Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9020
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
gajānīke hate tasmin pāṇḍuputreṇa bhārata / (1.2) Par.?
vadhyamāne bale caiva bhīmasenena saṃyuge // (1.3) Par.?
carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam / (2.1) Par.?
daṇḍahastaṃ yathā kruddham antakaṃ prāṇahāriṇam // (2.2) Par.?
sametya samare rājan hataśeṣāḥ sutāstava / (3.1) Par.?
adṛśyamāne kauravye putre duryodhane tava / (3.2) Par.?
sodaryāḥ sahitā bhūtvā bhīmasenam upādravan // (3.3) Par.?
durmarṣaṇo mahārāja jaitro bhūribalo raviḥ / (4.1) Par.?
ityete sahitā bhūtvā tava putrāḥ samantataḥ / (4.2) Par.?
bhīmasenam abhidrutya rurudhuḥ sarvatodiśam // (4.3) Par.?
tato bhīmo mahārāja svarathaṃ punar āsthitaḥ / (5.1) Par.?
mumoca niśitān bāṇān putrāṇāṃ tava marmasu // (5.2) Par.?
te kīryamāṇā bhīmena putrāstava mahāraṇe / (6.1) Par.?
bhīmasenam apāsedhan pravaṇād iva kuñjaram // (6.2) Par.?
tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha / (7.1) Par.?
kṣurapreṇa pramathyāśu pātayāmāsa bhūtale // (7.2) Par.?
tato 'pareṇa bhallena sarvāvaraṇabhedinā / (8.1) Par.?
śrutāntam avadhīd bhīmastava putraṃ mahārathaḥ // (8.2) Par.?
jayatsenaṃ tato viddhvā nārācena hasann iva / (9.1) Par.?
pātayāmāsa kauravyaṃ rathopasthād ariṃdamaḥ / (9.2) Par.?
sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca // (9.3) Par.?
śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa / (10.1) Par.?
śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām // (10.2) Par.?
tataḥ kruddho raṇe bhīmo jaitraṃ bhūribalaṃ ravim / (11.1) Par.?
trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ // (11.2) Par.?
te hatā nyapatan bhūmau syandanebhyo mahārathāḥ / (12.1) Par.?
vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ // (12.2) Par.?
tato 'pareṇa tīkṣṇena nārācena paraṃtapaḥ / (13.1) Par.?
durvimocanam āhatya preṣayāmāsa mṛtyave // (13.2) Par.?
sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ / (14.1) Par.?
girestu kūṭajo bhagno māruteneva pādapaḥ // (14.2) Par.?
duṣpradharṣaṃ tataścaiva sujātaṃ ca sutau tava / (15.1) Par.?
ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe / (15.2) Par.?
tau śilīmukhaviddhāṅgau petatū rathasattamau // (15.3) Par.?
tato yatantam aparam abhivīkṣya sutaṃ tava / (16.1) Par.?
bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe / (16.2) Par.?
sa papāta hato vāhāt paśyatāṃ sarvadhanvinām // (16.3) Par.?
dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge / (17.1) Par.?
amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt // (17.2) Par.?
vikṣipan sumahaccāpaṃ kārtasvaravibhūṣitam / (18.1) Par.?
visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn // (18.2) Par.?
sa tu rājan dhanuśchittvā pāṇḍavasya mahāmṛdhe / (19.1) Par.?
athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat // (19.2) Par.?
tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ / (20.1) Par.?
avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt // (20.2) Par.?
mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam / (21.1) Par.?
yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt // (21.2) Par.?
tayostatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ / (22.1) Par.?
samāchannā dharā sarvā khaṃ ca sarvā diśastathā // (22.2) Par.?
tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ / (23.1) Par.?
bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat // (23.2) Par.?
so 'tividdho mahārāja tava putreṇa dhanvinā / (24.1) Par.?
bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ // (24.2) Par.?
tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa / (25.1) Par.?
sārathiṃ caturaścāśvān bāṇair ninye yamakṣayam // (25.2) Par.?
virathaṃ taṃ samālakṣya viśikhair lomavāhibhiḥ / (26.1) Par.?
avākirad ameyātmā darśayan pāṇilāghavam // (26.2) Par.?
śrutarvā viratho rājann ādade khaḍgacarmaṇī / (27.1) Par.?
athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat / (27.2) Par.?
kṣurapreṇa śiraḥ kāyāt pātayāmāsa pāṇḍavaḥ // (27.3) Par.?
chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ / (28.1) Par.?
papāta kāyaḥ sa rathād vasudhām anunādayan // (28.2) Par.?
tasminnipatite vīre tāvakā bhayamohitāḥ / (29.1) Par.?
abhyadravanta saṃgrāme bhīmasenaṃ yuyutsavaḥ // (29.2) Par.?
tān āpatata evāśu hataśeṣād balārṇavāt / (30.1) Par.?
daṃśitaḥ pratijagrāha bhīmasenaḥ pratāpavān / (30.2) Par.?
te tu taṃ vai samāsādya parivavruḥ samantataḥ // (30.3) Par.?
tatastu saṃvṛto bhīmastāvakair niśitaiḥ śaraiḥ / (31.1) Par.?
pīḍayāmāsa tān sarvān sahasrākṣa ivāsurān // (31.2) Par.?
tataḥ pañcaśatān hatvā savarūthānmahārathān / (32.1) Par.?
jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi // (32.2) Par.?
hatvā daśa sahasrāṇi pattīnāṃ parameṣubhiḥ / (33.1) Par.?
vājināṃ ca śatānyaṣṭau pāṇḍavaḥ sma virājate // (33.2) Par.?
bhīmasenastu kaunteyo hatvā yuddhe sutāṃstava / (34.1) Par.?
mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho // (34.2) Par.?
taṃ tathā yudhyamānaṃ ca vinighnantaṃ ca tāvakān / (35.1) Par.?
īkṣituṃ notsahante sma tava sainyāni bhārata // (35.2) Par.?
vidrāvya tu kurūn sarvāṃstāṃśca hatvā padānugān / (36.1) Par.?
dorbhyāṃ śabdaṃ tataścakre trāsayāno mahādvipān // (36.2) Par.?
hatabhūyiṣṭhayodhā tu tava senā viśāṃ pate / (37.1) Par.?
kiṃciccheṣā mahārāja kṛpaṇā samapadyata // (37.2) Par.?
Duration=0.19441699981689 secs.