Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
śatamekaṃ sahasrāṇāṃ yojanānāṃ sa tu smṛtaḥ / (1.2) Par.?
anu dvīpaṃ sahasrāṇāṃ dviguṇaṃ dviguṇottaram // (1.3) Par.?
pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā / (2.1) Par.?
dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā // (2.2) Par.?
nīlastathottare meroḥ śvetastasyottare punaḥ / (3.1) Par.?
śṛṅgī tasyottare viprāstrayaste varṣaparvatāḥ // (3.2) Par.?
jaṭharo devakūṭaś ca pūrvasyāṃ diśi parvatau / (4.1) Par.?
niṣadho dakṣiṇe merostasya dakṣiṇato giriḥ / (4.2) Par.?
hemakūṭa iti khyāto himavāṃstasya dakṣiṇe // (4.3) Par.?
meroḥ paścimataścaiva parvatau dvau dharādharau / (5.1) Par.?
mālyavāngandhamādaś ca dvāvetāvudagāyatau // (5.2) Par.?
ete parvatarājānaḥ siddhacāraṇasevitāḥ / (6.1) Par.?
teṣām antaraviṣkambho navasāhasramekaśaḥ // (6.2) Par.?
idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam / (7.1) Par.?
hemakūṭaṃ paraṃ tasmānnāmnā kiṃpuruṣaṃ smṛtam // (7.2) Par.?
naiṣadhaṃ hemakūṭāttu harivarṣaṃ taducyate / (8.1) Par.?
harivarṣātparaṃ caiva meroḥ śubhamilāvṛtam // (8.2) Par.?
ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam / (9.1) Par.?
ramyātparataraṃ śvetaṃ vikhyātaṃ taddhiraṇmayam // (9.2) Par.?
hiraṇmayātparaṃ cāpi śṛṅgī caiva kuruḥ smṛtaḥ / (10.1) Par.?
dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare // (10.2) Par.?
dīrghāṇi tatra catvāri madhyatastadilāvṛtam / (11.1) Par.?
meroḥ paścimapūrveṇa dve tu dīrghetare smṛte // (11.2) Par.?
arvāktu niṣadhasyātha vedyardhaṃ cottaraṃ smṛtam / (12.1) Par.?
vedyardhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare // (12.2) Par.?
tayormadhye ca vijñeyaṃ merumadhyamilāvṛtam / (13.1) Par.?
dakṣiṇena tu nīlasya niṣadhasyottareṇa tu // (13.2) Par.?
udagāyato mahāśailo mālyavānnāma parvataḥ / (14.1) Par.?
yojanānāṃ sahasre dve upariṣṭāttu vistṛtaḥ // (14.2) Par.?
āyāmataścatustriṃśatsahasrāṇi prakīrtitaḥ / (15.1) Par.?
tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ // (15.2) Par.?
āyāmataḥ sa vijñeyo mālyavāniva vistṛtaḥ / (16.1) Par.?
jambūdvīpasya vistārātsamena tu samantataḥ // (16.2) Par.?
prāgāyatāḥ suparvāṇaḥ ṣaḍete varṣaparvatāḥ / (17.1) Par.?
avagāḍhāścobhayataḥ samudrau pūrvapaścimau // (17.2) Par.?
himaprāyastu himavān hemakūṭastu hemavān / (18.1) Par.?
taruṇādityasaṃkāśo hairaṇyo niṣadhaḥ smṛtaḥ // (18.2) Par.?
caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ / (19.1) Par.?
vṛttākṛtiparīṇāhaś caturasraḥ samutthitaḥ // (19.2) Par.?
nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ / (20.1) Par.?
mayūrabarhavarṇastu śātakuṃbhas triśṛṅgavān // (20.2) Par.?
evaṃ saṃkṣepataḥ proktāḥ punaḥ śṛṇu girīśvarān / (21.1) Par.?
mandaro devakūṭaś ca pūrvasyāṃ diśi parvatau // (21.2) Par.?
kailāso gandhamādaś ca hemavāṃścaiva parvatau / (22.1) Par.?
pūrvataś cāyatāvetāvarṇavāntarvyavasthitau // (22.2) Par.?
niṣadhaḥ pāriyātraś ca dvāvetau varaparvatau / (23.1) Par.?
