Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6048
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ / (1.2) Par.?
yāmamātrāvaśeṣāyāṃ yāminyāṃ pratyabudhyata // (1.3) Par.?
sa dhyānapatham āśritya sarvajñānāni mādhavaḥ / (2.1) Par.?
avalokya tataḥ paścād dadhyau brahma sanātanam // (2.2) Par.?
tataḥ śrutipurāṇajñāḥ śikṣitā raktakaṇṭhinaḥ / (3.1) Par.?
astuvan viśvakarmāṇaṃ vāsudevaṃ prajāpatim // (3.2) Par.?
paṭhanti pāṇisvanikāstathā gāyanti gāyanāḥ / (4.1) Par.?
śaṅkhānakamṛdaṅgāṃśca pravādyanta sahasraśaḥ // (4.2) Par.?
vīṇāpaṇavaveṇūnāṃ svanaścātimanoramaḥ / (5.1) Par.?
prahāsa iva vistīrṇaḥ śuśruve tasya veśmanaḥ // (5.2) Par.?
tathā yudhiṣṭhirasyāpi rājño maṅgalasaṃhitāḥ / (6.1) Par.?
uccerur madhurā vāco gītavāditrasaṃhitāḥ // (6.2) Par.?
tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ / (7.1) Par.?
japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān // (7.2) Par.?
tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā / (8.1) Par.?
gavāṃ sahasreṇaikaikaṃ vācayāmāsa mādhavaḥ // (8.2) Par.?
maṅgalālambhanaṃ kṛtvā ātmānam avalokya ca / (9.1) Par.?
ādarśe vimale kṛṣṇastataḥ sātyakim abravīt // (9.2) Par.?
gaccha śaineya jānīhi gatvā rājaniveśanam / (10.1) Par.?
api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yudhiṣṭhiraḥ // (10.2) Par.?
tataḥ kṛṣṇasya vacanāt sātyakistvarito yayau / (11.1) Par.?
upagamya ca rājānaṃ yudhiṣṭhiram uvāca ha // (11.2) Par.?
yukto rathavaro rājan vāsudevasya dhīmataḥ / (12.1) Par.?
samīpam āpageyasya prayāsyati janārdanaḥ // (12.2) Par.?
bhavatpratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute / (13.1) Par.?
yad atrānantaraṃ kṛtyaṃ tad bhavān kartum arhati // (13.2) Par.?
yudhiṣṭhira uvāca / (14.1) Par.?
yujyatāṃ me rathavaraḥ phalgunāpratimadyute / (14.2) Par.?
na sainikaiśca yātavyaṃ yāsyāmo vayam eva hi // (14.3) Par.?
na ca pīḍayitavyo me bhīṣmo dharmabhṛtāṃ varaḥ / (15.1) Par.?
ataḥ puraḥsarāścāpi nivartantu dhanaṃjaya // (15.2) Par.?
adyaprabhṛti gāṅgeyaḥ paraṃ guhyaṃ pravakṣyati / (16.1) Par.?
tato necchāmi kaunteya pṛthagjanasamāgamam // (16.2) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
tad vākyam ākarṇya tathā kuntīputro dhanaṃjayaḥ / (17.2) Par.?
yuktaṃ rathavaraṃ tasmā ācacakṣe nararṣabha // (17.3) Par.?
tato yudhiṣṭhiro rājā yamau bhīmārjunāvapi / (18.1) Par.?
bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam // (18.2) Par.?
āgacchatsvatha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu / (19.1) Par.?
śaineyasahito dhīmān ratham evānvapadyata // (19.2) Par.?
rathasthāḥ saṃvidaṃ kṛtvā sukhāṃ pṛṣṭvā ca śarvarīm / (20.1) Par.?
meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ // (20.2) Par.?
meghapuṣpaṃ balāhaṃ ca sainyaṃ sugrīvam eva ca / (21.1) Par.?
dārukaścodayāmāsa vāsudevasya vājinaḥ // (21.2) Par.?
te hayā vāsudevasya dārukeṇa pracoditāḥ / (22.1) Par.?
gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā // (22.2) Par.?
te grasanta ivākāśaṃ vegavanto mahābalāḥ / (23.1) Par.?
kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran // (23.2) Par.?
tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ / (24.1) Par.?
āste brahmarṣibhiḥ sārdhaṃ brahmā devagaṇair yathā // (24.2) Par.?
tato 'vatīrya govindo rathāt sa ca yudhiṣṭhiraḥ / (25.1) Par.?
bhīmo gāṇḍīvadhanvā ca yamau sātyakir eva ca / (25.2) Par.?
ṛṣīn abhyarcayāmāsuḥ karān udyamya dakṣiṇān // (25.3) Par.?
sa taiḥ parivṛto rājā nakṣatrair iva candramāḥ / (26.1) Par.?
abhyājagāma gāṅgeyaṃ brahmāṇam iva vāsavaḥ // (26.2) Par.?
śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā / (27.1) Par.?
dadarśa sa mahābāhur bhayād āgatasādhvasaḥ // (27.2) Par.?
Duration=0.1151909828186 secs.