Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13008
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
marriage
athāsyā dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ gṛhṇāti // (1) Par.?
prahastaṃ puṃsaḥ // (2) Par.?
aṅgulī striyaḥ // (3) Par.?
sāṅguṣṭhaṃ mithunakāmaḥ // (4) Par.?
gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat / (5.1) Par.?
bhago 'ryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ / (5.2) Par.?
somo 'dadad gandharvāya gandharvo 'dadad agnaye / (5.3) Par.?
rayiṃ ca putrāṃścādād agnir mahyam atho imām / (5.4) Par.?
somaḥ prathamo vivide gandharvo vivida uttaraḥ / (5.5) Par.?
tṛtīyo 'gniṣṭe patisturīyo 'haṃ manuṣyajā iti // (5.6) Par.?
upanayanāvṛtāśmānam adhiṣṭhāpayet strīvat / (6.1) Par.?
uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ / (6.2) Par.?
jīvasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade / (6.3) Par.?
ā naḥ prajāṃ janayatu prajāpatir ājarasāya samanaktvaryamā / (6.4) Par.?
adurmaṅgalīḥ patilokam āviśa śaṃ na edhi dvipade śaṃ catuṣpade / (6.5) Par.?
tāṃ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti / (6.6) Par.?
yā na ūrū uśatī visrayātai yasyām uśantaḥ praharema śepham / (6.7) Par.?
amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti // (6.8) Par.?
athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti // (7) Par.?
tasyāṃ pratyāvrajitāyāṃ bhrātānyo vā suhṛd abhighāritān lājāñchūrpād añjalinopaghātam añjalāvāvapet // (8) Par.?
upastīrṇābhighāritān kṛtvā tān itarāgnau juhuyāt kanyaleyaṃ nāryaryamṇam iti // (9) Par.?
kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā / (10.1) Par.?
iyaṃ nāryupabrūte 'gnau lājān āvapantī / (10.2) Par.?
dīrghāyur astu me patir edhantāṃ jñātayo mama svāhā / (10.3) Par.?
aryamṇaṃ nu devaṃ kanyāgnim ayakṣata / (10.4) Par.?
sa imāṃ devo aryamā preto muñcātu māmutaḥ svāheti // (10.5) Par.?
homānteṣu japati catur viśvā uta tvayā vayaṃ dhārā udanyā iva / (11.1) Par.?
atigāhemahi dviṣa iti // (11.2) Par.?
tūṣṇīṃ dhārikā kāmāyāvapeccaturtham // (12) Par.?
dakṣiṇaṃ śūrpapuṭaṃ kāma ityācakṣate // (13) Par.?
uttarapurastād agneḥ sapta padānyabhyutkramayed ekam iṣa iti pratimantram // (14) Par.?
ekam iṣe viṣṇustvānvetu / (15.1) Par.?
dve ūrje viṣṇustvānvetu / (15.2) Par.?
trīṇi rāyaspoṣāya viṣṇustvānvetu / (15.3) Par.?
catvāri mayobhavāya viṣṇustvānvetu / (15.4) Par.?
pañca prajābhyo viṣṇustvānvetu / (15.5) Par.?
ṣaḍ ṛtubhyo viṣṇustvānvetu / (15.6) Par.?
sakhā saptapadī bhaveti // (15.7) Par.?
saptame prācīm avasthāpyodakumbhena mārjayerann āpohiṣṭhīyābhistisṛbhiḥ // (16) Par.?
prekṣakān anumantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata / (17.1) Par.?
saubhāgyam asyai dattvāyāthāstaṃ viparetaneti // (17.2) Par.?
prekṣayed dhruvam arundhatīṃ sapta ṛṣīn paśyānīti pratijānānām // (18) Par.?
dhruvo 'sīti dhruvam upatiṣṭhate // (19) Par.?
dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ // (20) Par.?
arundhatīm arundhatyaruddhāhaṃ patyā bhūyāsam amuneti patināma gṛhṇīyād asāvityātmanaḥ // (21) Par.?
Duration=0.082566976547241 secs.