Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
dṛṣṭvaiva naraśārdūlastāvagnisamatejasau / (1.2) Par.?
saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ // (1.3) Par.?
uvāca vadatāṃ śreṣṭhastāv ṛṣī prāñjalistadā / (2.1) Par.?
prayuktam astram astreṇa śāmyatām iti vai mayā // (2.2) Par.?
saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ / (3.1) Par.?
pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyatyastratejasā // (3.2) Par.?
atra yaddhitam asmākaṃ lokānāṃ caiva sarvathā / (4.1) Par.?
bhavantau devasaṃkāśau tathā saṃhartum arhataḥ // (4.2) Par.?
ityuktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ / (5.1) Par.?
saṃhāro duṣkarastasya devair api hi saṃyuge // (5.2) Par.?
visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe / (6.1) Par.?
na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ // (6.2) Par.?
brahmatejobhavaṃ taddhi visṛṣṭam akṛtātmanā / (7.1) Par.?
na śakyam āvartayituṃ brahmacārivratād ṛte // (7.2) Par.?
acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ / (8.1) Par.?
tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati // (8.2) Par.?
brahmacārī vratī cāpi duravāpam avāpya tat / (9.1) Par.?
paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata // (9.2) Par.?
satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ / (10.1) Par.?
guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ // (10.2) Par.?
drauṇir apyatha samprekṣya tāv ṛṣī purataḥ sthitau / (11.1) Par.?
na śaśāka punar ghoram astraṃ saṃhartum āhave // (11.2) Par.?
aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge / (12.1) Par.?
drauṇir dīnamanā rājan dvaipāyanam abhāṣata // (12.2) Par.?
uttamavyasanārtena prāṇatrāṇam abhīpsunā / (13.1) Par.?
mayaitad astram utsṛṣṭaṃ bhīmasenabhayānmune // (13.2) Par.?
adharmaśca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā / (14.1) Par.?
mithyācāreṇa bhagavan bhīmasenena saṃyuge // (14.2) Par.?
ataḥ sṛṣṭam idaṃ brahmanmayāstram akṛtātmanā / (15.1) Par.?
tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe // (15.2) Par.?
visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam / (16.1) Par.?
apāṇḍavāyeti mune vahnitejo 'numantrya vai // (16.2) Par.?
tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam / (17.1) Par.?
adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati // (17.2) Par.?
kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā / (18.1) Par.?
vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe // (18.2) Par.?
vyāsa uvāca / (19.1) Par.?
astraṃ brahmaśirastāta vidvān pārtho dhanaṃjayaḥ / (19.2) Par.?
utsṛṣṭavānna roṣeṇa na vadhāya tavāhave // (19.3) Par.?
astram astreṇa tu raṇe tava saṃśamayiṣyatā / (20.1) Par.?
visṛṣṭam arjunenedaṃ punaśca pratisaṃhṛtam // (20.2) Par.?
brahmāstram apyavāpyaitad upadeśāt pitustava / (21.1) Par.?
kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ // (21.2) Par.?
evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ / (22.1) Par.?
sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi // (22.2) Par.?
astraṃ brahmaśiro yatra paramāstreṇa vadhyate / (23.1) Par.?
samā dvādaśa parjanyastad rāṣṭraṃ nābhivarṣati // (23.2) Par.?
etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ / (24.1) Par.?
na vihantyetad astraṃ te prajāhitacikīrṣayā // (24.2) Par.?
pāṇḍavāstvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ / (25.1) Par.?
tasmāt saṃhara divyaṃ tvam astram etanmahābhuja // (25.2) Par.?
aroṣastava caivāstu pārthāḥ santu nirāmayāḥ / (26.1) Par.?
na hyadharmeṇa rājarṣiḥ pāṇḍavo jetum icchati // (26.2) Par.?
maṇiṃ caitaṃ prayacchaibhyo yaste śirasi tiṣṭhati / (27.1) Par.?
etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ // (27.2) Par.?
drauṇir uvāca / (28.1) Par.?
pāṇḍavair yāni ratnāni yaccānyat kauravair dhanam / (28.2) Par.?
avāptānīha tebhyo 'yaṃ maṇir mama viśiṣyate // (28.3) Par.?
yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam / (29.1) Par.?
devebhyo dānavebhyo vā nāgebhyo vā kathaṃcana // (29.2) Par.?
na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā / (30.1) Par.?
evaṃvīryo maṇir ayaṃ na me tyājyaḥ kathaṃcana // (30.2) Par.?
yat tu me bhagavān āha tanme kāryam anantaram / (31.1) Par.?
ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati / (31.2) Par.?
garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam // (31.3) Par.?
vyāsa uvāca / (32.1) Par.?
evaṃ kuru na cānyā te buddhiḥ kāryā kadācana / (32.2) Par.?
garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama // (32.3) Par.?
vaiśaṃpāyana uvāca / (33.1) Par.?
tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ / (33.2) Par.?
dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha // (33.3) Par.?
Duration=0.10947585105896 secs.