Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bālāmayapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ / (1.3) Par.?
svāsthyaṃ tābhyām aduṣṭābhyāṃ duṣṭābhyāṃ rogasaṃbhavaḥ // (1.4) Par.?
yad adbhirekatāṃ yāti na ca doṣairadhiṣṭhitam / (2.1) Par.?
tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi // (2.2) Par.?
kaṣāyaṃ phenilaṃ rūkṣaṃ varcomūtravibandhakṛt / (3.1) Par.?
pittād uṣṇāmlakaṭukaṃ pītarājyapsu dāhakṛt // (3.2) Par.?
kaphāt salavaṇaṃ sāndraṃ jale majjati picchilam / (4.1) Par.?
saṃsṛṣṭaliṅgaṃ saṃsargāt triliṅgaṃ sāṃnipātikam // (4.2) Par.?
yathāsvaliṅgāṃstad vyādhīn janayatyupayojitam / (5.1) Par.?
śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāllakṣayed rujam // (5.2) Par.?
sa yaṃ spṛśed bhṛśaṃ deśaṃ yatra ca sparśanākṣamaḥ / (6.1) Par.?
tatra vidyād rujaṃ mūrdhni rujaṃ cākṣinimīlanāt // (6.2) Par.?
hṛdi jihvauṣṭhadaśanaśvāsamuṣṭinipīḍanaiḥ / (7.1) Par.?
koṣṭhe vibandhavamathustanadaṃśāntrakūjanaiḥ // (7.2) Par.?
ādhmānapṛṣṭhanamanajaṭharonnamanairapi / (8.1) Par.?
vastau guhye ca viṇmūtrasaṅgottrāsadigīkṣaṇaiḥ // (8.2) Par.?
atha dhātryāḥ kriyāṃ kuryād yathādoṣaṃ yathāmayam / (9.1) Par.?
tatra vātātmake stanye daśamūlaṃ tryahaṃ pibet // (9.2) Par.?
athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam / (10.1) Par.?
sabhārgīdārusaralavṛścikālīkaṇoṣaṇam // (10.2) Par.?
tataḥ pibed anyatamaṃ vātavyādhiharaṃ ghṛtam / (11.1) Par.?
anu cācchasurām evaṃ snigdhāṃ mṛdu virecayet // (11.2) Par.?
vastikarma tataḥ kuryāt svedādīṃścānilāpahān / (12.1) Par.?
rāsnājamodāsaraladevadārurajo'nvitam // (12.2) Par.?
bālo lihyād ghṛtaṃ tair vā vipakvaṃ sasitopalam / (13.1) Par.?
pittaduṣṭe 'mṛtābhīrupaṭolīnimbacandanam // (13.2) Par.?
dhātrī kumāraśca pibet kvāthayitvā saśārivam / (14.1) Par.?
athavā triphalāmustabhūnimbakaṭurohiṇīḥ // (14.2) Par.?
śārivādiṃ paṭolādiṃ padmakādiṃ tathā gaṇam / (15.1) Par.?
ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam // (15.2) Par.?
śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ / (16.1) Par.?
yaṣṭyāhvasaindhavayutaṃ kumāraṃ pāyayed ghṛtam // (16.2) Par.?
sindhūtthapippalīmad vā piṣṭaiḥ kṣaudrayutairatha / (17.1) Par.?
rāṭhapuṣpaiḥ stanau limpecchiśośca daśanacchadau // (17.2) Par.?
sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet / (18.1) Par.?
athācaritasaṃsargī mustādiṃ kvathitaṃ pibet // (18.2) Par.?
tadvat tagarapṛthvīkāsuradārukaliṅgakān / (19.1) Par.?
athavātiviṣāmustaṣaḍgranthāpañcakolakam // (19.2) Par.?
stanye tridoṣamaline durgandhyāmaṃ jalopamam / (20.1) Par.?
vibaddham acchaṃ vicchinnaṃ phenilaṃ copaveśyate // (20.2) Par.?
śakṛn nānāvyathāvarṇaṃ mūtraṃ pītaṃ sitaṃ ghanam / (21.1) Par.?
jvarārocakatṛṭchardiśuṣkodgāravijṛmbhikāḥ // (21.2) Par.?
aṅgabhaṅgo 'ṅgavikṣepaḥ kūjanaṃ vepathur bhramaḥ / (22.1) Par.?
ghrāṇākṣimukhapākādyā jāyante 'nye 'pi taṃ gadam // (22.2) Par.?
kṣīrālasakam ityāhuratyayaṃ cātidāruṇam / (23.1) Par.?
tatrāśu dhātrīṃ bālaṃ ca vamanenopapādayet // (23.2) Par.?
vihitāyāṃ ca saṃsargyāṃ vacādiṃ yojayed gaṇam / (24.1) Par.?
niśādiṃ vāthavā mādrīpāṭhātiktāghanāmayān // (24.2) Par.?
pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ / (25.1) Par.?
samustamūrvendrayavāḥ stanyadoṣaharāḥ param // (25.2) Par.?
