Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Witness

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5352
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsākṣiṇaḥ // (1.1) Par.?
na rājaśrotriyapravrajitakitavataskaraparādhīnastrībālasāhasikātivṛddhamattonmattābhiśastapatitakṣuttṛṣṇārtavyasanirāgāndhāḥ // (2.1) Par.?
ripumitrārthasaṃbandhivikarmadṛṣṭadoṣasahāyāś ca // (3.1) Par.?
anirdiṣṭas tu sākṣitve yaś copetya brūyāt // (4.1) Par.?
ekaś cāsākṣī // (5.1) Par.?
steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ // (6.1) Par.?
atha sākṣiṇaḥ // (7.1) Par.?
kulajā vṛttavittasampannā yajvānas tapasvinaḥ putriṇo dharmajñā adhīyānāḥ satyavantas traividyavṛddhāś ca // (8.1) Par.?
abhihitaguṇasampanna ubhayānumata eko 'pi // (9.1) Par.?
dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ // (10.1) Par.?
ādharyaṃ kāryavaśād yatra pūrvapakṣasya bhavet tatra prativādino 'pi // (11.1) Par.?
uddiṣṭasākṣiṇi mṛte deśāntaragate ca tadabhihitaśrotāraḥ pramāṇam // (12.1) Par.?
samakṣadarśanāt sākṣī śravaṇād vā // (13.1) Par.?
sākṣiṇaś ca satyena pūyante // (14.1) Par.?
varṇināṃ yatra vadhas tatrānṛtena // (15.1) Par.?
tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt // (16.1) Par.?
śūdra ekāhikam godaśakasya grāsaṃ dadyāt // (17.1) Par.?
svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt // (18.1) Par.?
sākṣiṇaś cāhūya ādityodaye kṛtaśapathān pṛcchet // (19.1) Par.?
brūhīti brāhmaṇaṃ pṛcchet // (20.1) Par.?
satyaṃ brūhīti rājanyam // (21.1) Par.?
gobījakāñcanair vaiśyam // (22.1) Par.?
sarvamahāpātakais tu śūdram // (23.1) Par.?
sākṣiṇaś ca śrāvayet // (24.1) Par.?
ye mahāpātakināṃ lokā ye copapātakināṃ te kūṭasākṣiṇām api // (25.1) Par.?
jananamaraṇāntare kṛtasukṛtahāniś ca // (26.1) Par.?
satyenādityas tapati // (27.1) Par.?
satyena bhāti candramāḥ // (28.1) Par.?
satyena vāti pavanaḥ // (29.1) Par.?
satyena bhūr dhārayati // (30.1) Par.?
satyenāpas tiṣṭhanti // (31.1) Par.?
satyenāgniḥ // (32.1) Par.?
khaṃ ca satyena // (33.1) Par.?
satyena devāḥ // (34.1) Par.?
satyena yajñāḥ // (35.1) Par.?
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / (36.1) Par.?
aśvamedhasahasrāddhi satyam eva viśiṣyate // (36.2) Par.?
jānanto 'pi hi ye sākṣye tūṣṇīṃbhūtā udāsate / (37.1) Par.?
te kūṭasākṣiṇāṃ pāpais tulyā daṇḍena cāpy atha / (37.2) Par.?
evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ // (37.3) Par.?
yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet / (38.1) Par.?
anyathā vādino yasya dhruvas tasya parājayaḥ // (38.2) Par.?
bahutvaṃ pratigṛhṇīyāt sākṣidvaidhe narādhipaḥ / (39.1) Par.?
sameṣu ca guṇotkṛṣṭān guṇidvaidhe dvijottamān // (39.2) Par.?
yasmin yasmin vivāde tu kūṭasākṣyanṛtaṃ vadet / (40.1) Par.?
tattatkāryaṃ nivarteta kṛtaṃ cāpyakṛtaṃ bhavet // (40.2) Par.?
Duration=0.075165987014771 secs.