Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Time

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5374
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad uttarāyaṇaṃ tad ahar devānām // (1.1) Par.?
dakṣiṇāyanaṃ rātriḥ // (2.1) Par.?
saṃvatsaro 'horātraḥ // (3.1) Par.?
tattriṃśatā māsāḥ // (4.1) Par.?
māsā dvādaśa varṣam // (5.1) Par.?
dvādaśa varṣaśatāni divyāni kaliyugam // (6.1) Par.?
dviguṇāni dvāparam // (7.1) Par.?
triguṇāni tretā // (8.1) Par.?
caturguṇāni kṛtayugam // (9.1) Par.?
dvādaśavarṣasahasrāṇi divyāni caturyugam // (10.1) Par.?
caturyugāṇām ekasaptatir manvantaram // (11.1) Par.?
caturyugasahasram ca kalpaḥ // (12.1) Par.?
sa ca pitāmahasyāhaḥ // (13.1) Par.?
tāvatī cāsya rātriḥ // (14.1) Par.?
evaṃvidhenāhorātreṇa māsavarṣagaṇanayā sarvasyaiva brahmaṇo varṣaśatam āyuḥ // (15.1) Par.?
brahmāyuṣā ca paricchinnaḥ pauruṣo divasaḥ // (16.1) Par.?
tasyānte mahākalpaḥ // (17.1) Par.?
tāvaty evāsya niśā // (18.1) Par.?
paurūṣeyāṇām ahorātrāṇām atītānāṃ saṃkhyaiva nāsti // (19.1) Par.?
na ca bhaviṣyāṇām // (20.1) Par.?
anādyantatvāt kālasya // (21.1) Par.?
evam asmin nirālambe kāle satatayāyini / (22.1) Par.?
na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā // (22.2) Par.?
gaṅgāyāḥ sikatā dhārās tathā varṣati vāsave / (23.1) Par.?
śakyā gaṇayituṃ loke na vyatītāḥ pitāmahāḥ // (23.2) Par.?
caturdaśa vinaśyanti kalpe kalpe sureśvarāḥ / (24.1) Par.?
sarvalokapradhānāś ca manavaś ca caturdaśa // (24.2) Par.?
bahūnīndrasahasrāṇi daityendraniyutāni ca / (25.1) Par.?
vinaṣṭānīha kālena manujeṣvatha kā kathā // (25.2) Par.?
rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ / (26.1) Par.?
devā brahmarṣayaś caiva kālena nidhanaṃ gatāḥ // (26.2) Par.?
ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe / (27.1) Par.?
te 'pi kālena nīyante kālo hi duratikramaḥ // (27.2) Par.?
ākramya sarvaḥ kālena paralokaṃ ca nīyate / (28.1) Par.?
karmapāśavaśo jantus tatra kā paridevanā // (28.2) Par.?
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca / (29.1) Par.?
arthe duṣparihārye 'smin nāsti loke sahāyatā // (29.2) Par.?
śocanto nopakurvanti mṛtasyeha janā yataḥ / (30.1) Par.?
ato na roditavyaṃ hi kriyā kāryā svaśaktitaḥ // (30.2) Par.?
sukṛtaṃ duṣkṛtaṃ cobhau sahāyau yasya gacchataḥ / (31.1) Par.?
bāndhavais tasya kiṃ kāryaṃ śocadbhir atha vā na vā // (31.2) Par.?
bāndhavānām aśauce tu sthitiṃ preto na vindati / (32.1) Par.?
atas tvabhyeti tān eva piṇḍatoyapradāyinaḥ // (32.2) Par.?
arvāk sapiṇdīkaraṇāt preto bhavati yo mṛtaḥ / (33.1) Par.?
pretalokagatasyānnaṃ sodakumbhaṃ prayacchata // (33.2) Par.?
pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam / (34.1) Par.?
pitṛlokagatasyāsya tasmācchrāddhaṃ prayacchata // (34.2) Par.?
devatve yātanāsthāne tiryagyonau tathaiva ca / (35.1) Par.?
mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ // (35.2) Par.?
pretasya śrāddhakartuś ca puṣṭiḥ śrāddhe kṛte dhruvam / (36.1) Par.?
tasmācchrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā nirarthakam // (36.2) Par.?
etāvad eva kartavyaṃ sadā pretasya bandhubhiḥ / (37.1) Par.?
nopakuryān naraḥ śocan pretasyātmana eva ca // (37.2) Par.?
dṛṣṭvā lokam anākrandaṃ mriyamāṇāṃś ca bāndhavān / (38.1) Par.?
dharmam ekaṃ sahāyārthaṃ varayadhvaṃ sadā narāḥ // (38.2) Par.?
mṛto 'pi bāndhavaḥ śakto nānugantuṃ naraṃ mṛtam / (39.1) Par.?
jāyāvarjaṃ hi sarvasya yāmyaḥ panthā virudhyate // (39.2) Par.?
dharma eko 'nuyātyenaṃ yatra kvacana gāminam / (40.1) Par.?
nanvasāre nṛloke 'smin dharmaṃ kuruta māciram // (40.2) Par.?
śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam / (41.1) Par.?
na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vākṛtam // (41.2) Par.?
kṣetrāpaṇagṛhāsaktam anyatra gatamānasam / (42.1) Par.?
vṛkīvoraṇam āsādya mṛtyur ādāya gacchati // (42.2) Par.?
na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate / (43.1) Par.?
āyuṣye karmaṇi kṣīṇe prasahya harate janam // (43.2) Par.?
nāprāptakālo mriyate viddhaḥ śaraśatair api / (44.1) Par.?
kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati // (44.2) Par.?
nauṣadhāni na mantrāś ca na homā na punar japāḥ / (45.1) Par.?
trāyante mṛtyunopetaṃ jarayā vāpi mānavam // (45.2) Par.?
āgāminam anarthaṃ hi pravidhānaśatair api / (46.1) Par.?
na nivārayituṃ śaktas tatra kā paridevanā // (46.2) Par.?
yathā dhenusahasreṣu vatso vindati mātaram / (47.1) Par.?
tathā pūrvakṛtaṃ karma kartāraṃ vindate dhruvam // (47.2) Par.?
avyaktādīni bhūtāni vyaktamadhyāni cāpyatha / (48.1) Par.?
avyaktanidhanānyeva tatra kā paridevanā // (48.2) Par.?
dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā / (49.1) Par.?
tathā dehāntaraprāptir dhīras tatra na muhyati // (49.2) Par.?
gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ / (50.1) Par.?
gṛhṇātyevaṃ navaṃ dehī dehaṃ karmanibandhanam // (50.2) Par.?
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ / (51.1) Par.?
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ // (51.2) Par.?
acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca / (52.1) Par.?
nityaḥ satatagaḥ sthāṇur acalo 'yaṃ sanātanaḥ // (52.2) Par.?
avyakto 'yam acintyo 'yam avikāryo 'yam ucyate / (53.1) Par.?
tasmād evaṃ viditvainaṃ nānuśocitum arhatha // (53.2) Par.?
Duration=0.14848780632019 secs.