Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6027
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tūṣṇīṃbhūtaṃ tu rājānaṃ śocamānaṃ yudhiṣṭhiram / (1.2) Par.?
tapasvī dharmatattvajñaḥ kṛṣṇadvaipāyano 'bravīt // (1.3) Par.?
prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana / (2.1) Par.?
dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam // (2.2) Par.?
anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam / (3.1) Par.?
brāhmaṇeṣu ca yo dharmaḥ sa nityo vedaniścitaḥ // (3.2) Par.?
tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha / (4.1) Par.?
tasya dharmasya kṛtsnasya kṣatriyaḥ parirakṣitā // (4.2) Par.?
tathā yaḥ pratihantyasya śāsanaṃ viṣaye naraḥ / (5.1) Par.?
sa bāhubhyāṃ vinigrāhyo lokayātrāvighātakaḥ // (5.2) Par.?
pramāṇam apramāṇaṃ yaḥ kuryānmohavaśaṃ gataḥ / (6.1) Par.?
bhṛtyo vā yadi vā putrastapasvī vāpi kaścana / (6.2) Par.?
pāpān sarvair upāyaistānniyacched ghātayeta vā // (6.3) Par.?
ato 'nyathā vartamāno rājā prāpnoti kilbiṣam / (7.1) Par.?
dharmaṃ vinaśyamānaṃ hi yo na rakṣet sa dharmahā // (7.2) Par.?
te tvayā dharmahantāro nihatāḥ sapadānugāḥ / (8.1) Par.?
svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava / (8.2) Par.?
rājā hi hanyād dadyācca prajā rakṣecca dharmataḥ // (8.3) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
na te 'bhiśaṅke vacanaṃ yad bravīṣi tapodhana / (9.2) Par.?
aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara // (9.3) Par.?
mayā hyavadhyā bahavo ghātitā rājyakāraṇāt / (10.1) Par.?
tānyakāryāṇi me brahman dahanti ca tapanti ca // (10.2) Par.?
vyāsa uvāca / (11.1) Par.?
īśvaro vā bhavet kartā puruṣo vāpi bhārata / (11.2) Par.?
haṭho vā vartate loke karmajaṃ vā phalaṃ smṛtam // (11.3) Par.?
īśvareṇa niyuktā hi sādhvasādhu ca pārthiva / (12.1) Par.?
kurvanti puruṣāḥ karma phalam īśvaragāmi tat // (12.2) Par.?
yathā hi puruṣaśchindyād vṛkṣaṃ paraśunā vane / (13.1) Par.?
chettur eva bhavet pāpaṃ paraśor na kathaṃcana // (13.2) Par.?
athavā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam / (14.1) Par.?
daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate // (14.2) Par.?
na caitad iṣṭaṃ kaunteya yad anyena phalaṃ kṛtam / (15.1) Par.?
prāpnuyād iti tasmācca īśvare tanniveśaya // (15.2) Par.?
athavā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ / (16.1) Par.?
na paraṃ vidyate tasmād evam anyacchubhaṃ kuru // (16.2) Par.?
na hi kaścit kvacid rājan diṣṭāt pratinivartate / (17.1) Par.?
daṇḍaśastrakṛtaṃ pāpaṃ puruṣe tanna vidyate // (17.2) Par.?
yadi vā manyase rājan haṭhe lokaṃ pratiṣṭhitam / (18.1) Par.?
evam apyaśubhaṃ karma na bhūtaṃ na bhaviṣyati // (18.2) Par.?
athābhipattir lokasya kartavyā śubhapāpayoḥ / (19.1) Par.?
abhipannatamaṃ loke rājñām udyatadaṇḍanam // (19.2) Par.?
athāpi loke karmāṇi samāvartanta bhārata / (20.1) Par.?
śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ // (20.2) Par.?
evaṃ satyaṃ śubhādeśaṃ karmaṇastat phalaṃ dhruvam / (21.1) Par.?
tyaja tad rājaśārdūla maivaṃ śoke manaḥ kṛthāḥ // (21.2) Par.?
svadharme vartamānasya sāpavāde 'pi bhārata / (22.1) Par.?
evam ātmaparityāgastava rājanna śobhanaḥ // (22.2) Par.?
vihitānīha kaunteya prāyaścittāni karmiṇām / (23.1) Par.?
śarīravāṃstāni kuryād aśarīraḥ parābhavet // (23.2) Par.?
tad rājañ jīvamānastvaṃ prāyaścittaṃ cariṣyasi / (24.1) Par.?
prāyaścittam akṛtvā tu pretya taptāsi bhārata // (24.2) Par.?
Duration=0.095956087112427 secs.