
rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat // (33.2) Par.?
tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe / (34.1) Par.?
prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam // (34.2) Par.?
so 'tividdho balavatā śatruṇā śatrutāpanaḥ / (35.1) Par.?
samakampata durdharṣaḥ kṣitikampe yathācalaḥ // (35.2) Par.?
triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ / (36.1) Par.?
vivyādha niśitaistūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ // (36.2) Par.?
suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ / (37.1) Par.?
vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam // (37.2) Par.?
so 'viśat kṛtavarmāṇaṃ yamadaṇḍopamaḥ śaraḥ / (38.1) Par.?
jāmbūnadavicitraṃ ca varma nirbhidya bhānumat / (38.2) Par.?
abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ // (38.3) Par.?
saṃjātarudhiraścājau sātvateṣubhir arditaḥ / (39.1) Par.?
pracalan dhanur utsṛjya nyapatat syandanottame // (39.2) Par.?
sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ / (40.1) Par.?
śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ // (40.2) Par.?
sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram / (41.1) Par.?
nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ // (41.2) Par.?
khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām / (42.1) Par.?
pravartitograrudhirāṃ śataśaḥ kṣatriyarṣabhaiḥ // (42.2) Par.?
prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ / (43.1) Par.?
abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm // (43.2) Par.?
samāśvāsya ca hārdikyo gṛhya cānyanmahad dhanuḥ / (44.1) Par.?
tasthau tatraiva balavān vārayan yudhi pāṇḍavān // (44.2) Par.?
Duration=0.15254521369934 secs.