Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9168
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
vātikānāṃ sakāśāt tu śrutvā duryodhanaṃ hatam / (1.2) Par.?
hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ // (1.3) Par.?
vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ / (2.1) Par.?
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ // (2.2) Par.?
tvaritā javanair aśvair āyodhanam upāgaman // (3.1) Par.?
tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam / (4.1) Par.?
prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane // (4.2) Par.?
bhūmau viveṣṭamānaṃ taṃ rudhireṇa samukṣitam / (5.1) Par.?
mahāgajam ivāraṇye vyādhena vinipātitam // (5.2) Par.?
vivartamānaṃ bahuśo rudhiraughapariplutam / (6.1) Par.?
yadṛcchayā nipatitaṃ cakram ādityagocaram // (6.2) Par.?
mahāvātasamutthena saṃśuṣkam iva sāgaram / (7.1) Par.?
pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam // (7.2) Par.?
reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam / (8.1) Par.?
vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ // (8.2) Par.?
yathā dhanaṃ lipsamānair bhṛtyair nṛpatisattamam // (9.1) Par.?
bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam / (10.1) Par.?
sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā // (10.2) Par.?
te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam / (11.1) Par.?
moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ // (11.2) Par.?
avatīrya rathebhyas tu prādravan rājasaṃnidhau / (12.1) Par.?
duryodhanaṃ ca samprekṣya sarve bhūmāv upāviśan // (12.2) Par.?
tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan / (13.1) Par.?
uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram // (13.2) Par.?
na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi / (14.1) Par.?
yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ // (14.2) Par.?
bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm / (15.1) Par.?
katham eko 'dya rājendra tiṣṭhase nirjane vane // (15.2) Par.?
duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham / (16.1) Par.?
nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha // (16.2) Par.?
duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃcana / (17.1) Par.?
lokānāṃ ca bhavān yatra śete pāṃsuṣu rūṣitaḥ // (17.2) Par.?
eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ / (18.1) Par.?
satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam // (18.2) Par.?
kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva / (19.1) Par.?
sā ca te mahatī senā kva gatā pārthivottama // (19.2) Par.?
durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare / (20.1) Par.?
yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ // (20.2) Par.?
adhruvā sarvamartyeṣu dhruvaṃ śrīr upalakṣyate / (21.1) Par.?
bhavato vyasanaṃ dṛṣṭvā śakravispardhino bhṛśam // (21.2) Par.?
tasya tad vacanaṃ śrutvā duḥkhitasya viśeṣataḥ / (22.1) Par.?
uvāca rājan putras te prāptakālam idaṃ vacaḥ // (22.2) Par.?
vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan / (23.1) Par.?
kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ // (23.2) Par.?
īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate / (24.1) Par.?
vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ // (24.2) Par.?
so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ / (25.1) Par.?
pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ // (25.2) Par.?
diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcid āpadi / (26.1) Par.?
diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ // (26.2) Par.?
utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā / (27.1) Par.?
diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ // (27.2) Par.?
diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt / (28.1) Par.?
svastiyuktāṃś ca kalyāṃś ca tan me priyam anuttamam // (28.2) Par.?
mā bhavanto 'nutapyantāṃ sauhṛdān nidhanena me / (29.1) Par.?
yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ // (29.2) Par.?
manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmitatejasaḥ / (30.1) Par.?
tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt // (30.2) Par.?
sa mayā samanuprāpto nāsmi śocyaḥ kathaṃcana / (31.1) Par.?
kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ // (31.2) Par.?
yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam // (32.1) Par.?
etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ / (33.1) Par.?
tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam // (33.2) Par.?
tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam / (34.1) Par.?
drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye // (34.2) Par.?
sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca / (35.1) Par.?
bāṣpavihvalayā vācā rājānam idam abravīt // (35.2) Par.?
pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā / (36.1) Par.?
na tathā tena tapyāmi yathā rājaṃs tvayādya vai // (36.2) Par.?
śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho / (37.1) Par.?
iṣṭāpūrtena dānena dharmeṇa sukṛtena ca // (37.2) Par.?
adyāhaṃ sarvapāñcālān vāsudevasya paśyataḥ / (38.1) Par.?
sarvopāyair hi neṣyāmi pretarājaniveśanam // (38.2) Par.?
anujñāṃ tu mahārāja bhavān me dātum arhati // (39.1) Par.?
iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ / (40.1) Par.?
manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt // (40.2) Par.?
ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya // (41.1) Par.?
sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ / (42.1) Par.?
kalaśaṃ pūrṇam ādāya rājño 'ntikam upāgamat // (42.2) Par.?
tam abravīn mahārāja putras tava viśāṃ pate / (43.1) Par.?
mamājñayā dvijaśreṣṭha droṇaputro 'bhiṣicyatām // (43.2) Par.?
senāpatyena bhadraṃ te mama ced icchasi priyam // (44.1) Par.?
rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ / (45.1) Par.?
vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ // (45.2) Par.?
rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ / (46.1) Par.?
drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat // (46.2) Par.?
so 'bhiṣikto mahārāja pariṣvajya nṛpottamam / (47.1) Par.?
prayayau siṃhanādena diśaḥ sarvā vinādayan // (47.2) Par.?
duryodhano 'pi rājendra śoṇitaughapariplutaḥ / (48.1) Par.?
tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām // (48.2) Par.?
apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa / (49.1) Par.?
śokasaṃvignamanasaś cintādhyānaparābhavan // (49.2) Par.?
Duration=0.14777803421021 secs.