Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaha mahāprājña sarvaśāstraviśārada / (1.2) Par.?
śaraṇaṃ pālayānasya yo dharmastaṃ vadasva me // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
mahān dharmo mahārāja śaraṇāgatapālane / (2.2) Par.?
arhaḥ praṣṭuṃ bhavāṃścaiva praśnaṃ bharatasattama // (2.3) Par.?
nṛgaprabhṛtayo rājan rājānaḥ śaraṇāgatān / (3.1) Par.?
paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ // (3.2) Par.?
śrūyate hi kapotena śatruḥ śaraṇam āgataḥ / (4.1) Par.?
pūjitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ // (4.2) Par.?
yudhiṣṭhira uvāca / (5.1) Par.?
kathaṃ kapotena purā śatruḥ śaraṇam āgataḥ / (5.2) Par.?
svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata // (5.3) Par.?
bhīṣma uvāca / (6.1) Par.?
śṛṇu rājan kathāṃ divyāṃ sarvapāpapraṇāśinīm / (6.2) Par.?
nṛpater mucukundasya kathitāṃ bhārgaveṇa ha // (6.3) Par.?
imam arthaṃ purā pārtha mucukundo narādhipaḥ / (7.1) Par.?
bhārgavaṃ paripapraccha praṇato bharatarṣabha // (7.2) Par.?
tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām / (8.1) Par.?
iyaṃ yathā kapotena siddhiḥ prāptā narādhipa // (8.2) Par.?
dharmaniścayasaṃyuktāṃ kāmārthasahitāṃ kathām / (9.1) Par.?
śṛṇuṣvāvahito rājan gadato me mahābhuja // (9.2) Par.?
kaścit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ / (10.1) Par.?
cacāra pṛthivīṃ pāpo ghoraḥ śakunilubdhakaḥ // (10.2) Par.?
kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ / (11.1) Par.?
yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ // (11.2) Par.?
naiva tasya suhṛt kaścinna saṃbandhī na bāndhavaḥ / (12.1) Par.?
sa hi taiḥ samparityaktastena ghoreṇa karmaṇā // (12.2) Par.?
sa vai kṣārakam ādāya dvijān hatvā vane sadā / (13.1) Par.?
cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa // (13.2) Par.?
evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ / (14.1) Par.?
agamat sumahān kālo na cādharmam abudhyata // (14.2) Par.?
tasya bhāryāsahāyasya ramamāṇasya śāśvatam / (15.1) Par.?
daivayogavimūḍhasya nānyā vṛttir arocata // (15.2) Par.?
tataḥ kadācit tasyātha vanasthasya samudgataḥ / (16.1) Par.?
pātayann iva vṛkṣāṃstān sumahān vātasaṃbhramaḥ // (16.2) Par.?
meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam / (17.1) Par.?
saṃchannaṃ sumuhūrtena nausthāneneva sāgaraḥ // (17.2) Par.?
vāridhārāsamūhaiśca samprahṛṣṭaḥ śatakratuḥ / (18.1) Par.?
kṣaṇena pūrayāmāsa salilena vasuṃdharām // (18.2) Par.?
tato dhārākule loke saṃbhramannaṣṭacetanaḥ / (19.1) Par.?
śītārtastad vanaṃ sarvam ākulenāntarātmanā // (19.2) Par.?
naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā / (20.1) Par.?
pūrito hi jalaughena mārgastasya vanasya vai // (20.2) Par.?
pakṣiṇo vātavegena hatā līnāstadābhavan / (21.1) Par.?
mṛgāḥ siṃhā varāhāśca sthalānyāśritya tasthire // (21.2) Par.?
mahatā vātavarṣeṇa trāsitāste vanaukasaḥ / (22.1) Par.?
bhayārtāśca kṣudhārtāśca babhramuḥ sahitā vane // (22.2) Par.?
sa tu śītahatair gātrair jagāmaiva na tasthivān / (23.1) Par.?
so 'paśyad vanaṣaṇḍeṣu meghanīlaṃ vanaspatim // (23.2) Par.?
tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha / (24.1) Par.?
meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ // (24.2) Par.?
diśo 'valokayāmāsa velāṃ caiva durātmavān / (25.1) Par.?
dūre grāmaniveśaśca tasmād deśād iti prabho / (25.2) Par.?
kṛtabuddhir vane tasmin vastuṃ tāṃ rajanīṃ tadā // (25.3) Par.?
so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim / (26.1) Par.?
śaraṇaṃ yāmi yānyasmin daivatānīha bhārata // (26.2) Par.?
sa śilāyāṃ śiraḥ kṛtvā parṇānyāstīrya bhūtale / (27.1) Par.?
duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā // (27.2) Par.?
Duration=0.098068952560425 secs.