Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 67
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīcaṇḍikovāca / (1.1) Par.?
vada īśāna sarvajña sarvatattvavidāṃ vara / (1.2) Par.?
mahāroge mahāduḥkhe mahādāridryasaṃkaṭe // (1.3) Par.?
nānāvyādhigate vāpi nānāpīḍādisaṃkaṭe / (2.1) Par.?
rājyanāśe rājabhaye kārāgāragate punaḥ // (2.2) Par.?
rāyadaṇḍe ca deveśa tathā ca grahapīḍite / (3.1) Par.?
kenopāyena deveśa mucyate vada śaṃkara // (3.2) Par.?
śrīśaṃkara uvāca / (4.1) Par.?
śṛṇu cārvaṅgi subhage yan māṃ tvaṃ paripṛcchasi / (4.2) Par.?
tat tat sarvaṃ pravakṣyāmi sāvadhānāvadhāraya // (4.3) Par.?
yā cādyā paramā vidyā cāmuṇḍā kālikā parā / (5.1) Par.?
tasyāḥ prayogamātreṇa kiṃ na sidhyati bhūtale // (5.2) Par.?
śrīcaṇḍikovāca / (6.1) Par.?
rāhuś caṇḍālo vikhyātaḥ sarvatra parameśvara / (6.2) Par.?
puṇyakālaḥ kathaṃ deva tasya sparśe divākare // (6.3) Par.?
niśākare tathā nātha iti me saṃśayo hṛdi / (7.1) Par.?
kathayasva parānanda paścād anyat prakāśaya // (7.2) Par.?
śrīśaṃkara uvāca / (8.1) Par.?
śṛṇu cārvaṅgi subhage grahaṇaṃ cottamottamam / (8.2) Par.?
grahaṇaṃ trividhaṃ devi candrasūryāgnisaṃyutam // (8.3) Par.?
śakter lalāṭake netre vahnis tiṣṭhati sarvadā / (9.1) Par.?
vāmanetre tathā candro dakṣe sūryaḥ pratiṣṭhitaḥ // (9.2) Par.?
śambhunāthena deveśi ramaṇaṃ kriyate yadā / (10.1) Par.?
tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ // (10.2) Par.?
vāmanetre cumbane tu śaśāṅkagrahaṇaṃ tadā / (11.1) Par.?
dakṣanetre cumbane ca bhāskaragrahaṇaṃ tadā // (11.2) Par.?
lalāṭe cumbane cāgnigrahaṇaṃ parameśvari / (12.1) Par.?
śivavīryaṃ yato vahnirato 'dṛśyaḥ sureśvari // (12.2) Par.?
rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā / (13.1) Par.?
śivaśaktyoḥ samāyogo grahaṇaṃ parameśvari // (13.2) Par.?
śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye / (14.1) Par.?
ata eva maheśāni rāśyādīn na vicārayet // (14.2) Par.?
tithinakṣatrayogena yad yogaṃ parameśvari / (15.1) Par.?
tadaiva parameśāni rāśyādigaṇanaṃ caret // (15.2) Par.?
śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat / (16.1) Par.?
māsapakṣatithīnāṃ ca noccāryaṃ parameśvari // (16.2) Par.?
dṛṣṭimātreṇa japtavyaṃ tadā siddhir bhaved dhruvam / (17.1) Par.?
tatkālaṃ paramaṃ kālaṃ vijñeyaṃ vīravandite // (17.2) Par.?
tatra yad yat kṛtaṃ sarvam anantaphalam īritam / (18.1) Par.?
puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā // (18.2) Par.?
etat suguptabhedaṃ hi tava snehāt prakāśitam / (19.1) Par.?
na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari // (19.2) Par.?
etat tattvaṃ prayatnena brahmā jānāti mādhavaḥ / (20.1) Par.?
pragoptavyaṃ prayatnena svayonir iva śailaje // (20.2) Par.?
śrīcaṇḍikovāca / (21.1) Par.?
cāmuṇḍāyā mahāmantraṃ kīdṛśaṃ parameśvara / (21.2) Par.?
ārādhanaṃ kīdṛśaṃ vā tad vadasva dayānidhe // (21.3) Par.?
