Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4861
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ karṇarogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
karṇaśūle pavanaje pibed rātrau rasāśitaḥ / (1.3) Par.?
vātaghnasādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet // (1.4) Par.?
pattrāṇāṃ pṛthag aśvatthabilvārkairaṇḍajanmanām / (2.1) Par.?
tailasindhūtthadigdhānāṃ svinnānāṃ puṭapākataḥ // (2.2) Par.?
rasaiḥ kavoṣṇaistadvacca mūlakasyāralorapi / (3.1) Par.?
gaṇe vātahare 'mleṣu mūtreṣu ca vipācitaḥ // (3.2) Par.?
mahāsneho drutaṃ hanti sutīvrām api vedanām / (4.1) Par.?
mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt // (4.2) Par.?
tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ / (5.1) Par.?
yojyaścaivaṃ bhadrakāṣṭhāt kuṣṭhāt kāṣṭhācca sāralāt // (5.2) Par.?
vātavyādhipratiśyāyavihitaṃ hitam atra ca / (6.1) Par.?
varjayecchirasā snānaṃ śītāmbhaḥpānam ahnyapi // (6.2) Par.?
pittaśūle sitāyuktaghṛtasnigdhaṃ virecayet / (7.1) Par.?
drākṣāyaṣṭīśṛtaṃ stanyaṃ śasyate karṇapūraṇam // (7.2) Par.?
yaṣṭyanantāhimośīrakākolīlodhrajīvakaiḥ / (8.1) Par.?
mṛṇālabisamañjiṣṭhāśārivābhiśca sādhayet // (8.2) Par.?
yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam / (9.1) Par.?
tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam // (9.2) Par.?
nihanti śūladāhoṣāḥ kevalaṃ kṣaudram eva vā / (10.1) Par.?
yaṣṭyādibhiśca saghṛtaiḥ karṇau dihyāt samantataḥ // (10.2) Par.?
vāmayet pippalīsiddhasarpiḥsnigdhaṃ kaphodbhave / (11.1) Par.?
dhūmanāvanagaṇḍūṣasvedān kuryāt kaphāpahān // (11.2) Par.?
laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca / (12.1) Par.?
kadalyāḥ svarasaḥ śreṣṭhaḥ kaduṣṇaḥ karṇapūraṇe // (12.2) Par.?
arkāṅkurān amlapiṣṭāṃstailāktāṃllavaṇānvitān / (13.1) Par.?
saṃnidhāya snuhīkāṇḍe korite tacchadāvṛtān // (13.2) Par.?
svedayet puṭapākena sa rasaḥ śūlajit param / (14.1) Par.?
rasena bījapūrasya kapitthasya ca pūrayet // (14.2) Par.?
śuktena pūrayitvā vā phenenānvavacūrṇayet / (15.1) Par.?
ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam // (15.2) Par.?
siddhaṃ vā sārṣapaṃ tailaṃ hiṅgutumburunāgaraiḥ / (16.1) Par.?
raktaje pittavat kāryaṃ sirāṃ cāśu vimokṣayet // (16.2) Par.?
pakve pūyavahe karṇe dhūmagaṇḍūṣanāvanam / (17.1) Par.?
yuñjyān nāḍīvidhānaṃ ca duṣṭavraṇaharaṃ ca yat // (17.2) Par.?
srotaḥ pramṛjya digdhaṃ tu dvau kālau picuvartibhiḥ / (18.1) Par.?
pureṇa dhūpayitvā tu mākṣikeṇa prapūrayet // (18.2) Par.?
surasādigaṇakvāthaphāṇitāktāṃ ca yojayet / (19.1) Par.?
picuvartiṃ susūkṣmaiśca taccūrṇairavacūrṇayet // (19.2) Par.?
śūlakledagurutvānāṃ vidhireṣa nivartakaḥ / (20.1) Par.?
priyaṅgumadhukāmbaṣṭhādhātakyutpalaparṇibhiḥ // (20.2) Par.?
mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca / (21.1) Par.?
pacet tailaṃ tad āsrāvaṃ nigṛhṇātyāśu pūraṇāt // (21.2) Par.?
nādabādhiryayoḥ kuryād vātaśūloktam auṣadham / (22.1) Par.?
