Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5561
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
bhūyo devagaṇaśreṣṭha śivamāhātmyamuttamam / (1.2) Par.?
śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ // (1.3) Par.?
kathaṃ śarīrī bhagavān kasmādrudraḥ pratāpavān / (2.1) Par.?
sarvātmā ca kathaṃ śambhuḥ kathaṃ pāśupataṃ vratam // (2.2) Par.?
kathaṃ vā devamukhyaiśca śruto dṛṣṭaśca śaṅkaraḥ / (3.1) Par.?
śailādiruvāca / (3.2) Par.?
avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam // (3.3) Par.?
sa sarvakāraṇopeta ṛṣir viśvādhikaḥ prabhuḥ / (4.1) Par.?
devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt // (4.2) Par.?
dadarśa cāgre brahmāṇaṃ cājñayā tamavaikṣata / (5.1) Par.?
dṛṣṭo rudreṇa deveśaḥ sasarja sakalaṃ ca saḥ // (5.2) Par.?
varṇāśramavyavasthāśca sthāpayāmāsa vai virāṭ / (6.1) Par.?
somaṃ sasarja yajñārthaṃ somādidamajāyata // (6.2) Par.?
caruśca vahniryajñaśca vajrapāṇiḥ śacīpatiḥ / (7.1) Par.?
viṣṇurnārāyaṇaḥ śrīmān sarvaṃ somamayaṃ jagat // (7.2) Par.?
rudrādhyāyena te devā rudraṃ tuṣṭuvurīśvaram / (8.1) Par.?
prasannavadanastasthau devānāṃ madhyataḥ prabhuḥ // (8.2) Par.?
apahṛtya ca vijñānameṣāmeva maheśvaraḥ / (9.1) Par.?
devā hyapṛcchaṃstaṃ devaṃ ko bhavāniti śaṅkaram // (9.2) Par.?
abravīdbhagavānrudro hyahamekaḥ purātanaḥ / (10.1) Par.?
āsaṃ prathama evāhaṃ vartāmi ca surottamāḥ // (10.2) Par.?
bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana / (11.1) Par.?
vyatiriktaṃ na matto 'sti nānyat kiṃcit surottamāḥ // (11.2) Par.?
nityo 'nityo 'hamanagho brahmāhaṃ brahmaṇaspatiḥ / (12.1) Par.?
diśaśca vidiśaścāhaṃ prakṛtiśca pumānaham // (12.2) Par.?
triṣṭubjagatyanuṣṭup ca chando'haṃ tanmayaḥ śivaḥ / (13.1) Par.?
satyo'haṃ sarvagaḥ śāntastretāgnirgauravaṃ guruḥ // (13.2) Par.?
gaurahaṃ gahvaraścāhaṃ nityaṃ gahanagocaraḥ / (14.1) Par.?
jyeṣṭho'haṃ sarvatattvānāṃ variṣṭho'ham apāṃ patiḥ // (14.2) Par.?
āpo'haṃ bhagavānīśas tejo'haṃ vedirapyaham / (15.1) Par.?
ṛgvedo'haṃ yajurvedaḥ sāmavedo'ham ātmabhūḥ // (15.2) Par.?
atharvaṇo'haṃ mantro'haṃ tathā cāṅgirasāṃ varaḥ / (16.1) Par.?
itihāsapurāṇāni kalpo'haṃ kalpanāpyaham // (16.2) Par.?
akṣaraṃ ca kṣaraṃ cāhaṃ kṣāntiḥ śāntirahaṃ kṣamā / (17.1) Par.?
guhyo'haṃ sarvavedeṣu vareṇyo'ham ajo'pyaham // (17.2) Par.?
puṣkaraṃ ca pavitraṃ ca madhyaṃ cāhaṃ tataḥ param / (18.1) Par.?
bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ // (18.2) Par.?
jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ / (19.1) Par.?
buddhiścāhamahaṅkārastanmātrāṇīndriyāṇi ca // (19.2) Par.?
evaṃ sarvaṃ ca māmeva yo veda surasattamāḥ / (20.1) Par.?
sa eva sarvavitsarvaṃ sarvātmā parameśvaraḥ // (20.2) Par.?
gāṃ gobhirbrāhmaṇān sarvān brāhmaṇyena havīṃṣi ca / (21.1) Par.?
āyuṣāyustathā satyaṃ satyena surasattamāḥ // (21.2) Par.?
dharmaṃ dharmeṇa sarvāṃśca tarpayāmi svatejasā / (22.1) Par.?
ityādau bhagavānuktvā tatraivāntaradhīyata // (22.2) Par.?
nāpaśyanta tato devaṃ rudraṃ paramakāraṇam / (23.1) Par.?
te devāḥ paramātmānaṃ rudraṃ dhyāyanti śaṅkaram // (23.2) Par.?
sanārāyaṇakā devāḥ sendrāśca munayastathā / (24.1) Par.?
tathordhvabāhavo devā rudraṃ stunvanti śaṃkaram // (24.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge saptadaśo 'dhyāyaḥ // (25.1) Par.?
Duration=0.16861581802368 secs.