anubandhe yathāvyādhi pratikurvīta kālavit / (26.1) Par.?
dantodbhedaśca rogāṇāṃ sarveṣām api kāraṇam // (26.2) Par.?
viśeṣājjvaraviḍbhedakāsacchardiśirorujām / (27.1) Par.?
abhiṣyandasya pothakyā visarpasya ca jāyate // (27.2) Par.?
pṛṣṭhabhaṅge biḍālānāṃ barhiṇāṃ ca śikhodbhave / (28.1) Par.?
dantodbhede ca bālānāṃ na hi kiṃcinna dūyate // (28.2) Par.?
yathādoṣaṃ yathārogaṃ yathodrekaṃ yathābhayam / (29.1) Par.?
vibhajya deśakālādīṃs tatra yojyaṃ bhiṣagjitam // (29.2) Par.?
ta eva doṣā dūṣyāśca jvarādyā vyādhayaśca yat / (30.1) Par.?
atas tad eva bhaiṣajyaṃ mātrā tvasya kanīyasī // (30.2) Par.?
saukumāryālpakāyatvāt sarvānnānupasevanāt / (31.1) Par.?
snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt // (31.2) Par.?
sadyas tān vamanaṃ tasmāt pāyayen matimān mṛdu / (32.1) Par.?
stanyasya tṛptaṃ vamayet kṣīrakṣīrānnasevinam // (32.2) Par.?
pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām / (33.1) Par.?
vastiṃ sādhye virekeṇa marśena pratimarśanam // (33.2) Par.?
yuñjyād virecanādīṃs tu dhātryā eva yathoditān / (34.1) Par.?
mūrvāvyoṣavarākolajambūtvagdārusarṣapāḥ // (34.2) Par.?
sapāṭhā madhunā līḍhāḥ stanyadoṣaharāḥ param / (35.1) Par.?
dantapālīṃ samadhunā cūrṇena pratisārayet // (35.2) Par.?
pippalyā dhātakīpuṣpadhātrīphalakṛtena vā / (36.1) Par.?
lāvatittirivallūrarajaḥ puṣparasadrutam // (36.2) Par.?
drutaṃ karoti bālānāṃ dantakesaravan mukham / (37.1) Par.?
vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ // (37.2) Par.?
madhuraiśca ghṛtaṃ siddhaṃ siddhaṃ daśanajanmani / (38.1) Par.?
rajanīdārusaralaśreyasībṛhatīdvayam // (38.2) Par.?
pṛśniparṇī śatāhvā ca līḍhaṃ mākṣikasarpiṣā / (39.1) Par.?
grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam // (39.2) Par.?
atīsārajvaraśvāsakāmalāpāṇḍukāsanut / (40.1) Par.?
bālasya sarvarogeṣu pūjitaṃ balavarṇadam // (40.2) Par.?
samaṅgādhātakīlodhrakuṭannaṭabalādvayaiḥ / (41.1) Par.?
mahāsahākṣudrasahāmudgabilvaśalāṭubhiḥ // (41.2) Par.?
sakārpāsīphalais toye sādhitaiḥ sādhitaṃ ghṛtam / (42.1) Par.?
kṣīramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān // (42.2) Par.?
vividhān āmayān etad vṛddhakāśyapanirmitam / (43.1) Par.?
dantodbhaveṣu rogeṣu na bālam atiyantrayet // (43.2) Par.?
svayam apyupaśāmyanti jātadantasya yadgadāḥ / (44.1) Par.?
atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ // (44.2) Par.?
śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu / (45.1) Par.?
arocakaḥ pratiśyāyo jvaraḥ kāsaśca jāyate // (45.2) Par.?
kumāraḥ śuṣyati tataḥ snigdhaśuklamukhekṣaṇaḥ / (46.1) Par.?
saindhavavyoṣaśārṅgeṣṭāpāṭhāgirikadambakān // (46.2) Par.?
śuṣyato madhusarpirbhyām arucyādiṣu yojayet / (47.1) Par.?
aśokarohiṇīyuktaṃ pañcakolaṃ ca cūrṇitam // (47.2) Par.?
badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam / (48.1) Par.?
sthirāvacādvibṛhatīkākolīpippalīnataiḥ // (48.2) Par.?
niculotpalavarṣābhūbhārgīmustaiśca kārṣikaiḥ / (49.1) Par.?
siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param // (49.2) Par.?
siṃhyaśvagandhāsurasākaṇāgarbhaṃ ca tadguṇam / (50.1) Par.?
yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ // (50.2) Par.?
tālīśaśārivābhyāṃ ca sādhitaṃ śoṣajid ghṛtam / (51.1) Par.?
śṛṅgīmadhūlikābhārgīpippalīdevadārubhiḥ // (51.2) Par.?
aśvagandhādvikākolīrāsnarṣabhakajīvakaiḥ / (52.1) Par.?
śūrpaparṇīviḍaṅgaiśca kalkitaiḥ sādhitaṃ ghṛtam // (52.2) Par.?
