Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha / (1.2) Par.?
mitratām abhipannastvāṃ kiṃcid vakṣyāmi tacchṛṇu // (1.3) Par.?
gṛhasthadharmaṃ viprendra kṛtvā putragataṃ tvaham / (2.1) Par.?
dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija // (2.2) Par.?
aham ātmānam ātmastham eka evātmani sthitaḥ / (3.1) Par.?
kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ // (3.2) Par.?
yāvad evānatītaṃ me vayaḥ putraphalāśritam / (4.1) Par.?
tāvad icchāmi pātheyam ādātuṃ pāralaukikam // (4.2) Par.?
asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ / (5.1) Par.?
utpannā me matir iyaṃ kuto dharmamayaḥ plavaḥ // (5.2) Par.?
samuhyamānāni niśamya loke niryātyamānāni ca sāttvikāni / (6.1) Par.?
dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇām upari prajānām // (6.2) Par.?
na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra / (7.1) Par.?
tenātithe buddhibalāśrayeṇa dharmārthatattve viniyuṅkṣva māṃ tvam // (7.2) Par.?
bhīṣma uvāca / (8.1) Par.?
so 'tithir vacanaṃ tasya śrutvā dharmābhilāṣiṇaḥ / (8.2) Par.?
provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā // (8.3) Par.?
aham apyatra muhyāmi mamāpyeṣa manorathaḥ / (9.1) Par.?
na ca saṃniścayaṃ yāmi bahudvāre triviṣṭape // (9.2) Par.?
kecinmokṣaṃ praśaṃsanti kecid yajñaphalaṃ dvijāḥ / (10.1) Par.?
vānaprasthāśramaṃ kecid gārhasthyaṃ kecid āśritāḥ // (10.2) Par.?
rājadharmāśrayaṃ kecit kecid ātmaphalāśrayam / (11.1) Par.?
gurucaryāśrayaṃ kecit kecid vākyaṃ yam āśrayam // (11.2) Par.?
mātaraṃ pitaraṃ kecicchuśrūṣanto divaṃ gatāḥ / (12.1) Par.?
ahiṃsayā pare svargaṃ satyena ca tathā pare // (12.2) Par.?
āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ / (13.1) Par.?
kecid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ // (13.2) Par.?
kecid adhyayane yuktā vedavrataparāḥ śubhāḥ / (14.1) Par.?
buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ // (14.2) Par.?
ārjavenāpare yuktā nihatānārjavair janaiḥ / (15.1) Par.?
ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ // (15.2) Par.?
evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ / (16.1) Par.?
mamāpi matir āvignā meghalekheva vāyunā // (16.2) Par.?
Duration=0.086519956588745 secs.