śrīśaṃkara uvāca / (22.1) Par.?
śṛṇu cārvaṅgi subhage cāmuṇḍāmantram uttamam / (22.2) Par.?
yasya vijñānamātreṇa punarjanma na vidyate // (22.3) Par.?
kālībījayugaṃ devi kūrcabījaṃ tataḥ param / (23.1) Par.?
tryakṣarī paramā vidyā cāmuṇḍā kālikā svayam // (23.2) Par.?
saptāhaṃ pūjayed devīm upacāraiś ca ṣoḍaśaiḥ / (24.1) Par.?
pūjānte prajapen mantraṃ trisahasraṃ varānane // (24.2) Par.?
rātrau tu pañcatattvena pūjayet parameśvarīm / (25.1) Par.?
tathā rātrau japen mantraṃ kulaśaktisamanvitam // (25.2) Par.?
yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram / (26.1) Par.?
bhogayogyaṃ pradātavyaṃ madhuparkaṃ yathocitam // (26.2) Par.?
śakter yathā vidheyaṃ syād yuvatyāḥ parameśvari / (27.1) Par.?
tathā vastraṃ pradātavyaṃ sarvakalyāṇahetave // (27.2) Par.?
alaṃkāraṃ yathāyogyaṃ tatra tatra niyojayet / (28.1) Par.?
naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam // (28.2) Par.?
sāmiṣānnaṃ pradātavyaṃ paramānnaṃ saśarkaram / (29.1) Par.?
pūjayet parayā bhaktyā balidānaṃ tataḥ param // (29.2) Par.?
pratyahaṃ parameśāni cādyante vā baliṃ haret / (30.1) Par.?
sāṅge jāte maheśāni cāthavā balim āharet // (30.2) Par.?
evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ / (31.1) Par.?
dhanārthī dhanam āpnoti putrārthī putravān bhavet // (31.2) Par.?
vivāde jayam āpnoti rājadvāre jayī bhavet / (32.1) Par.?
sarvatra vijayī bhūtvā devīputra iva kṣitau // (32.2) Par.?
rogebhyo ghorarūpebhyaḥ pūjayitvā pramucyate / (33.1) Par.?
icchāsiddhir bhavet tasya sarvasiddhir na cānyathā // (33.2) Par.?
kārāgāragate devi mucyate nātra saṃśayaḥ / (34.1) Par.?
prayogaṃ parameśāni sāraṃ paramadurlabham // (34.2) Par.?
atisnehena deveśi tava sthāne prakāśitam / (35.1) Par.?
athavā parameśāni paṭhec caṇḍīṃ sanātanīm // (35.2) Par.?
pūjayec caṇḍikāṃ devīṃ sugandhipuṣpasaṃyutaiḥ / (36.1) Par.?
dhūpadīpena gandhena naivedyena sureśvari // (36.2) Par.?
avaśyaṃ pañcatattvena pūjayec caṇḍikāṃ parām // (37.1) Par.?
ādāv ṛṣyādisūktena cārghyānte parameśvari / (38.1) Par.?
pañcatattvaṃ samānīya śodhayec chāstravittamaḥ // (38.2) Par.?
tarpaṇaṃ ca tataḥ kṛtvā cārghyapātre vinikṣipet / (39.1) Par.?
arghyodakena samprokṣya pūjayet pīṭhadevatām // (39.2) Par.?
praṇavaṃ ca samuddhṛtya māyābījaṃ tataḥ param / (40.1) Par.?
prabhāṃ māyāṃ jayāṃ sūkṣmāṃ viśuddhāṃ nandinīṃ tathā // (40.2) Par.?
suprabhāṃ vijayāṃ sarvasiddhidāṃ paripūjayet / (41.1) Par.?
vajranakhadaṃṣṭrāyudhāya hūṃ phaḍ ityantatas tataḥ // (41.2) Par.?
namo'ntena tu deveśi āsanaṃ ca samarcayet / (42.1) Par.?
gurupaṅktiṃ pūjayitvā punar dhyānaṃ samācaret // (42.2) Par.?
āvāhanaṃ tato mudrāṃ jīvanyāsaṃ prapūjanam / (43.1) Par.?