śaśottamāṅganiryūhe śuṣyataḥ puṣṭikṛt param / (53.1) Par.?
vacāvayaḥsthātagarakāyasthācorakaiḥ śṛtam // (53.2) Par.?
bastamūtrasurābhyāṃ ca tailam abhyañjane hitam / (54.1) Par.?
lākṣārasasamaṃ tailaprasthaṃ mastu caturguṇam // (54.2) Par.?
aśvagandhāniśādārukauntīkuṣṭhābdacandanaiḥ / (55.1) Par.?
samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ // (55.2) Par.?
siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam / (56.1) Par.?
balyaṃ jvarakṣayonmādaśvāsāpasmāravātanut // (56.2) Par.?
yakṣarākṣasabhūtaghnaṃ garbhiṇīnāṃ ca śasyate / (57.1) Par.?
madhunātiviṣāśṛṅgīpippalīr lehayecchiśum // (57.2) Par.?
ekāṃ vātiviṣāṃ kāsajvaracchardirupadrutam / (58.1) Par.?
pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhusarpiṣā // (58.2) Par.?
dvivārtākīphalarasaṃ pañcakolaṃ ca lehayet / (59.1) Par.?
pippalīpañcalavaṇaṃ kṛmijitpāribhadrakam // (59.2) Par.?
tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām / (60.1) Par.?
lābhataḥ śalyakaśvāvidgodharkṣaśikhijanmanām // (60.2) Par.?
khadirārjunatālīśakuṣṭhacandanaje rase / (61.1) Par.?
sakṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati // (61.2) Par.?
sadanto jāyate yas tu dantāḥ prāg yasya cottarāḥ / (62.1) Par.?
kurvīta tasminn utpāte śāntiṃ taṃ ca dvijātaye // (62.2) Par.?
dadyāt sadakṣiṇaṃ bālaṃ naigameṣaṃ ca pūjayet / (63.1) Par.?
tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam // (63.2) Par.?
tena tālupradeśasya nimnatā mūrdhni jāyate / (64.1) Par.?
tālupātaḥ stanadveṣaḥ kṛcchrāt pānaṃ śakṛddravam // (64.2) Par.?
tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ / (65.1) Par.?
tatrotkṣipya yavakṣārakṣaudrābhyāṃ pratisārayet // (65.2) Par.?
tālu tadvat kaṇāśuṇṭhīgośakṛdrasasaindhavaiḥ / (66.1) Par.?
śṛṅgaveraniśābhṛṅgaṃ kalkitaṃ vaṭapallavaiḥ // (66.2) Par.?
baddhvā gośakṛtā liptam kukūle svedayet tataḥ / (67.1) Par.?
rasena limpet tālvāsyaṃ netre ca pariṣecayet // (67.2) Par.?
harītakīvacākuṣṭhakalkaṃ mākṣikasaṃyutam / (68.1) Par.?
pītvā kumāraḥ stanyena mucyate tālukaṇṭakāt // (68.2) Par.?
malopalepāt svedād vā gude raktakaphodbhavaḥ / (69.1) Par.?
tāmro vraṇo 'ntaḥ kaṇḍūmān jāyate bhūryupadravaḥ // (69.2) Par.?
kecit taṃ mātṛkādoṣaṃ vadantyanye 'hipūtanam / (70.1) Par.?
pṛṣṭhārur gudakuṭṭaṃ ca kecicca tam anāmikam // (70.2) Par.?
tatra dhātryāḥ payaḥ śodhyaṃ pittaśleṣmaharauṣadhaiḥ / (71.1) Par.?
śṛtaśītaṃ ca śītāmbuyuktam antarapānakam // (71.2) Par.?
sakṣaudratārkṣyaśailena vraṇaṃ tena ca lepayet / (72.1) Par.?
triphalābadarīplakṣatvakkvāthapariṣecitam // (72.2) Par.?
kāsīsarocanātutthamanohvālarasāñjanaiḥ / (73.1) Par.?
lepayed amlapiṣṭair vā cūrṇitair vāvacūrṇayet // (73.2) Par.?
suślakṣṇairathavā yaṣṭīśaṅkhasauvīrakāñjanaiḥ / (74.1) Par.?
śārivāśaṅkhanābhibhyām asanasya tvacāthavā // (74.2) Par.?
rāgakaṇḍūtkaṭe kuryād raktasrāvaṃ jalaukasā / (75.1) Par.?
sarvaṃ ca pittavraṇajicchasyate gudakuṭṭake // (75.2) Par.?
pāṭhāvelladvirajanīmustabhārgīpunarnavaiḥ / (76.1) Par.?
sabilvatryūṣaṇaiḥ sarpiḥ vṛścikālīyutaiḥ śṛtam // (76.2) Par.?
lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ / (77.1) Par.?
vyādher yadyasya bhaiṣajyaṃ stanas tena pralepitaḥ / (77.2) Par.?
sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam // (77.3) Par.?
Duration=0.29966497421265 secs.