Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bhūristu samare rājañ śaineyaṃ rathināṃ varam / (1.2) Par.?
āpatantam apāsedhat prapānād iva kuñjaram // (1.3) Par.?
athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ / (2.1) Par.?
vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam // (2.2) Par.?
tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam / (3.1) Par.?
daśabhir viśikhaistīkṣṇair avidhyata bhujāntare // (3.2) Par.?
tāvanyonyaṃ mahārāja tatakṣāte śarair bhṛśam / (4.1) Par.?
krodhasaṃraktanayanau krodhād visphārya kārmuke // (4.2) Par.?
tayor āsīnmahārāja śastravṛṣṭiḥ sudāruṇā / (5.1) Par.?
kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ // (5.2) Par.?
tāvanyonyaṃ śarai rājan pracchādya samare sthitau / (6.1) Par.?
muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat // (6.2) Par.?
tataḥ kruddho mahārāja śaineyaḥ prahasann iva / (7.1) Par.?
dhanuścicheda samare kauravyasya mahātmanaḥ // (7.2) Par.?
athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ / (8.1) Par.?
vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt // (8.2) Par.?
so 'tividdho balavatā śatruṇā śatrutāpanaḥ / (9.1) Par.?
dhanur anyat samādāya sātvataṃ pratyavidhyata // (9.2) Par.?
sa viddhvā sātvataṃ bāṇaistribhir eva viśāṃ pate / (10.1) Par.?
dhanuścicheda bhallena sutīkṣṇena hasann iva // (10.2) Par.?
chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ / (11.1) Par.?
prajahāra mahāvegāṃ śaktiṃ tasya mahorasi // (11.2) Par.?
sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt / (12.1) Par.?
lohitāṅga ivākāśād dīptaraśmir yadṛcchayā // (12.2) Par.?
taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ / (13.1) Par.?
abhyadhāvata vegena śaineyaṃ prati saṃyuge / (13.2) Par.?
abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ // (13.3) Par.?
tam āpatantaṃ saṃrabdhaṃ śaineyasya rathaṃ prati / (14.1) Par.?
ghaṭotkaco 'bravīd rājannādaṃ muktvā mahārathaḥ // (14.2) Par.?
tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi / (15.1) Par.?
eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva / (15.2) Par.?
yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire // (15.3) Par.?
ityuktvā roṣatāmrākṣo rākṣasaḥ paravīrahā / (16.1) Par.?
drauṇim abhyadravat kruddho gajendram iva kesarī // (16.2) Par.?
rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ / (17.1) Par.?
rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ // (17.2) Par.?
śaravṛṣṭiṃ tu tāṃ prāptāṃ śarair āśīviṣopamaiḥ / (18.1) Par.?
śātayāmāsa samare tarasā drauṇir utsmayan // (18.2) Par.?
tataḥ śaraśataistīkṣṇair marmabhedibhir āśugaiḥ / (19.1) Par.?
samācinod rākṣasendraṃ ghaṭotkacam ariṃdama // (19.2) Par.?
sa śarair ācitastena rākṣaso raṇamūrdhani / (20.1) Par.?
vyakāśata mahārāja śvāvicchalalito yathā // (20.2) Par.?
tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān / (21.1) Par.?
śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ // (21.2) Par.?
kṣuraprair ardhacandraiśca nārācaiḥ saśilīmukhaiḥ / (22.1) Par.?
varāhakarṇair nālīkaistīkṣṇaiścāpi vikarṇibhiḥ // (22.2) Par.?
tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām / (23.1) Par.?
patantīm upari kruddho drauṇir avyathitendriyaḥ // (23.2) Par.?
suduḥsahāṃ śarair ghorair divyāstrapratimantritaiḥ / (24.1) Par.?
vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ // (24.2) Par.?
tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat / (25.1) Par.?
ghorarūpo mahārāja yodhānāṃ harṣavardhanaḥ // (25.2) Par.?
tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ / (26.1) Par.?
babhau niśāmukhe vyoma khadyotair iva saṃvṛtam // (26.2) Par.?
sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ / (27.1) Par.?
priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat // (27.2) Par.?
tataḥ pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe / (28.1) Par.?
vigāḍhe rajanīmadhye śakraprahrādayor iva // (28.2) Par.?
tato ghaṭotkaco bāṇair daśabhir drauṇim āhave / (29.1) Par.?
jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ // (29.2) Par.?
sa tair abhyāyatair viddho rākṣasena mahābalaḥ / (30.1) Par.?
cacāla samare drauṇir vātanunna iva drumaḥ / (30.2) Par.?
sa moham anusaṃprāpto dhvajayaṣṭiṃ samāśritaḥ // (30.3) Par.?
tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa / (31.1) Par.?
hataṃ sma menire sarve tāvakāstaṃ viśāṃ pate // (31.2) Par.?
