Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7995
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca / (1.2) Par.?
apanītaṃ mahat tāta tava caiva viśeṣataḥ // (1.3) Par.?
yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe / (2.1) Par.?
anivāryām asahyāṃ ca devair api savāsavaiḥ // (2.2) Par.?
sā kimarthaṃ na karṇena pravṛtte samare purā / (3.1) Par.?
na devakīsute muktā phalgune vāpi saṃjaya // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
saṃgrāmād vinivṛttānāṃ sarveṣāṃ no viśāṃ pate / (4.2) Par.?
rātrau kurukulaśreṣṭha mantro 'yaṃ samajāyata // (4.3) Par.?
prabhātamātre śvobhūte keśavāyārjunāya vā / (5.1) Par.?
śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ // (5.2) Par.?
tataḥ prabhātasamaye rājan karṇasya daivataiḥ / (6.1) Par.?
anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ // (6.2) Par.?
daivam eva paraṃ manye yat karṇo hastasaṃsthayā / (7.1) Par.?
na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam // (7.2) Par.?
tasya hastasthitā śaktiḥ kālarātrir ivodyatā / (8.1) Par.?
daivopahatabuddhitvānna tāṃ karṇo vimuktavān // (8.2) Par.?
kṛṣṇe vā devakīputre mohito devamāyayā / (9.1) Par.?
pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho // (9.2) Par.?
dhṛtarāṣṭra uvāca / (10.1) Par.?
daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca / (10.2) Par.?
gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam // (10.3) Par.?
karṇaśca mama putrāśca sarve cānye ca pārthivāḥ / (11.1) Par.?
anena duṣpraṇītena gatā vaivasvatakṣayam // (11.2) Par.?
bhūya eva tu me śaṃsa yathā yuddham avartata / (12.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā // (12.2) Par.?
ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ / (13.1) Par.?
sṛñjayāḥ saha pāñcālaiste 'pyakurvan kathaṃ raṇam // (13.2) Par.?
saumadatter vadhād droṇam āyastaṃ saindhavasya ca / (14.1) Par.?
amarṣājjīvitaṃ tyaktvā gāhamānaṃ varūthinīm // (14.2) Par.?
jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam / (15.1) Par.?
kathaṃ pratyudyayur droṇam asyantaṃ pāṇḍusṛñjayāḥ // (15.2) Par.?
ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ / (16.1) Par.?
drauṇikarṇakṛpāstāta te 'pyakurvan kim āhave // (16.2) Par.?
bhāradvājaṃ jighāṃsantau savyasācivṛkodarau / (17.1) Par.?
samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me // (17.2) Par.?
sindhurājavadheneme ghaṭotkacavadhena te / (18.1) Par.?
amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi // (18.2) Par.?
saṃjaya uvāca / (19.1) Par.?
hate ghaṭotkace rājan karṇena niśi rākṣase / (19.2) Par.?
praṇadatsu ca hṛṣṭeṣu tāvakeṣu yuyutsuṣu // (19.3) Par.?
āpatatsu ca vegena vadhyamāne bale 'pi ca / (20.1) Par.?
vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ // (20.2) Par.?
abravīcca mahābāhur bhīmasenaṃ paraṃtapaḥ / (21.1) Par.?
āvāraya mahābāho dhārtarāṣṭrasya vāhinīm / (21.2) Par.?
haiḍimbasyābhighātena moho mām āviśanmahān // (21.3) Par.?
evaṃ bhīmaṃ samādiśya svarathe samupāviśat / (22.1) Par.?
aśrupūrṇamukho rājā niḥśvasaṃśca punaḥ punaḥ / (22.2) Par.?
kaśmalaṃ prāviśad ghoraṃ dṛṣṭvā karṇasya vikramam // (22.3) Par.?
taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt / (23.1) Par.?
mā vyathāṃ kuru kaunteya naitat tvayyupapadyate / (23.2) Par.?
vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe // (23.3) Par.?
uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho / (24.1) Par.?
tvayi vaiklavyam āpanne saṃśayo vijaye bhavet // (24.2) Par.?
śrutvā kṛṣṇasya vacanaṃ dharmarājo yudhiṣṭhiraḥ / (25.1) Par.?
vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt // (25.2) Par.?
viditā te mahābāho dharmāṇāṃ paramā gatiḥ / (26.1) Par.?
brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate // (26.2) Par.?
asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā / (27.1) Par.?
bālenāpi satā tena kṛtaṃ sāhyaṃ janārdana // (27.2) Par.?
astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam / (28.1) Par.?
asau kṛṣṇa maheṣvāsaḥ kāmyake mām upasthitaḥ / (28.2) Par.?
uṣitaśca sahāsmābhir yāvannāsīd dhanaṃjayaḥ // (28.3) Par.?
gandhamādanayātrāyāṃ durgebhyaśca sma tāritāḥ / (29.1) Par.?
pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā // (29.2) Par.?
