Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8603
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ / (1.2) Par.?
anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam // (1.3) Par.?
rathaughāś ca hayaughāś ca naraughāś ca samantataḥ / (2.1) Par.?
gajaughāś ca mahārāja saṃsaktāḥ sma parasparam // (2.2) Par.?
gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām / (3.1) Par.?
prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ // (3.2) Par.?
saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe / (4.1) Par.?
śalabhā iva saṃpetuḥ samantāccharavṛṣṭayaḥ // (4.2) Par.?
nāgā nāgān samāsādya vyadhamanta parasparam / (5.1) Par.?
hayā hayāṃś ca samare rathino rathinas tathā / (5.2) Par.?
pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā // (5.3) Par.?
pattayo rathamātaṅgān rathā hastyaśvam eva ca / (6.1) Par.?
nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa // (6.2) Par.?
patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam / (7.1) Par.?
ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā // (7.2) Par.?
rudhireṇa samāstīrṇā bhāti bhārata medinī / (8.1) Par.?
śakragopagaṇākīrṇā prāvṛṣīva yathā dharā // (8.2) Par.?
yathā vā vāsasī śukle mahārajanarañjite / (9.1) Par.?
bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā / (9.2) Par.?
māṃsaśoṇitacitreva śātakaumbhamayīva ca // (9.3) Par.?
chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha / (10.1) Par.?
kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata // (10.2) Par.?
niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām / (11.1) Par.?
varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi // (11.2) Par.?
gajān gajāḥ samāsādya viṣāṇāgrair adārayan / (12.1) Par.?
viṣāṇābhihatās te ca bhrājante dviradā yathā // (12.2) Par.?
rudhireṇāvasiktāṅgā gairikaprasravā iva / (13.1) Par.?
yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ // (13.2) Par.?
tomarān gajibhir muktān pratīpān āsthitān bahūn / (14.1) Par.?
hastair vicerus te nāgā babhañjuś cāpare tathā // (14.2) Par.?
nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ / (15.1) Par.?
himāgame mahārāja vyabhrā iva mahīdharāḥ // (15.2) Par.?
śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ / (16.1) Par.?
ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa // (16.2) Par.?
kecid abhyāhatā nāgā nāgair naganibhā bhuvi / (17.1) Par.?
nipetuḥ samare tasmin pakṣavanta ivādrayaḥ // (17.2) Par.?
apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ / (18.1) Par.?
pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave // (18.2) Par.?
niṣeduḥ siṃhavac cānye nadanto bhairavān ravān / (19.1) Par.?
mamluś ca bahavo rājaṃś cukūjuś cāpare tathā // (19.2) Par.?
hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ / (20.1) Par.?
niṣeduś caiva mamluś ca babhramuś ca diśo daśa // (20.2) Par.?
apare kṛṣyamāṇāś ca viveṣṭanto mahītale / (21.1) Par.?
bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ // (21.2) Par.?
narās tu nihatā bhūmau kūjantas tatra māriṣa / (22.1) Par.?
dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān // (22.2) Par.?
dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata / (23.1) Par.?
gotranāmāni khyātāni śaśaṃsur itaretaram // (23.2) Par.?
teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ / (24.1) Par.?
udveṣṭante viveṣṭante patante cotpatanti ca // (24.2) Par.?
nipatanti tathā bhūmau sphuranti ca sahasraśaḥ / (25.1) Par.?
vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ // (25.2) Par.?
te bhujā bhogibhogābhāś candanāktā viśāṃ pate / (26.1) Par.?
lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva // (26.2) Par.?
vartamāne tathā ghore saṃkule sarvatodiśam / (27.1) Par.?
avijñātāḥ sma yudhyante vinighnantaḥ parasparam // (27.2) Par.?
bhaumena rajasā kīrṇe śastrasaṃpātasaṃkule / (28.1) Par.?
naiva sve na pare rājan vyajñāyanta tamovṛte // (28.2) Par.?
tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam / (29.1) Par.?
śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt // (29.2) Par.?
śīrṣapāṣāṇasaṃchannāḥ keśaśaivalaśādvalāḥ / (30.1) Par.?
asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ // (30.2) Par.?
māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ / (31.1) Par.?
nadīḥ pravartayāmāsur yamarāṣṭravivardhanīḥ // (31.2) Par.?
tā nadyo ghorarūpāś ca nayantyo yamasādanam / (32.1) Par.?
avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam // (32.2) Par.?
kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha / (33.1) Par.?
ghoram āyodhanaṃ jajñe pretarājapuropamam // (33.2) Par.?
utthitāny agaṇeyāni kabandhāni samantataḥ / (34.1) Par.?
nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ // (34.2) Par.?
pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata / (35.1) Par.?
medomajjāvasātṛptās tṛptā māṃsasya caiva hi / (35.2) Par.?
dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā // (35.3) Par.?
śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam / (36.1) Par.?
yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat // (36.2) Par.?
śaraśaktisamākīrṇe kravyādagaṇasaṃkule / (37.1) Par.?
vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam // (37.2) Par.?
anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata / (38.1) Par.?
pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ // (38.2) Par.?
śrāvayanto hi bahavas tatra yodhā viśāṃ pate / (39.1) Par.?
anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ // (39.2) Par.?
vartamāne tadā yuddhe ghorarūpe sudāruṇe / (40.1) Par.?
vyaṣīdat kauravī senā bhinnā naur iva sāgare // (40.2) Par.?
Duration=0.15866684913635 secs.