Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4018
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śvāsahidhmānidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
śvāsa
kāsavṛddhyā bhavecchvāsaḥ pūrvair vā doṣakopanaiḥ / (1.3) Par.?
āmātīsāravamathuviṣapāṇḍujvarairapi // (1.4) Par.?
rajodhūmānilair marmaghātād atihimāmbunā / (2.1) Par.?
kṣudrakas tamakaśchinno mahān ūrdhvaśca pañcamaḥ // (2.2) Par.?
kaphoparuddhagamanaḥ pavano viṣvagāsthitaḥ / (3.1) Par.?
prāṇodakānnavāhīni duṣṭaḥ srotāṃsi dūṣayan // (3.2) Par.?
uraḥsthaḥ kurute śvāsam āmāśayasamudbhavam / (4.1) Par.?
prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā // (4.2) Par.?
ānāhaḥ śaṅkhabhedaśca tatrāyāsātibhojanaiḥ / (5.1) Par.?
preritaḥ prerayet kṣudraṃ svayaṃ saṃśamanaṃ marut // (5.2) Par.?
pratilomaṃ sirā gacchann udīrya pavanaḥ kapham / (6.1) Par.?
parigṛhya śirogrīvam uraḥ pārśve ca pīḍayan // (6.2) Par.?
kāsaṃ ghurghurakaṃ moham arucim pīnasaṃ tṛṣam / (7.1) Par.?
karoti tīvravegaṃ ca śvāsaṃ prāṇopatāpinam // (7.2) Par.?
pratāmyet tasya vegena niṣṭhyūtānte kṣaṇaṃ sukhī / (8.1) Par.?
kṛcchrācchayānaḥ śvasiti niṣaṇṇaḥ svāsthyam ṛcchati // (8.2) Par.?
ucchritākṣo lalāṭena svidyatā bhṛśam artimān / (9.1) Par.?
viśuṣkāsyo muhuḥśvāsī kāṅkṣatyuṣṇaṃ savepathuḥ // (9.2) Par.?
meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate / (10.1) Par.?
sa yāpyas tamakaḥ sādhyo navo vā balino bhavet // (10.2) Par.?
jvaramūrchāyutaḥ śītaiḥ śāmyet pratamakas tu saḥ / (11.1) Par.?
chinnācchvasiti vicchinnaṃ marmacchedarujārditaḥ // (11.2) Par.?
sasvedamūrchaḥ sānāho vastidāhanirodhavān / (12.1) Par.?
adhodṛg viplutākṣaśca muhyan raktaikalocanaḥ // (12.2) Par.?
śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ / (13.1) Par.?
mahatā mahatā dīno nādena śvasiti krathan // (13.2) Par.?
uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam / (14.1) Par.?
praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ // (14.2) Par.?
vakṣaḥ samākṣipan baddhamūtravarcā viśīrṇavāk / (15.1) Par.?
śuṣkakaṇṭho muhur muhyan karṇaśaṅkhaśiro'tiruk // (15.2) Par.?
dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ / (16.1) Par.?
śleṣmāvṛtamukhasrotāḥ kruddhagandhavahārditaḥ // (16.2) Par.?
ūrdhvadṛg vīkṣate bhrāntam akṣiṇī paritaḥ kṣipan / (17.1) Par.?
marmasu chidyamāneṣu paridevī niruddhavāk // (17.2) Par.?
ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam / (18.1) Par.?
hidhmā
śvāsaikahetuprāgrūpasaṃkhyāprakṛtisaṃśrayāḥ // (18.2) Par.?
hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca / (19.1) Par.?
gambhīrā ca marut tatra tvarayāyuktisevitaiḥ // (19.2) Par.?
rūkṣatīkṣṇakharāsātmyairannapānaiḥ prapīḍitaḥ / (20.1) Par.?
karoti hidhmām arujāṃ mandaśabdāṃ kṣavānugām // (20.2) Par.?
śamaṃ sātmyānnapānena yā prayāti ca sānnajā / (21.1) Par.?
āyāsāt pavanaḥ kṣudraḥ kṣudrāṃ hidhmāṃ pravartayet // (21.2) Par.?
jatrumūlapravisṛtām alpavegāṃ mṛduṃ ca sā / (22.1) Par.?
vṛddhim āyāsyato yāti bhuktamātre ca mārdavam // (22.2) Par.?
cireṇa yamalair vegairāhāre yā pravartate / (23.1) Par.?
pariṇāmonmukhe vṛddhiṃ pariṇāme ca gacchati // (23.2) Par.?
kampayantī śirogrīvam ādhmātasyātitṛṣyataḥ / (24.1) Par.?
pralāpacchardyatīsāranetraviplutijṛmbhiṇaḥ // (24.2) Par.?
yamalā veginī hidhmā pariṇāmavatī ca sā / (25.1) Par.?
stabdhabhrūśaṅkhayugmasya sāsraviplutacakṣuṣaḥ // (25.2) Par.?
stambhayantī tanuṃ vācaṃ smṛtiṃ saṃjñāṃ ca muṣṇatī / (26.1) Par.?
rundhatī mārgam annasya kurvatī marmaghaṭṭanam // (26.2) Par.?
pṛṣṭhato namanaṃ śoṣaṃ mahāhidhmā pravartate / (27.1) Par.?
mahāmūlā mahāśabdā mahāvegā mahābalā // (27.2) Par.?
pakvāśayād vā nābher vā pūrvavad yā pravartate / (28.1) Par.?
tadrūpā sā muhuḥ kuryāj jṛmbhām aṅgaprasāraṇam // (28.2) Par.?
gambhīreṇānunādena gambhīrā tāsu sādhayet / (29.1) Par.?
ādye dve varjayed antye sarvaliṅgāṃ ca veginīm // (29.2) Par.?
sarvāśca saṃcitāmasya sthavirasya vyavāyinaḥ / (30.1) Par.?
vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā // (30.2) Par.?
sarve 'pi rogā nāśāya na tvevaṃ śīghrakāriṇaḥ / (31.1) Par.?
hidhmāśvāsau yathā tau hi mṛtyukāle kṛtālayau // (31.2) Par.?
Duration=0.097653865814209 secs.