Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, good behaviour, lobha, greed

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8673
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brāhmaṇa uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini // (1.3) Par.?
brāhmaṇaṃ janako rājā sannaṃ kasmiṃścid āgame / (2.1) Par.?
viṣaye me na vastavyam iti śiṣṭyartham abravīt // (2.2) Par.?
ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam / (3.1) Par.?
ācakṣva viṣayaṃ rājan yāvāṃstava vaśe sthitaḥ // (3.2) Par.?
so 'nyasya viṣaye rājño vastum icchāmyahaṃ vibho / (4.1) Par.?
vacaste kartum icchāmi yathāśāstraṃ mahīpate // (4.2) Par.?
ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā / (5.1) Par.?
muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata // (5.2) Par.?
tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam / (6.1) Par.?
kaśmalaṃ sahasāgacchad bhānumantam iva grahaḥ // (6.2) Par.?
samāśvāsya tato rājā vyapete kaśmale tadā / (7.1) Par.?
tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt // (7.2) Par.?
pitṛpaitāmahe rājye vaśye janapade sati / (8.1) Par.?
viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām // (8.2) Par.?
nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā / (9.1) Par.?
nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā // (9.2) Par.?
nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat / (10.1) Par.?
tato me kaśmalasyānte matiḥ punar upasthitā // (10.2) Par.?
tayā na viṣayaṃ manye sarvo vā viṣayo mama / (11.1) Par.?
ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama / (11.2) Par.?
uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate // (11.3) Par.?
pitṛpaitāmahe rājye vaśye janapade sati / (12.1) Par.?
brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā // (12.2) Par.?
kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava / (13.1) Par.?
nāvaiṣi viṣayaṃ yena sarvo vā viṣayastava // (13.2) Par.?
janaka uvāca / (14.1) Par.?
antavanta ihārambhā viditāḥ sarvakarmasu / (14.2) Par.?
nādhyagaccham ahaṃ yasmānmamedam iti yad bhavet // (14.3) Par.?
kasyedam iti kasya svam iti vedavacastathā / (15.1) Par.?
nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet // (15.2) Par.?
etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā / (16.1) Par.?
śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama // (16.2) Par.?
nāham ātmārtham icchāmi gandhān ghrāṇagatān api / (17.1) Par.?
tasmānme nirjitā bhūmir vaśe tiṣṭhati nityadā // (17.2) Par.?
nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ / (18.1) Par.?
āpo me nirjitāstasmād vaśe tiṣṭhanti nityadā // (18.2) Par.?
nāham ātmārtham icchāmi rūpaṃ jyotiśca cakṣuṣā / (19.1) Par.?
tasmānme nirjitaṃ jyotir vaśe tiṣṭhati nityadā // (19.2) Par.?
nāham ātmārtham icchāmi sparśāṃstvaci gatāśca ye / (20.1) Par.?
tasmānme nirjito vāyur vaśe tiṣṭhati nityadā // (20.2) Par.?
nāham ātmārtham icchāmi śabdāñ śrotragatān api / (21.1) Par.?
tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā // (21.2) Par.?
nāham ātmārtham icchāmi mano nityaṃ mano'ntare / (22.1) Par.?
mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā // (22.2) Par.?
devebhyaśca pitṛbhyaśca bhūtebhyo 'tithibhiḥ saha / (23.1) Par.?
ityarthaṃ sarva eveme samārambhā bhavanti vai // (23.2) Par.?
tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt / (24.1) Par.?
tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam // (24.2) Par.?
tvam asya brahmanābhasya buddhyārasyānivartinaḥ / (25.1) Par.?
sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ // (25.2) Par.?
Duration=0.13755011558533 secs.