śleṣmānubandhe śleṣmāṇam prāg jayed vamanādibhiḥ // (22.2) Par.?
eraṇḍaśigruvaruṇamūlakāt pattraje rase / (23.1) Par.?
caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite // (23.2) Par.?
yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat / (24.1) Par.?
nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ // (24.2) Par.?
pakvaṃ prativiṣāhiṅgumiśitvaksvarjikoṣaṇaiḥ / (25.1) Par.?
saśuktaiḥ pūraṇāt tailaṃ ruksrāvāśrutinādanut // (25.2) Par.?
karṇanāde hitaṃ tailaṃ sarṣapotthaṃ ca pūraṇe / (26.1) Par.?
śuṣkamūlakakhaṇḍānāṃ kṣāro hiṅgu mahauṣadham // (26.2) Par.?
śatapuṣpāvacākuṣṭhadāruśigrurasāñjanam / (27.1) Par.?
sauvarcalayavakṣārasvarjikaudbhidasaindhavam // (27.2) Par.?
bhūrjagranthiviḍaṃ mustā madhuśuktaṃ caturguṇam / (28.1) Par.?
mātuluṅgarasastadvat kadalīsvarasaśca taiḥ // (28.2) Par.?
pakvaṃ tailaṃ jayatyāśu sukṛcchrān api pūraṇāt / (29.1) Par.?
kaṇḍūṃ kledaṃ ca bādhiryapūtikarṇatvarukkṛmīn // (29.2) Par.?
kṣāratailam idaṃ śreṣṭhaṃ mukhadantāmayeṣu ca / (30.1) Par.?
atha suptāviva syātāṃ karṇau raktaṃ haret tataḥ // (30.2) Par.?
saśophakledayor mandaśruter vamanam ācaret / (31.1) Par.?
bādhiryaṃ varjayed bālavṛddhayościrajaṃ ca yat // (31.2) Par.?
pratīnāhe parikledya snehasvedair viśodhayet / (32.1) Par.?
karṇaśodhanakenānu karṇaṃ tailasya pūrayet // (32.2) Par.?
saśuktasaindhavamadhor mātuluṅgarasasya vā / (33.1) Par.?
śodhanād rūkṣatotpattau ghṛtamaṇḍasya pūraṇam // (33.2) Par.?
kramo 'yaṃ malapūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham / (34.1) Par.?
nasyādi tadvacchophe 'pi kaṭūṣṇaiścātra lepanam // (34.2) Par.?
karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ / (35.1) Par.?
pūraṇaṃ kaṭutailena viśeṣāt kṛmikarṇake // (35.2) Par.?
vamipūrvā hitā karṇavidradhau vidradhikriyā / (36.1) Par.?
pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau // (36.2) Par.?
arśo'rbudeṣu nāsāvad āmā karṇavidārikā / (37.1) Par.?
karṇavidradhivat sādhyā yathādoṣodayena ca // (37.2) Par.?
pālīśoṣe 'nilaśrotraśūlavan nasyalepanam / (38.1) Par.?
svedaṃ ca kuryāt svinnāṃ ca pālīm udvartayet tilaiḥ // (38.2) Par.?
priyālabījayaṣṭyāhvahayagandhāyavānvitaiḥ / (39.1) Par.?
tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityam ācaret // (39.2) Par.?
śatāvarīvājigandhāpayasyairaṇḍajīvakaiḥ / (40.1) Par.?
tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛt param // (40.2) Par.?
kalkena jīvanīyena tailaṃ payasi pācitam / (41.1) Par.?
ānūpamāṃsakvāthe ca pālīpoṣaṇavardhanam // (41.2) Par.?
pālīṃ chittvātisaṃkṣīṇāṃ śeṣāṃ saṃdhāya poṣayet / (42.1) Par.?
yāpyaivaṃ tantrikākhyāpi paripoṭe 'pyayaṃ vidhiḥ // (42.2) Par.?
utpāte śītalair lepo jalaukohṛtaśoṇite / (43.1) Par.?
jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ // (43.2) Par.?
sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ / (44.1) Par.?
siddham abhyañjane tailaṃ visarpoktaghṛtāni ca // (44.2) Par.?
unmanthe 'bhyañjanaṃ tailaṃ godhākarkavasānvitam / (45.1) Par.?
