Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3609
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vamanakalpaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
vamane madanaṃ śreṣṭhaṃ trivṛnmūlaṃ virecane / (1.3) Par.?
nityam anyasya tu vyādhiviśeṣeṇa viśiṣṭatā // (1.4) Par.?
phalāni nātipāṇḍūni na cātiharitānyapi / (2.1) Par.?
ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ // (2.2) Par.?
pramṛjya kuśamuttolyāṃ kṣiptvā baddhvā pralepayet / (3.1) Par.?
gomayenānu muttolīṃ dhānyamadhye nidhāpayet // (3.2) Par.?
mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt / (4.1) Par.?
niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tānyathātape // (4.2) Par.?
teṣāṃ tataḥ suśuṣkāṇām uddhṛtya phalapippalīḥ / (5.1) Par.?
dadhimadhvājyapalalair mṛditvā śoṣayet punaḥ // (5.2) Par.?
tataḥ suguptaṃ saṃsthāpya kāryakāle prayojayet / (6.1) Par.?
athādāya tato mātrāṃ jarjarīkṛtya vāsayet // (6.2) Par.?
śarvarīṃ madhuyaṣṭyā vā kovidārasya vā jale / (7.1) Par.?
karbudārasya bimbyā vā nīpasya vidulasya vā // (7.2) Par.?
śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpyudake 'thavā / (8.1) Par.?
tataḥ pibet kaṣāyaṃ taṃ prātar mṛditagālitam // (8.2) Par.?
sūtroditena vidhinā sādhu tena tathā vamet / (9.1) Par.?
śleṣmajvarapratiśyāyagulmāntarvidradhīṣu ca // (9.2) Par.?
pracchardayed viśeṣeṇa yāvat pittasya darśanam / (10.1) Par.?
phalapippalīcūrṇaṃ vā kvāthena svena bhāvitam // (10.2) Par.?
tribhāgatriphalācūrṇaṃ kovidārādivāriṇā / (11.1) Par.?
pibejjvarāruciṣṭhevagranthyapacyarbudodarī // (11.2) Par.?
pitte kaphasthānagate jīmūtādijalena tat / (12.1) Par.?
hṛddāhe 'dho'srapitte ca kṣīraṃ tatpippalīśṛtam // (12.2) Par.?
kṣaireyīṃ vā kaphacchardiprasekatamakeṣu tu / (13.1) Par.?
dadhyuttaraṃ vā dadhi vā tacchṛtakṣīrasaṃbhavam // (13.2) Par.?
phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam / (14.1) Par.?
sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam // (14.2) Par.?
svarasaṃ phalamajjño vā bhallātakavidhiśṛtam / (15.1) Par.?
ā darvīlepanāt siddhaṃ līḍhvā pracchardayet sukham // (15.2) Par.?
taṃ lehaṃ bhakṣyabhojyeṣu tatkaṣāyāṃśca yojayet / (16.1) Par.?
vatsakādipratīvāpaḥ kaṣāyaḥ phalamajjajaḥ // (16.2) Par.?
nimbārkānyatarakvāthasamāyukto niyacchati / (17.1) Par.?
baddhamūlān api vyādhīn sarvān saṃtarpaṇodbhavān // (17.2) Par.?
rāṭhapuṣpaphalaślakṣṇacūrṇair mālyaṃ surūkṣitam / (18.1) Par.?
vamenmaṇḍarasādīnāṃ tṛpto jighran sukhaṃ sukhī // (18.2) Par.?
evam eva phalābhāve kalpyaṃ puṣpaṃ śalāṭu vā / (19.1) Par.?
jīmūtādyāśca phalavajjīmūtaṃ tu viśeṣataḥ // (19.2) Par.?
prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām / (20.1) Par.?
payaḥ puṣpe 'sya nirvṛtte phale peyā payaskṛtā // (20.2) Par.?
romaśe kṣīrasaṃtānaṃ dadhyuttaram aromaśe / (21.1) Par.?
śṛte payasi dadhyamlaṃ jātaṃ haritapāṇḍuke // (21.2) Par.?
āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam / (22.1) Par.?
kaphād arocake kāse pāṇḍutve rājayakṣmaṇi // (22.2) Par.?
iyaṃ ca kalpanā kāryā tumbīkośātakīṣvapi / (23.1) Par.?
paryāgatānāṃ śuṣkāṇāṃ phalānāṃ veṇijanmanām // (23.2) Par.?
cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet / (24.1) Par.?
dve vā trīṇyapi vāpothya kvāthe tiktottamasya vā // (24.2) Par.?
āragvadhādinavakād āsutyānyatamasya vā / (25.1) Par.?
vimṛdya pūtaṃ taṃ kvāthaṃ pittaśleṣmajvarī pibet // (25.2) Par.?
jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā / (26.1) Par.?
jvare paitte kavoṣṇena kaphavātāt kaphād api // (26.2) Par.?
kāsaśvāsaviṣacchardijvarārte kaphakarśite / (27.1) Par.?
ikṣvākur vamane śastaḥ pratāmyati ca mānave // (27.2) Par.?
phalapuṣpavihīnasya pravālaistasya sādhitam / (28.1) Par.?
pittaśleṣmajvare kṣīraṃ pittodrikte prayojayet // (28.2) Par.?
hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi / (29.1) Par.?
syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet // (29.2) Par.?
mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ / (30.1) Par.?
tena takraṃ vipakvaṃ vā pibet samadhusaindhavam // (30.2) Par.?
bhāvayitvājadugdhena bījaṃ tenaiva vā pibet / (31.1) Par.?
viṣagulmodaragranthigaṇḍeṣu ślīpadeṣu ca // (31.2) Par.?
saktubhir vā pibenmanthaṃ tumbīsvarasabhāvitaiḥ / (32.1) Par.?
kaphodbhave jvare kāse galarogeṣvarocake // (32.2) Par.?
gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet / (33.1) Par.?
naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute // (33.2) Par.?
tumbyāḥ phalarasaiḥ śuṣkaiḥ sapuṣpair avacūrṇitam / (34.1) Par.?
chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ // (34.2) Par.?
kāsagulmodaragare vāte śleṣmāśayasthite / (35.1) Par.?
kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca // (35.2) Par.?
dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca / (36.1) Par.?
jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī // (36.2) Par.?
kākolī śrāvaṇī medā mahāmedā madhūlikā / (37.1) Par.?
tadrajobhiḥ pṛthag lehā dhāmārgavarajo'nvitāḥ // (37.2) Par.?
kāse hṛdayadāhe ca śastā madhusitādrutāḥ / (38.1) Par.?
te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe // (38.2) Par.?
dhānyatumburuyūṣeṇa kalkastasya viṣāpahaḥ / (39.1) Par.?
bimbyāḥ punarnavāyā vā kāsamardasya vā rase // (39.2) Par.?
ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet / (40.1) Par.?
tacchṛtakṣīrajaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ // (40.2) Par.?
kṣveḍo 'tikaṭutīkṣṇoṣṇaḥ pragāḍheṣu praśasyate / (41.1) Par.?
kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu // (41.2) Par.?
pṛthak phalādiṣaṭkasya kvāthe māṃsam anūpajam / (42.1) Par.?
kośātakyā samaṃ siddhaṃ tadrasaṃ lavaṇaṃ pibet // (42.2) Par.?
phalādipippalītulyaṃ siddhaṃ kṣveḍarase 'thavā / (43.1) Par.?
kṣveḍakvāthaṃ pibet siddhaṃ miśram ikṣurasena vā // (43.2) Par.?
kauṭajaṃ sukumāreṣu pittaraktakaphodaye / (44.1) Par.?
jvare visarpe hṛdroge khuḍe kuṣṭhe ca pūjitam // (44.2) Par.?
sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā / (45.1) Par.?
pāyayet kauṭajaṃ bījaṃ yuktaṃ kṛśarayāthavā // (45.2) Par.?
saptāhaṃ vārkadugdhāktaṃ taccūrṇaṃ pāyayet pṛthak / (46.1) Par.?
phalajīmūtakekṣvākujīvantījīvakodakaiḥ // (46.2) Par.?
vamanauṣadhamukhyānām iti kalpadig īritā / (47.1) Par.?
bījenānena matimān anyānyapi ca kalpayet // (47.2) Par.?
Duration=0.16861605644226 secs.