Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8839
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
visṛṣṭāsvatha nārīṣu dhṛtarāṣṭro 'mbikāsutaḥ / (1.2) Par.?
vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ // (1.3) Par.?
sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ / (2.1) Par.?
vicintya ca mahārāja tato vacanam abravīt // (2.2) Par.?
aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe / (3.1) Par.?
kṣemiṇaścāvyayāṃścaiva tvattaḥ sūta śṛṇomi vai // (3.2) Par.?
vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama / (4.1) Par.?
yacchrutvā nihatān putrān dīryate na sahasradhā // (4.2) Par.?
cintayitvā vacasteṣāṃ bālakrīḍāṃ ca saṃjaya / (5.1) Par.?
adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ // (5.2) Par.?
andhatvād yadi teṣāṃ tu na me rūpanidarśanam / (6.1) Par.?
putrasnehakṛtā prītir nityam eteṣu dhāritā // (6.2) Par.?
bālabhāvam atikrāntān yauvanasthāṃśca tān aham / (7.1) Par.?
madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha // (7.2) Par.?
tān adya nihatāñ śrutvā hṛtaiśvaryān hṛtaujasaḥ / (8.1) Par.?
na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ // (8.2) Par.?
ehyehi putra rājendra mamānāthasya sāṃpratam / (9.1) Par.?
tvayā hīno mahābāho kāṃ nu yāsyāmyahaṃ gatim // (9.2) Par.?
gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā / (10.1) Par.?
andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi // (10.2) Par.?
sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā / (11.1) Par.?
kathaṃ vinihataḥ pārthaiḥ saṃyugeṣvaparājitaḥ // (11.2) Par.?
kathaṃ tvaṃ pṛthivīpālān bhuktvā tāta samāgatān / (12.1) Par.?
śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā // (12.2) Par.?
ko nu mām utthitaṃ kālye tāta tāteti vakṣyati / (13.1) Par.?
mahārājeti satataṃ lokanātheti cāsakṛt // (13.2) Par.?
pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ / (14.1) Par.?
anuśādhīti kauravya tat sādhu vada me vacaḥ // (14.2) Par.?
nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka / (15.1) Par.?
bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā // (15.2) Par.?
bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ / (16.1) Par.?
bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ // (16.2) Par.?
aśvatthāmā ca bhojaśca māgadhaśca mahābalaḥ / (17.1) Par.?
bṛhadbalaśca kāśīśaḥ śakuniścāpi saubalaḥ // (17.2) Par.?
mlecchāśca bahusāhasrāḥ śakāśca yavanaiḥ saha / (18.1) Par.?
sudakṣiṇaśca kāmbojastrigartādhipatistathā // (18.2) Par.?
bhīṣmaḥ pitāmahaścaiva bhāradvājo 'tha gautamaḥ / (19.1) Par.?
śrutāyuścācyutāyuśca śatāyuścāpi vīryavān // (19.2) Par.?
jalasaṃdho 'thārśyaśṛṅgī rākṣasaścāpyalāyudhaḥ / (20.1) Par.?
alaṃbuso mahābāhuḥ subāhuśca mahārathaḥ // (20.2) Par.?
ete cānye ca bahavo rājāno rājasattama / (21.1) Par.?
madartham udyatāḥ sarve prāṇāṃstyaktvā raṇe prabho // (21.2) Par.?
yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ / (22.1) Par.?
yodhayiṣyāmyahaṃ pārthān pāñcālāṃścaiva sarvaśaḥ // (22.2) Par.?
cedīṃśca nṛpaśārdūla draupadeyāṃśca saṃyuge / (23.1) Par.?
sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam // (23.2) Par.?
eko 'pyeṣāṃ mahārāja samarthaḥ saṃnivāraṇe / (24.1) Par.?
samare pāṇḍaveyānāṃ saṃkruddho hyabhidhāvatām / (24.2) Par.?
kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ // (24.3) Par.?
athavā sarva evaite pāṇḍavasyānuyāyibhiḥ / (25.1) Par.?
yotsyanti saha rājendra haniṣyanti ca tānmṛdhe // (25.2) Par.?
karṇastveko mayā sārdhaṃ nihaniṣyati pāṇḍavān / (26.1) Par.?
tato nṛpatayo vīrāḥ sthāsyanti mama śāsane // (26.2) Par.?
yaśca teṣāṃ praṇetā vai vāsudevo mahābalaḥ / (27.1) Par.?
na sa saṃnahyate rājann iti mām abravīd vacaḥ // (27.2) Par.?
tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau / (28.1) Par.?
yuktito hyanupaśyāmi nihatān pāṇḍavānmṛdhe // (28.2) Par.?
teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ / (29.1) Par.?
vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ // (29.2) Par.?
bhīṣmaśca nihato yatra lokanāthaḥ pratāpavān / (30.1) Par.?
śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam // (30.2) Par.?
droṇaśca brāhmaṇo yatra sarvaśastrāstrapāragaḥ / (31.1) Par.?
nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ // (31.2) Par.?
bhūriśravā hato yatra somadattaśca saṃyuge / (32.1) Par.?
bāhlīkaśca mahārāja kim anyad bhāgadheyataḥ // (32.2) Par.?
sudakṣiṇo hato yatra jalasaṃdhaśca kauravaḥ / (33.1) Par.?
śrutāyuścācyutāyuśca kim anyad bhāgadheyataḥ // (33.2) Par.?
bṛhadbalo hato yatra māgadhaśca mahābalaḥ / (34.1) Par.?
āvantyo nihato yatra trigartaśca janādhipaḥ / (34.2) Par.?
saṃśaptakāśca bahavaḥ kim anyad bhāgadheyataḥ // (34.3) Par.?
alaṃbusastathā rājan rākṣasaścāpyalāyudhaḥ / (35.1) Par.?
ārśyaśṛṅgaśca nihataḥ kim anyad bhāgadheyataḥ // (35.2) Par.?
nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ / (36.1) Par.?
mlecchāśca bahusāhasrāḥ kim anyad bhāgadheyataḥ // (36.2) Par.?
śakuniḥ saubalo yatra kaitavyaśca mahābalaḥ / (37.1) Par.?
nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ // (37.2) Par.?
rājāno rājaputrāśca śūrāḥ parighabāhavaḥ / (38.1) Par.?
nihatā bahavo yatra kim anyad bhāgadheyataḥ // (38.2) Par.?
nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya / (39.1) Par.?
nihatāḥ samare sarve kim anyad bhāgadheyataḥ // (39.2) Par.?
putrāśca me vinihatāḥ pautrāścaiva mahābalāḥ / (40.1) Par.?
vayasyā bhrātaraścaiva kim anyad bhāgadheyataḥ // (40.2) Par.?
bhāgadheyasamāyukto dhruvam utpadyate naraḥ / (41.1) Par.?
yaśca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyānnaraḥ // (41.2) Par.?
ahaṃ viyuktaḥ svair bhāgyaiḥ putraiścaiveha saṃjaya / (42.1) Par.?
katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ // (42.2) Par.?
nānyad atra paraṃ manye vanavāsād ṛte prabho / (43.1) Par.?
so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye // (43.2) Par.?
na hi me 'nyad bhavecchreyo vanābhyupagamād ṛte / (44.1) Par.?
imām avasthāṃ prāptasya lūnapakṣasya saṃjaya // (44.2) Par.?
duryodhano hato yatra śalyaśca nihato yudhi / (45.1) Par.?
duḥśāsano viśastaśca vikarṇaśca mahābalaḥ // (45.2) Par.?
kathaṃ hi bhīmasenasya śroṣye 'haṃ śabdam uttamam / (46.1) Par.?
ekena samare yena hataṃ putraśataṃ mama // (46.2) Par.?
asakṛd vadatastasya duryodhanavadhena ca / (47.1) Par.?
duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ // (47.2) Par.?
evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ / (48.1) Par.?
muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ // (48.2) Par.?
vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikāsutaḥ / (49.1) Par.?
dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam // (49.2) Par.?
duḥkhena mahatā rājā saṃtapto bharatarṣabha / (50.1) Par.?
punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham // (50.2) Par.?
bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam / (51.1) Par.?
senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ // (51.2) Par.?
yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ / (52.1) Par.?
acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ // (52.2) Par.?
raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā / (53.1) Par.?
evam eva hato droṇaḥ sarveṣām eva paśyatām // (53.2) Par.?
evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān / (54.1) Par.?
sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā // (54.2) Par.?
pūrvam evāham ukto vai vidureṇa mahātmanā / (55.1) Par.?
duryodhanāparādhena prajeyaṃ vinaśiṣyati // (55.2) Par.?
kecinna samyak paśyanti mūḍhāḥ samyak tathāpare / (56.1) Par.?
tad idaṃ mama mūḍhasya tathābhūtaṃ vacaḥ sma ha // (56.2) Par.?
yad abravīnme dharmātmā viduro dīrghadarśivān / (57.1) Par.?
tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ // (57.2) Par.?
daivopahatacittena yanmayāpakṛtaṃ purā / (58.1) Par.?
anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ // (58.2) Par.?
ko vā mukham anīkānām āsīt karṇe nipātite / (59.1) Par.?
arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī // (59.2) Par.?
ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge / (60.1) Par.?
vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ // (60.2) Par.?
kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ / (61.1) Par.?
nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya // (61.2) Par.?
brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam / (62.1) Par.?
yathā ca nihataḥ saṃkhye putro duryodhano mama // (62.2) Par.?
pāñcālāśca yathā sarve nihatāḥ sapadānugāḥ / (63.1) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ // (63.2) Par.?
pāṇḍavāśca yathā muktāstathobhau sātvatau yudhi / (64.1) Par.?
kṛpaśca kṛtavarmā ca bhāradvājasya cātmajaḥ // (64.2) Par.?
yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam / (65.1) Par.?
akhilaṃ śrotum icchāmi kuśalo hyasi saṃjaya // (65.2) Par.?
Duration=0.32781386375427 secs.