Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāsudeva uvāca / (1.1) Par.?
na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata / (1.2) Par.?
śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā // (1.3) Par.?
bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ / (2.1) Par.?
yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā // (2.2) Par.?
dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam / (3.1) Par.?
mameti dvyakṣaro mṛtyur na mameti ca śāśvatam // (3.2) Par.?
brahma mṛtyuśca tau rājann ātmanyeva vyavasthitau / (4.1) Par.?
adṛśyamānau bhūtāni yodhayetām asaṃśayam // (4.2) Par.?
avināśo 'sya sattvasya niyato yadi bhārata / (5.1) Par.?
bhittvā śarīraṃ bhūtānām ahiṃsāṃ pratipadyate // (5.2) Par.?
labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām / (6.1) Par.?
mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati // (6.2) Par.?
athavā vasataḥ pārtha vane vanyena jīvataḥ / (7.1) Par.?
mamatā yasya dravyeṣu mṛtyor āsye sa vartate // (7.2) Par.?
bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata / (8.1) Par.?
yanna paśyati tad bhūtaṃ mucyate sa mahābhayāt // (8.2) Par.?
kāmātmānaṃ na praśaṃsanti loke na cākāmāt kācid asti pravṛttiḥ / (9.1) Par.?
dānaṃ hi vedādhyayanaṃ tapaśca kāmena karmāṇi ca vaidikāni // (9.2) Par.?
vrataṃ yajñānniyamān dhyānayogān kāmena yo nārabhate viditvā / (10.1) Par.?
yad yaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam // (10.2) Par.?
atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ / (11.1) Par.?
śṛṇu saṃkīrtyamānāstā nikhilena yudhiṣṭhira // (11.2) Par.?
nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kenacit / (12.1) Par.?
yo māṃ prayatate hantuṃ jñātvā praharaṇe balam / (12.2) Par.?
tasya tasmin praharaṇe punaḥ prādurbhavāmyaham // (12.3) Par.?
yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ / (13.1) Par.?
jaṅgameṣviva karmātmā punaḥ prādurbhavāmyaham // (13.2) Par.?
yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ / (14.1) Par.?
sthāvareṣviva śāntātmā tasya prādurbhavāmyaham // (14.2) Par.?
yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ / (15.1) Par.?
bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate // (15.2) Par.?
yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ / (16.1) Par.?
tatastapasi tasyātha punaḥ prādurbhavāmyaham // (16.2) Par.?
yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ / (17.1) Par.?
tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca / (17.2) Par.?
avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ // (17.3) Par.?
tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ / (18.1) Par.?
dharmaṃ kuru mahārāja tatra te sa bhaviṣyati // (18.2) Par.?
yajasva vājimedhena vidhivad dakṣiṇāvatā / (19.1) Par.?
anyaiśca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ // (19.2) Par.?
mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ / (20.1) Par.?
na śakyāste punar draṣṭuṃ ye hatāsmin raṇājire // (20.2) Par.?
sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ / (21.1) Par.?
loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi // (21.2) Par.?
Duration=0.10259103775024 secs.