tālapattryaśvagandhārkavākucīphalasaindhavaiḥ // (45.2) Par.?
surasālāṅgalībhyāṃ ca siddhaṃ tīkṣṇaṃ ca nāvanam / (46.1) Par.?
durviddhe 'śmantajambvāmrapattrakvāthena secitām // (46.2) Par.?
tailena pālīṃ svabhyaktāṃ suślakṣṇairavacūrṇayet / (47.1) Par.?
cūrṇair madhukamañjiṣṭhāprapuṇḍrāhvaniśodbhavaiḥ // (47.2) Par.?
lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam / (48.1) Par.?
svinnāṃ gomayajaiḥ piṇḍair bahuśaḥ parilehikām // (48.2) Par.?
viḍaṅgasārairālimped urabhrīmūtrakalkitaiḥ / (49.1) Par.?
kauṭajeṅgudakārañjabījaśamyākavalkalaiḥ // (49.2) Par.?
athavābhyañjanaṃ tair vā kaṭutailaṃ vipācayet / (50.1) Par.?
sanimbapattramaricamadanair lehikāvraṇe // (50.2) Par.?
chinnaṃ tu karṇaṃ śuddhasya bandham ālocya yaugikam / (51.1) Par.?
śuddhāsraṃ lāgayellagne sadyaśchinne viśodhanam // (51.2) Par.?
atha grathitvā keśāntaṃ kṛtvā chedanalekhanam / (52.1) Par.?
niveśya saṃdhiṃ suṣamaṃ na nimnaṃ na samunnatam // (52.2) Par.?
abhyajya madhusarpirbhyāṃ picuplotāvaguṇṭhitam / (53.1) Par.?
sūtreṇāgāḍhaśithilaṃ baddhvā cūrṇairavākiret // (53.2) Par.?
śoṇitasthāpanair vraṇyam ācāraṃ cādiśet tataḥ / (54.1) Par.?
saptāhād āmatailāktaṃ śanairapanayet picum // (54.2) Par.?
surūḍhaṃ jātaromāṇaṃ śliṣṭasaṃdhiṃ samaṃ sthiram / (55.1) Par.?
suvarṣmāṇam arogaṃ ca śanaiḥ karṇaṃ vivardhayet // (55.2) Par.?
jalaśūkaḥ svayaṅguptā rajanyau bṛhatīphalam / (56.1) Par.?
aśvagandhābalāhastipippalīgaurasarṣapāḥ // (56.2) Par.?
mūlaṃ kośātakāśvaghnarūpikāsaptaparṇajam / (57.1) Par.?
chucchundarī kālamṛtā gṛhaṃ madhukarīkṛtam // (57.2) Par.?
jatūkā jalajanmā ca tathā śabarakandakam / (58.1) Par.?
ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam // (58.2) Par.?
hastyaśvamūtreṇa param abhyaṅgāt karṇavardhanam / (59.1) Par.?
atha kuryād vayaḥsthasya chinnāṃ śuddhasya nāsikām // (59.2) Par.?
chindyān nāsāsamaṃ pattraṃ tattulyaṃ ca kapolataḥ / (60.1) Par.?
tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet // (60.2) Par.?
sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picuyuktayā / (61.1) Par.?
nāsāchede 'tha likhite parivartyopari tvacam // (61.2) Par.?
kapolavadhraṃ saṃdadhyāt sīvyen nāsāṃ ca yatnataḥ / (62.1) Par.?
nāḍībhyām utkṣiped antaḥ sukhocchvāsapravṛttaye // (62.2) Par.?
āmatailena siktvānu pattaṅgamadhukāñjanaiḥ / (63.1) Par.?
śoṇitasthāpanaiścānyaiḥ suślakṣṇairavacūrṇayet // (63.2) Par.?
tato madhughṛtābhyaktaṃ baddhvācārikam ādiśet / (64.1) Par.?
jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ // (64.2) Par.?
chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntācca carma tat / (65.1) Par.?
sīvyet tataśca suślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ // (65.2) Par.?
niveśite yathānyāsaṃ sadyaśchinne 'pyayaṃ vidhiḥ / (66.1) Par.?
nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ // (66.2) Par.?
Duration=0.21856904029846 secs.