yathā pūrvau tathā yāmyāvetau paścimataḥ śritau // (23.2) Par.?
triśṛṅgo jāruciścaiva uttarau varaparvatau / (24.1) Par.?
pūrvataś cāyatāvetāvarṇavāntarvyavasthitau // (24.2) Par.?
maryādāparvatān etānaṣṭāvāhurmanīṣiṇaḥ / (25.1) Par.?
yo'sau merurdvijaśreṣṭhāḥ prāṃśuḥ kanakaparvataḥ // (25.2) Par.?
tasya pādāstu catvāraścaturdikṣu nagottamāḥ / (26.1) Par.?
yairviṣṭabdhā na calati saptadvīpavatī mahī // (26.2) Par.?
daśayojanasāhasram āyāmas teṣu paṭhyate / (27.1) Par.?
pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ // (27.2) Par.?
vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ / (28.1) Par.?
mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ // (28.2) Par.?
mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ / (29.1) Par.?
pralambaśākhāśikharaḥ kadambaś caityapādapaḥ // (29.2) Par.?
dakṣiṇasyāpi śailasya śikhare devasevitā / (30.1) Par.?
jambūḥ sadā puṇyaphalā sadā mālyopaśobhitā // (30.2) Par.?
saketur dakṣiṇe dvīpe jambūrlokeṣu viśrutā / (31.1) Par.?
vipulasyāpi śailasya paścime ca mahātmanaḥ // (31.2) Par.?
saṃjātaḥ śikhare 'śvatthaḥ sa mahān caityapādapaḥ / (32.1) Par.?
supārśvasyottarasyāpi śṛṅge jāto mahādrumaḥ // (32.2) Par.?
nyagrodho vipulaskandho 'nekayojanamaṇḍalaḥ / (33.1) Par.?
teṣāṃ caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam // (33.2) Par.?
amānuṣyāṇi ramyāṇi sarvakālartukāni ca / (34.1) Par.?
manoharāṇi catvāri devakrīḍanakāni ca // (34.2) Par.?
vanāni vai caturdikṣu nāmatastu nibodhata / (35.1) Par.?
pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam // (35.2) Par.?
vaibhrājaṃ paścime vidyāduttare saviturvanam / (36.1) Par.?
mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param // (36.2) Par.?
varyeśvaraṃ paścime tu uttare cāmrakeśvaram / (37.1) Par.?
mahāsarāṃsi ca tathā catvāri munipuṅgavāḥ // (37.2) Par.?
yatra krīḍanti munayaḥ parvateṣu vaneṣu ca / (38.1) Par.?
aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam // (38.2) Par.?
sitodaṃ paścimasaro mahābhadraṃ tathottaram / (39.1) Par.?
śākhasya dakṣiṇe kṣetraṃ viśākhasya ca paścime // (39.2) Par.?
uttare naigameyasya kumārasya ca pūrvataḥ / (40.1) Par.?
aruṇodasya pūrveṇa śailendrā nāmataḥ smṛtāḥ // (40.2) Par.?
tāṃstu saṃkṣepato vakṣye na śakyaṃ vistareṇa tu / (41.1) Par.?
sitāntaś ca kuraṇḍaś ca kuraraścācalottamaḥ // (41.2) Par.?
vikaro maṇiśailaś ca vṛkṣavāṃścācalottamaḥ / (42.1) Par.?
mahānīlo'tha rucakaḥ sabindurdarduras tathā // (42.2) Par.?
veṇumāṃś ca sameghaś ca niṣadho devaparvataḥ / (43.1) Par.?
ityete parvatavarā hyanye ca girayas tathā // (43.2) Par.?
pūrveṇa mandarasyaite siddhāvāsā udāhṛtāḥ / (44.1) Par.?
teṣu teṣu girīndreṣu guhāsu ca vaneṣu ca // (44.2) Par.?
rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca / (45.1) Par.?
saraso mānasasyeha dakṣiṇena mahācalāḥ // (45.2) Par.?
ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham / (46.1) Par.?
