Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9426
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyur uvāca / (1.1) Par.?
śṛṇu mūḍha guṇān kāṃścid brāhmaṇānāṃ mahātmanām / (1.2) Par.?
ye tvayā kīrtitā rājaṃstebhyo 'tha brāhmaṇo varaḥ // (1.3) Par.?
tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha / (2.1) Par.?
nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapaḥ // (2.2) Par.?
akṣayā brāhmaṇā rājan divi ceha ca nityadā / (3.1) Par.?
apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā // (3.2) Par.?
sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ / (4.1) Par.?
apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva // (4.2) Par.?
tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ / (5.1) Par.?
vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt // (5.2) Par.?
abhiśaptaśca bhagavān gautamena puraṃdaraḥ / (6.1) Par.?
ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ // (6.2) Par.?
tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā / (7.1) Par.?
brāhmaṇair abhiśaptaḥ saṃllavaṇodaḥ kṛto vibho // (7.2) Par.?
suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ / (8.1) Par.?
kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ // (8.2) Par.?
marutaścūrṇitān paśya ye 'hasanta mahodadhim / (9.1) Par.?
suvarṇadhāriṇā nityam avaśaptā dvijātinā // (9.2) Par.?
samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa / (10.1) Par.?
garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ // (10.2) Par.?
daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam / (11.1) Par.?
tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam // (11.2) Par.?
tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā / (12.1) Par.?
dattātreyaprasādena prāptaṃ paramadurlabham // (12.2) Par.?
agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam / (13.1) Par.?
sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam // (13.2) Par.?
atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam / (14.1) Par.?
kartāraṃ jīvalokasya kasmājjānan vimuhyase // (14.2) Par.?
tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ / (15.1) Par.?
yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram // (15.2) Par.?
aṇḍajātaṃ tu brahmāṇaṃ kecid icchantyapaṇḍitāḥ / (16.1) Par.?
aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam // (16.2) Par.?
draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ / (17.1) Par.?
smṛtam ākāśam aṇḍaṃ tu tasmājjātaḥ pitāmahaḥ // (17.2) Par.?
tiṣṭhet katham iti brūhi na kiṃciddhi tadā bhavet / (18.1) Par.?
ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ // (18.2) Par.?
nāstyaṇḍam asti tu brahmā sa rājaṃllokabhāvanaḥ / (19.1) Par.?
ityuktaḥ sa tadā tūṣṇīm abhūd vāyustam abravīt // (19.2) Par.?
Duration=0.062121152877808 secs.