taṃ tu dṛṣṭvā tathāvastham aśvatthāmānam āhave / (32.1) Par.?
pāñcālāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire // (32.2) Par.?
pratilabhya tataḥ saṃjñām aśvatthāmā mahābalaḥ / (33.1) Par.?
dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ // (33.2) Par.?
mumocākarṇapūrṇena dhanuṣā śaram uttamam / (34.1) Par.?
yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam // (34.2) Par.?
sa bhittvā hṛdayaṃ tasya rākṣasasya śarottamaḥ / (35.1) Par.?
viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate // (35.2) Par.?
so 'tividdho mahārāja rathopastha upāviśat / (36.1) Par.?
rākṣasendraḥ subalavān drauṇinā raṇamāninā // (36.2) Par.?
dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathistaṃ raṇājirāt / (37.1) Par.?
drauṇeḥ sakāśāt saṃbhrāntastvapaninye tvarānvitaḥ // (37.2) Par.?
tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam / (38.1) Par.?
nanāda sumahānādaṃ droṇaputro mahābalaḥ // (38.2) Par.?
pūjitastava putraiśca sarvayodhaiśca bhārata / (39.1) Par.?
vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ // (39.2) Par.?
bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati / (40.1) Par.?
svayaṃ duryodhano rājā pratyavidhyacchitaiḥ śaraiḥ // (40.2) Par.?
taṃ bhīmaseno navabhiḥ śarair vivyādha māriṣa / (41.1) Par.?
duryodhano 'pi viṃśatyā śarāṇāṃ pratyavidhyata // (41.2) Par.?
tau sāyakair avacchannāvadṛśyetāṃ raṇājire / (42.1) Par.?
meghajālasamāchannau nabhasīvendubhāskarau // (42.2) Par.?
atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ / (43.1) Par.?
pañcabhir bharataśreṣṭha tiṣṭha tiṣṭheti cābravīt // (43.2) Par.?
tasya bhīmo dhanuśchittvā dhvajaṃ ca navabhiḥ śaraiḥ / (44.1) Par.?
vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām // (44.2) Par.?
tato duryodhanaḥ kruddho bhīmasenasya māriṣa / (45.1) Par.?
cikṣepa sa śarān rājan paśyatāṃ sarvadhanvinām // (45.2) Par.?
tānnihatya śarān bhīmo duryodhanadhanuścyutān / (46.1) Par.?
kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat // (46.2) Par.?
duryodhanastu saṃkruddho bhīmasenasya māriṣa / (47.1) Par.?
kṣurapreṇa dhanuśchittvā daśabhiḥ pratyavidhyata // (47.2) Par.?
athānyad dhanur ādāya bhīmaseno mahābalaḥ / (48.1) Par.?
vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ // (48.2) Par.?
tad apyasya dhanuḥ kṣipraṃ cicheda laghuhastavat / (49.1) Par.?
dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā // (49.2) Par.?
āttam āttaṃ mahārāja bhīmasya dhanur ācchinat / (50.1) Par.?
tava putro mahārāja jitakāśī madotkaṭaḥ // (50.2) Par.?
sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ / (51.1) Par.?
śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām // (51.2) Par.?
aprāptām eva tāṃ śaktiṃ tridhā cicheda kauravaḥ / (52.1) Par.?
paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ // (52.2) Par.?
tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām / (53.1) Par.?
cikṣepāvidhya vegena duryodhanarathaṃ prati // (53.2) Par.?
tataḥ sā sahasā vāhāṃstava putrasya saṃyuge / (54.1) Par.?
sārathiṃ ca gadā gurvī mamarda bharatarṣabha // (54.2) Par.?
putrastu tava rājendra rathāddhemapariṣkṛtāt / (55.1) Par.?
āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ // (55.2) Par.?
tato bhīmo hataṃ matvā tava putraṃ mahāratham / (56.1) Par.?
siṃhanādaṃ mahaccakre tarjayann iva kauravān // (56.2) Par.?
tāvakāḥ sainikāścāpi menire nihataṃ nṛpam / (57.1) Par.?
tato vicukruśuḥ sarve hā heti ca samantataḥ // (57.2) Par.?
teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām / (58.1) Par.?
bhīmasenasya nādaṃ ca śrutvā rājanmahātmanaḥ // (58.2) Par.?
tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam / (59.1) Par.?
abhyavartata vegena yatra pārtho vṛkodaraḥ // (59.2) Par.?
pāñcālāḥ kekayā matsyāḥ sṛñjayāśca viśāṃ pate / (60.1) Par.?
sarvodyogenābhijagmur droṇam eva yuyutsayā // (60.2) Par.?
tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha / (61.1) Par.?
ghore tamasi magnānāṃ nighnatām itaretaram // (61.2) Par.?
Duration=0.24953293800354 secs.