Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2443
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nandikeśvara uvāca / (1.1) Par.?
nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate / (1.2) Par.?
tasmānmanoviśuddhyarthaṃ snānamādau vidhīyate // (1.3) Par.?
anuddhṛtair uddhṛtair vā jalaiḥ snānaṃ samācaret / (2.1) Par.?
tīrthaṃ ca kalpayedvidvānmūlamantreṇa mantravit / (2.2) Par.?
namo nārāyaṇāyeti mūlamantra udāhṛtaḥ // (2.3) Par.?
darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ / (3.1) Par.?
caturhastasamāyuktaṃ caturasraṃ samantataḥ / (3.2) Par.?
prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ // (3.3) Par.?
viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā / (4.1) Par.?
pāhi nas tvenasas tasmād ājanmamaraṇāntikāt // (4.2) Par.?
tisraḥ koṭyo'rdhakoṭī ca tīrthānāṃ vāyurabravīt / (5.1) Par.?
divi bhuvyantarikṣe ca tāni te santi jāhnavi // (5.2) Par.?
nandinītyeva te nāma deveṣu nalinīti ca / (6.1) Par.?
dakṣā pṛthvī ca vihagā viśvakāyāmṛtā śivā // (6.2) Par.?
vidyādharī supraśāntā tathā viśvaprasādinī / (7.1) Par.?
kṣemā ca jāhnavī caiva śāntā śāntipradāyinī // (7.2) Par.?
etāni puṇyanāmāni snānakāle prakīrtayet / (8.1) Par.?
bhavetsaṃnihitā tatra gaṅgā tripathagāminī // (8.2) Par.?
saptavārābhijaptena karasampuṭayojitaḥ / (9.1) Par.?
mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam / (9.2) Par.?
snānaṃ kuryānmṛdā tadvadāmantrya tu vidhānataḥ // (9.3) Par.?
aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare / (10.1) Par.?
mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam // (10.2) Par.?
uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā / (11.1) Par.?
mṛttike brahmadattāsi kāśyapenābhimantritā / (11.2) Par.?
āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya // (11.3) Par.?
mṛttike dehi naḥ puṣṭiṃ tvayi sarvaṃ pratiṣṭhitam / (12.1) Par.?
namaste sarvalokānāṃ prabhavāraṇi suvrate // (12.2) Par.?
evaṃ snātvā tataḥ paścādācamya ca vidhānataḥ / (13.1) Par.?
utthāya vāsasī śukle śuddhe tu paridhāya vai / (13.2) Par.?
tatastu tarpaṇaṃ kuryāttrailokyāpyāyanāya vai // (13.3) Par.?
devā yakṣāstathā nāgā gandharvāpsaraso'surāḥ / (14.1) Par.?
krūrāḥ sarpāḥ suparṇāśca taravo jambukāḥ khagāḥ // (14.2) Par.?
vāyvādhārā jalādhārās tathaivākāśagāminaḥ / (15.1) Par.?
nirādhārāśca ye jīvā ye tu dharmaratāstathā // (15.2) Par.?
teṣāmāpyāyanāyaitaddīyate salilaṃ mayā / (16.1) Par.?
kṛtopavītī devebhyo nivītī ca bhavettataḥ // (16.2) Par.?
manuṣyāṃstarpayedbhaktyā brahmaputrānṛṣīṃstathā / (17.1) Par.?
sanakaśca sanandaśca tṛtīyaśca sanātanaḥ // (17.2) Par.?
kapilaścāsuriścaiva voḍhuḥ pañcaśikhastathā / (18.1) Par.?
sarve te tṛptimāyāntu maddattenāmbunā sadā // (18.2) Par.?
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / (19.1) Par.?
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca / (19.2) Par.?
devabrahmaṛṣīn sarvāṃstarpayed akṣataudakaiḥ // (19.3) Par.?
apasavyaṃ tataḥ kṛtvā savyaṃ jānvācya bhūtale / (20.1) Par.?
agniṣvāttāstathā saumyā haviṣmantastathoṣmapāḥ // (20.2) Par.?
sukālino barhiṣadastathānye vājyapāḥ punaḥ / (21.1) Par.?
saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ // (21.2) Par.?
yamāya dharmarājāya mṛtyave cāntakāya ca / (22.1) Par.?
vaivasvatāya kālāya sarvabhṛtakṣayāya ca // (22.2) Par.?
audumbarāya dadhnāya nīlāya parameṣṭhine / (23.1) Par.?
vṛkodarāya citrāya citraguptāya vai namaḥ / (23.2) Par.?
darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ // (23.3) Par.?
pitrādīnnāmagotreṇa tathā mātāmahānapi / (24.1) Par.?
saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet // (24.2) Par.?
ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ / (25.1) Par.?
te tṛptimakhilāṃ yāntu yaś cāsmatto 'bhivāñchati // (25.2) Par.?
tataścācamya vidhivadālikhetpadmamagrataḥ / (26.1) Par.?
akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam / (26.2) Par.?
arghyaṃ dadyātprayatnena sūryanāmāni kīrtayet // (26.3) Par.?
namaste viṣṇurūpāya namo viṣṇumukhāya vai / (27.1) Par.?
sahasraraśmaye nityaṃ namaste sarvatejase // (27.2) Par.?
namaste śiva sarveśa namaste sarvavatsala / (28.1) Par.?
jagatsvāminnamaste'stu divyacandanabhūṣita // (28.2) Par.?
padmāsana namaste'stu kuṇḍalāṅgadabhūṣita / (29.1) Par.?
namaste sarvalokeśa jagatsarvaṃ vibodhase // (29.2) Par.?
sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvaga / (30.1) Par.?
satyadeva namaste'stu prasīda mama bhāskara // (30.2) Par.?
divākara namaste'stu prabhākara namo'stu te / (31.1) Par.?
evaṃ sūryaṃ namaskṛtya triḥ kṛtvātha pradakṣiṇam / (31.2) Par.?
dvijaṃ gāṃ kāñcanaṃ spṛṣṭvā tato viṣṇugṛhaṃ vrajet // (31.3) Par.?
Duration=0.17499113082886 secs.