ṣaḍaṅgena tu sampūjya parivārān prapūjayet // (43.2) Par.?
śaṅkhanidhiṃ padmanidhiṃ tathā brāhmyādikaṃ yajet / (44.1) Par.?
indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ // (44.2) Par.?
praṇavādinamo'ntena pūjayet sādhakottamaḥ / (45.1) Par.?
punar devīṃ maheśāni pañcatattvena pūjayet // (45.2) Par.?
prāṇāyāmaṃ tataḥ kṛtvā gurumantreṣṭadevatām / (46.1) Par.?
aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam // (46.2) Par.?
prāṇāyāmaṃ tataḥ kṛtvā kāraṇādīn samāharet / (47.1) Par.?
tasyai dattvā svayaṃ pītvā paṭhec caṇḍīṃ sureśvari // (47.2) Par.?
sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret / (48.1) Par.?
tatas tu prapaṭhed dhīmān krameṇa pānam ācaret // (48.2) Par.?
samāpte tu vilomena punar mantraṃ śataṃ japet / (49.1) Par.?
yadi bhāgyavaśād devi śaktiyogaṃ labhen naraḥ // (49.2) Par.?
tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā / (50.1) Par.?
evaṃ kṛtvā maheśāni yadi pāṭhaṃ samācaret // (50.2) Par.?
māhātmyaṃ tasya pāṭhasya kiṃ vaktuṃ śakyate mayā / (51.1) Par.?
śatavaktraṃ yadi bhavet tadā vaktuṃ na śakyate // (51.2) Par.?
pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā / (52.1) Par.?
sakṛt pāṭhena deveśi kiṃ punar brahma kevalam // (52.2) Par.?
avaśyaṃ labhate śāntiṃ sarvatra parameśvari / (53.1) Par.?
yadi śāntiṃ na labhate mama vākyaṃ mṛṣā tadā // (53.2) Par.?
ṣoḍaśenopacāreṇa prathamaṃ pūjanaṃ caret / (54.1) Par.?
dvitīye pañcatattvena pūjayec caṇḍikāṃ priye // (54.2) Par.?
sahasrāvṛttipāṭhena yat phalaṃ labhate naraḥ / (55.1) Par.?
sakṛt pāṭhasya deveśi kalāṃ nārhati ṣoḍaśīm // (55.2) Par.?
dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ // (56.1) Par.?
oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī / (57.1) Par.?
śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī // (57.2) Par.?
dhyānam etac caṇḍikāyāḥ śṛṇuṣva vīravandite // (58.1) Par.?
śṛṇu mantraṃ pravakṣyāmi trailokyeṣu ca durlabham / (59.1) Par.?
vedādyaṃ vāgbhavaṃ māyāṃ kāmabījaṃ tataḥ param // (59.2) Par.?
sthiramāyāṃ mahāmāyāṃ kāmabījaṃ tato namaḥ / (60.1) Par.?
navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye // (60.2) Par.?
viparītaṃ mahāmantraṃ pāṭhānte tu śataṃ japet / (61.1) Par.?
śṛṇu devi pravakṣyāmi ṛṣicchandaḥ sudurlabham // (61.2) Par.?
oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ // (62.1) Par.?
praṇavena maheśāni ṣaḍaṅganyāsam ācaret / (63.1) Par.?
iti te kathitaṃ kānte caṇḍīpāṭhasya lakṣaṇam // (63.2) Par.?
sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi // (64.1) Par.?
vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam // (65.1) Par.?
mahāroge sahāduḥkhe rājapīḍādidāruṇe / (66.1) Par.?
nānāvyādhigate vāpi rājyanāśe tathā bhaye // (66.2) Par.?
grahapīḍādisaṃjāte brahmahatyādipātake / (67.1) Par.?
evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ // (67.2) Par.?
bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ / (68.1) Par.?
sarvaśaṅkāvinirmukto jāyate madanopamaḥ // (68.2) Par.?
evaṃ kṛte maheśāni yadi siddhir na jāyate / (69.1) Par.?
punas tenaiva kartavyaṃ tataḥ siddho bhaved dhruvam // (69.2) Par.?
Duration=0.22677302360535 secs.