ārambhāccaiva yuddhānāṃ yad eṣa kṛtavān prabho / (30.1) Par.?
madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā // (30.2) Par.?
svabhāvād yā ca me prītiḥ sahadeve janārdana / (31.1) Par.?
saiva me dviguṇā prītī rākṣasendre ghaṭotkace // (31.2) Par.?
bhaktaśca me mahābāhuḥ priyo 'syāhaṃ priyaśca me / (32.1) Par.?
yena vindāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ // (32.2) Par.?
paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ / (33.1) Par.?
droṇakarṇau ca saṃyattau paśya yuddhe mahārathau // (33.2) Par.?
niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam / (34.1) Par.?
gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat // (34.2) Par.?
anādṛtya balaṃ bāhvor bhīmasenasya mādhava / (35.1) Par.?
citrāstratāṃ ca pārthasya vikramante sma kauravāḥ // (35.2) Par.?
eṣa droṇaśca karṇaśca rājā caiva suyodhanaḥ / (36.1) Par.?
nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge // (36.2) Par.?
katham asmāsu jīvatsu tvayi caiva janārdana / (37.1) Par.?
haiḍimbaḥ prāptavānmṛtyuṃ sūtaputreṇa saṃgataḥ // (37.2) Par.?
kadarthīkṛtya naḥ sarvān paśyataḥ savyasācinaḥ / (38.1) Par.?
nihato rākṣasaḥ kṛṣṇa bhaimasenir mahābalaḥ // (38.2) Par.?
yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ / (39.1) Par.?
nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ // (39.2) Par.?
niruddhāśca vayaṃ sarve saindhavena durātmanā / (40.1) Par.?
nimittam abhavad droṇaḥ saputrastatra karmaṇi // (40.2) Par.?
upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam / (41.1) Par.?
vyāyacchataśca khaḍgena dvidhā khaḍgaṃ cakāra ha // (41.2) Par.?
vyasane vartamānasya kṛtavarmā nṛśaṃsavat / (42.1) Par.?
aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī / (42.2) Par.?
tathetare maheṣvāsāḥ saubhadraṃ yudhyapātayan // (42.3) Par.?
alpe ca kāraṇe kṛṣṇa hato gāṇḍīvadhanvanā / (43.1) Par.?
saindhavo yādavaśreṣṭha tacca nātipriyaṃ mama // (43.2) Par.?
yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ / (44.1) Par.?
droṇakarṇau raṇe pūrvaṃ hantavyāviti me matiḥ // (44.2) Par.?
etau mūlaṃ hi duḥkhānām asmākaṃ puruṣarṣabha / (45.1) Par.?
etau raṇe samāsādya parāśvastaḥ suyodhanaḥ // (45.2) Par.?
yatra vadhyo bhaved droṇaḥ sūtaputraśca sānugaḥ / (46.1) Par.?
tatrāvadhīnmahābāhuḥ saindhavaṃ dūravāsinam // (46.2) Par.?
avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ / (47.1) Par.?
tato yāsyāmyahaṃ vīra svayaṃ karṇajighāṃsayā / (47.2) Par.?
bhīmaseno mahābāhur droṇānīkena saṃgataḥ // (47.3) Par.?
evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ / (48.1) Par.?
sa visphārya mahaccāpaṃ śaṅkhaṃ pradhmāpya bhairavam // (48.2) Par.?
tato rathasahasreṇa gajānāṃ ca śataistribhiḥ / (49.1) Par.?
vājibhiḥ pañcasāhasraistrisāhasraiḥ prabhadrakaiḥ / (49.2) Par.?
vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt // (49.3) Par.?
tato bherīḥ samājaghnuḥ śaṅkhān dadhmuśca daṃśitāḥ / (50.1) Par.?
pāñcālāḥ pāṇḍavāścaiva yudhiṣṭhirapurogamāḥ // (50.2) Par.?
tato 'bravīnmahābāhur vāsudevo dhanaṃjayam / (51.1) Par.?
eṣa prayāti tvaritaḥ krodhāviṣṭo yudhiṣṭhiraḥ / (51.2) Par.?
jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate // (51.3) Par.?
evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat / (52.1) Par.?
dūraṃ ca yātaṃ rājānam anvagacchajjanārdanaḥ // (52.2) Par.?
taṃ dṛṣṭvā sahasā yāntaṃ sūtaputrajighāṃsayā / (53.1) Par.?
śokopahatasaṃkalpaṃ dahyamānam ivāgninā / (53.2) Par.?
abhigamyābravīd vyāso dharmaputraṃ yudhiṣṭhiram // (53.3) Par.?
karṇam āsādya saṃgrāme diṣṭyā jīvati phalgunaḥ / (54.1) Par.?
savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ // (54.2) Par.?
na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha / (55.1) Par.?
sṛjetāṃ spardhināvetau divyānyastrāṇi sarvaśaḥ // (55.2) Par.?
vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ / (56.1) Par.?
vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira // (56.2) Par.?
tato bhavet te vyasanaṃ ghoraṃ bharatasattama / (57.1) Par.?
diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada // (57.2) Par.?
vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hyasau / (58.1) Par.?
tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge // (58.2) Par.?
mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ / (59.1) Par.?
prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira // (59.2) Par.?
bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ / (60.1) Par.?
kauravān samare rājann abhiyudhyasva bhārata / (60.2) Par.?
pañcame divase caiva pṛthivī te bhaviṣyati // (60.3) Par.?
nityaṃ ca puruṣavyāghra dharmam eva vicintaya / (61.1) Par.?
ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava // (61.2) Par.?
sevethāḥ paramaprīto yato dharmastato jayaḥ / (62.1) Par.?
ityuktvā pāṇḍavaṃ vyāsastatraivāntaradhīyata // (62.2) Par.?
Duration=0.21912097930908 secs.