Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine, rebirth, transmigration, saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9389
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
śubhena karmaṇā yad vai tiryagyonau na muhyase / (1.2) Par.?
mamaiva kīṭa tat karma yena tvaṃ na pramuhyase // (1.3) Par.?
ahaṃ hi darśanād eva tārayāmi tapobalāt / (2.1) Par.?
tapobalāddhi balavad balam anyanna vidyate // (2.2) Par.?
jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām / (3.1) Par.?
avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase // (3.2) Par.?
karma bhūmikṛtaṃ devā bhuñjate tiryagāśca ye / (4.1) Par.?
dharmād api manuṣyeṣu kāmo 'rthaśca yathā guṇaiḥ // (4.2) Par.?
vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ / (5.1) Par.?
kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ // (5.2) Par.?
jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ / (6.1) Par.?
bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi // (6.2) Par.?
guṇabhūtāni bhūtāni tatra tvam upabhokṣyase / (7.1) Par.?
tatra te 'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi // (7.2) Par.?
sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata / (8.1) Par.?
tam ṛṣiṃ draṣṭum agamat sarvāsvanyāsu yoniṣu // (8.2) Par.?
śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām / (9.1) Par.?
śvapākavaiśyaśūdrāṇāṃ kṣatriyāṇāṃ ca yoniṣu // (9.2) Par.?
sa kīṭetyevam ābhāṣya ṛṣiṇā satyavādinā / (10.1) Par.?
pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ // (10.2) Par.?
kīṭa uvāca / (11.1) Par.?
idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ / (11.2) Par.?
yad ahaṃ prāpya kīṭatvam āgato rājaputratām // (11.3) Par.?
vahanti mām atibalāḥ kuñjarā hemamālinaḥ / (12.1) Par.?
syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ // (12.2) Par.?
uṣṭrāśvatarayuktāni yānāni ca vahanti mām / (13.1) Par.?
sabāndhavaḥ sahāmātyaścāśnāmi piśitaudanam // (13.2) Par.?
gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca / (14.1) Par.?
parārdhyeṣu mahābhāga svapāmīha supūjitaḥ // (14.2) Par.?
sarveṣvapararātreṣu sūtamāgadhabandinaḥ / (15.1) Par.?
stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ // (15.2) Par.?
prasādāt satyasaṃdhasya bhavato 'mitatejasaḥ / (16.1) Par.?
yad ahaṃ kīṭatāṃ prāpya samprāpto rājaputratām // (16.2) Par.?
namaste 'stu mahāprājña kiṃ karomi praśādhi mām / (17.1) Par.?
tvattapobalanirdiṣṭam idaṃ hyadhigataṃ mayā // (17.2) Par.?
vyāsa uvāca / (18.1) Par.?
arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā / (18.2) Par.?
adya te kīṭatāṃ prāpya smṛtir jātājugupsitā // (18.3) Par.?
na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā / (19.1) Par.?
śūdreṇārthapradhānena nṛśaṃsenātatāyinā // (19.2) Par.?
mama te darśanaṃ prāptaṃ taccaiva sukṛtaṃ purā / (20.1) Par.?
tiryagyonau sma jātena mama cāpyarcanāt tathā // (20.2) Par.?
itastvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi / (21.1) Par.?
gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire // (21.2) Par.?
rājaputrasukhaṃ prāpya ṛtūṃścaivāptadakṣiṇān / (22.1) Par.?
atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī // (22.2) Par.?
tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ / (23.1) Par.?
vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ // (23.2) Par.?
Duration=0.095185995101929 secs.