Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9012
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
śalye tu nihate rājanmadrarājapadānugāḥ / (1.2) Par.?
rathāḥ saptaśatā vīrā niryayur mahato balāt // (1.3) Par.?
duryodhanastu dviradam āruhyācalasaṃnibham / (2.1) Par.?
chatreṇa dhriyamāṇena vījyamānaśca cāmaraiḥ / (2.2) Par.?
na gantavyaṃ na gantavyam iti madrān avārayat // (2.3) Par.?
duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ / (3.1) Par.?
yudhiṣṭhiraṃ jighāṃsantaḥ pāṇḍūnāṃ prāviśan balam // (3.2) Par.?
te tu śūrā mahārāja kṛtacittāḥ sma yodhane / (4.1) Par.?
dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ // (4.2) Par.?
śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam / (5.1) Par.?
madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ // (5.2) Par.?
ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ / (6.1) Par.?
pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ // (6.2) Par.?
tato 'rjunaśca bhīmaśca mādrīputrau ca pāṇḍavau / (7.1) Par.?
sātyakiśca naravyāghro draupadeyāśca sarvaśaḥ // (7.2) Par.?
dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ / (8.1) Par.?
yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan // (8.2) Par.?
te samantāt parivṛtāḥ pāṇḍavaiḥ puruṣarṣabhāḥ / (9.1) Par.?
kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā // (9.2) Par.?
purovātena gaṅgeva kṣobhyamānā mahānadī / (10.1) Par.?
akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ // (10.2) Par.?
praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ / (11.1) Par.?
vṛkṣān iva mahāvātāḥ kampayanti sma tāvakāḥ // (11.2) Par.?
bahavaścukruśustatra kva sa rājā yudhiṣṭhiraḥ / (12.1) Par.?
bhrātaro vāsya te śūrā dṛśyante neha kecana // (12.2) Par.?
pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ / (13.1) Par.?
dhṛṣṭadyumno 'tha śaineyo draupadeyāśca sarvaśaḥ // (13.2) Par.?
evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ / (14.1) Par.?
abhyaghnan yuyudhānaśca madrarājapadānugān // (14.2) Par.?
cakrair vimathitaiḥ kecit kecicchinnair mahādhvajaiḥ / (15.1) Par.?
pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ // (15.2) Par.?
ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ / (16.1) Par.?
vāryamāṇā yayur vegāt tava putreṇa bhārata // (16.2) Par.?
duryodhanastu tān vīrān vārayāmāsa sāntvayan / (17.1) Par.?
na cāsya śāsanaṃ kaścit tatra cakre mahārathaḥ // (17.2) Par.?
tato gāndhārarājasya putraḥ śakunir abravīt / (18.1) Par.?
duryodhanaṃ mahārāja vacanaṃ vacanakṣamaḥ // (18.2) Par.?
kiṃ naḥ samprekṣamāṇānāṃ madrāṇāṃ hanyate balam / (19.1) Par.?
na yuktam etat samare tvayi tiṣṭhati bhārata // (19.2) Par.?
sahitair nāma yoddhavyam ityeṣa samayaḥ kṛtaḥ / (20.1) Par.?
atha kasmāt parān eva ghnato marṣayase nṛpa // (20.2) Par.?
duryodhana uvāca / (21.1) Par.?
vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama / (21.2) Par.?
ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm // (21.3) Par.?
śakunir uvāca / (22.1) Par.?
na bhartuḥ śāsanaṃ vīrā raṇe kurvantyamarṣitāḥ / (22.2) Par.?
alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum // (22.3) Par.?
yāmaḥ sarve 'tra sambhūya savājirathakuñjarāḥ / (23.1) Par.?
paritrātuṃ maheṣvāsān madrarājapadānugān // (23.2) Par.?
anyonyaṃ parirakṣāmo yatnena mahatā nṛpa / (24.1) Par.?
evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ // (24.2) Par.?
saṃjaya uvāca / (25.1) Par.?
evam uktastato rājā balena mahatā vṛtaḥ / (25.2) Par.?
prayayau siṃhanādena kampayan vai vasuṃdharām // (25.3) Par.?
hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata / (26.1) Par.?
ityāsīt tumulaḥ śabdastava sainyasya bhārata // (26.2) Par.?
pāṇḍavāstu raṇe dṛṣṭvā madrarājapadānugān / (27.1) Par.?
sahitān abhyavartanta gulmam āsthāya madhyamam // (27.2) Par.?
te muhūrtād raṇe vīrā hastāhastaṃ viśāṃ pate / (28.1) Par.?
nihatāḥ pratyadṛśyanta madrarājapadānugāḥ // (28.2) Par.?
tato naḥ samprayātānāṃ hatāmitrāstarasvinaḥ / (29.1) Par.?
hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare // (29.2) Par.?
athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ / (30.1) Par.?
papāta mahatī colkā madhyenādityamaṇḍalam // (30.2) Par.?
rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ / (31.1) Par.?
aśvair nipatitaiścaiva saṃchannābhūd vasuṃdharā // (31.2) Par.?
vātāyamānaisturagair yugāsaktaisturaṃgamaiḥ / (32.1) Par.?
adṛśyanta mahārāja yodhāstatra raṇājire // (32.2) Par.?
bhagnacakrān rathān kecidavahaṃsturagā raṇe / (33.1) Par.?
rathārdhaṃ kecid ādāya diśo daśa vibabhramuḥ / (33.2) Par.?
tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ // (33.3) Par.?
rathinaḥ patamānāśca vyadṛśyanta narottama / (34.1) Par.?
gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye // (34.2) Par.?
nihateṣu ca śūreṣu madrarājānugeṣu ca / (35.1) Par.?
asmān āpatataścāpi dṛṣṭvā pārthā mahārathāḥ // (35.2) Par.?
abhyavartanta vegena jayagṛdhrāḥ prahāriṇaḥ / (36.1) Par.?
bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ // (36.2) Par.?
asmāṃstu punar āsādya labdhalakṣāḥ prahāriṇaḥ / (37.1) Par.?
śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ // (37.2) Par.?
tato hatam abhiprekṣya madrarājabalaṃ mahat / (38.1) Par.?
madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam / (38.2) Par.?
duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham // (38.3) Par.?
vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ / (39.1) Par.?
diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ // (39.2) Par.?
Duration=0.1662130355835 secs.