śailaś ca viśirāścaiva śikharaścācalottamaḥ // (46.2) Par.?
ekaśṛṅgo mahāśūlo gajaśailaḥ piśācakaḥ / (47.1) Par.?
pañcaśailo'tha kailāso himavāṃścācalottamaḥ // (47.2) Par.?
ityete devacaritā utkaṭāḥ parvatottamāḥ / (48.1) Par.?
teṣu teṣu ca sarveṣu parvateṣu vaneṣu ca // (48.2) Par.?
rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ / (49.1) Par.?
digbhāge dakṣiṇe proktāḥ paścime ca vadāmi vaḥ // (49.2) Par.?
apareṇa sitodaś ca surapaś ca mahābalaḥ / (50.1) Par.?
kumudo madhumāṃścaiva hyañjano mukuṭas tathā // (50.2) Par.?
kṛṣṇaś ca pāṇḍuraścaiva sahasraśikharaś ca yaḥ / (51.1) Par.?
pārijātaś ca śailendraḥ śrīśṛṅgaścācalottamaḥ // (51.2) Par.?
ityete devacaritā utkaṭāḥ parvatottamāḥ / (52.1) Par.?
sarve paścimadigbhāge rudrakṣetrasamanvitāḥ // (52.2) Par.?
mahābhadrasya sarasaścottare ca mahābalāḥ / (53.1) Par.?
ye sthitāḥ kīrtyamānāṃstānsaṃkṣipyeha nibodhata // (53.2) Par.?
śaṅkhakūṭo mahāśailo vṛṣabho haṃsaparvataḥ / (54.1) Par.?
nāgaś ca kapilaścaiva indraśailaś ca sānumān // (54.2) Par.?
nīlaḥ kaṇṭakaśṛṅgaś ca śataśṛṅgaś ca parvataḥ / (55.1) Par.?
puṣpakośaḥ praśailaś ca virajaścācalottamaḥ // (55.2) Par.?
varāhaparvataścaiva mayūraścācalottamaḥ / (56.1) Par.?
jārudhiścaiva śailendra eta uttarasaṃsthitāḥ // (56.2) Par.?
teṣu śaileṣu divyeṣu devadevasya śūlinaḥ / (57.1) Par.?
asaṃkhyātāni divyāni vimānāni sahasraśaḥ // (57.2) Par.?
eteṣāṃ śailamukhyānāmantareṣu yathākramam / (58.1) Par.?
santi caivāntaradroṇyaḥ sarāṃsyupavanāni ca // (58.2) Par.?
vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ / (59.1) Par.?
kṛtavāsāḥ sapatnīkāḥ prasādātparameṣṭhinaḥ // (59.2) Par.?
lakṣmyādyānāṃ bilvavane kakubhe kaśyapādayaḥ / (60.1) Par.?
tathā tālavane proktam indropendroragātmanām // (60.2) Par.?
uduṃbare kardamasya tathānyeṣāṃ mahātmanām / (61.1) Par.?
vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe // (61.2) Par.?
nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ / (62.1) Par.?
sūryasya kiṃśukavane tathā rudragaṇasya ca // (62.2) Par.?
bījapūravane puṇye devācāryo vyavasthitaḥ / (63.1) Par.?
kaumude tu vane viṣṇupramukhānāṃ mahātmanām // (63.2) Par.?
sthalapadmavanāntasthanyagrodhe 'śeṣabhoginaḥ / (64.1) Par.?
śeṣastvaśeṣajagatāṃ patirāste 'tigarvitaḥ // (64.2) Par.?
sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ / (65.1) Par.?
viṣṇorviśvagurormūrtirdivyaḥ sākṣāddhalāyudhaḥ // (65.2) Par.?
śayanaṃ devadevasya sa hareḥ kaṅkaṇaṃ vibhoḥ / (66.1) Par.?
vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ // (66.2) Par.?
kinnarairuragāścaiva viśākhakavane sthitāḥ / (67.1) Par.?
manoharavane vṛkṣāḥ sarvakoṭisamanvitāḥ // (67.2) Par.?
nandīśvaro gaṇavaraiḥ stūyamāno vyavasthitaḥ / (68.1) Par.?
saṃtānakasthalīmadhye sākṣāddevī sarasvatī // (68.2) Par.?
evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ / (69.1) Par.?
asaṃkhyātā mayāpyatra vaktuṃ no vistareṇa tu // (69.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge ekonapañcāśattamo 'dhyāyaḥ // (70.1) Par.?
Duration=0.40078806877136 secs.