Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 656
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nanu kimatra karaṇāpekṣeṇeśvareṇa kalpitena tasmin karmanairapekṣyeṇa kartṛtvānabhyupagamāt taccaritāni karmāṇyeva sṛṣṭisthityādikāraṇatayā bhavantviti jaiminīyāḥ // (1) Par.?
yadāhuḥ / (2.1) Par.?
kasyaciddhetumātrasya yadyadhiṣṭhātṛteṣyate / (2.2) Par.?
karmabhiḥ sarvajīvānāṃ tatsiddheḥ siddhasādhanam // (2.3) Par.?
iti // (3) Par.?
yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ // (4) Par.?
tathā hi / (5.1) Par.?
yad yathā pariṇāmaikasvabhāvaṃ tatra tat tataḥ / (5.2) Par.?
anyānapekṣi bījādisāmagrī yadvad aṅkure // (5.3) Par.?
mahadādivikāraughapariṇāmasvabhāvakam / (6.1) Par.?
triguṇātma pradhānaṃ ca tena sāṃkhyam anīśvaram // (6.2) Par.?
iti // (7) Par.?
yadi vā puruṣa evedaṃ sarvaṃ yadbhūtaṃ yac ca bhavyam // (8) Par.?
iti aṇoḥ puruṣād eva vivartatayā cidacillakṣaṇaviśvaprādurbhāvādi bhaviṣyati kimīśvareṇeti // (9) Par.?
tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt // (10) Par.?
prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt // (11) Par.?
puruṣasyāpi pariṇāmitvādyanekadoṣopanipātāt svatantrasya cābhirucitahāner aniṣṭopanipātasya cānupapatter asvavaśatvāt sthitijanmapralayakartṛtvanirāse sati pāriśeṣyān maheśvarasyaivaitat sthitijanmādi kāryamiti pāriśeṣyānumānam anavadyamiti gamakametat // (12) Par.?
idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate // (13) Par.?
yattu duḥkhamohādinā nirayādyupabhogena vā tān saṃyojayati tannijakarmānurūpyavaśāt // (14) Par.?
na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat // (15.1) Par.?
yaduktaṃ siddhagurubhiḥ // (16) Par.?
svatantrānyāprayojyatvaṃ karaṇādiprayoktṛtā / (17.1) Par.?
kartuḥ svātantryametaddhi na karmādyanapekṣitā // (17.2) Par.?
iti // (18) Par.?
na cābhuktasya karmaṇaḥ kṣayo bhavati // (19) Par.?
tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ // (20) Par.?
punar apīśvarakartṛkatvam eva jagato ghaṭayitum anumānaṃ pratisamādhātum ākṣipati // (21) Par.?
Duration=0.059235095977783 secs.