Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5839
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
evameṣa mahādevo devadevaḥ pitāmahaḥ / (1.2) Par.?
karoti niyataṃ kālaṃ kālātmā hyaiśvarī tanuḥ // (1.3) Par.?
tasya ye raśmayo viprāḥ sarvalokapradīpakāḥ / (2.1) Par.?
teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ // (2.2) Par.?
suṣumno harikeśaśca viśvakarmā tathaiva ca / (3.1) Par.?
viśvavyacāḥ punaścānyaḥ saṃyadvasurataḥ paraḥ // (3.2) Par.?
arvāvasuriti khyātaḥ svarāḍanyaḥ prakīrtitaḥ / (4.1) Par.?
suṣumnaḥ sūryaraśmistu puṣṇāti śiśiradyutim // (4.2) Par.?
tiryagūrdhvapracāro 'sau suṣumnaḥ paripaṭhyate / (5.1) Par.?
harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ // (5.2) Par.?
viśvakarmā tathā raśmirbudhaṃ puṣṇāti sarvadā / (6.1) Par.?
viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā // (6.2) Par.?
saṃyadvasuriti khyātaḥ sa puṣṇāti ca lohitam / (7.1) Par.?
bṛhaspatiṃ prapuṣṇāti raśmirarvāvasuḥ prabhoḥ / (7.2) Par.?
śanaiścaraṃ prapuṣṇāti saptamastu surāṭ tathā // (7.3) Par.?
evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ / (8.1) Par.?
vardhante vardhitā nityaṃ nityamāpyāyayanti ca // (8.2) Par.?
divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ / (9.1) Par.?
ādānānnityamādityastejasāṃ tamasāṃ prabhuḥ // (9.2) Par.?
ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ / (10.1) Par.?
nādeyāṃścaiva sāmudrān kūpyāṃścaiva sahasradṛk / (10.2) Par.?
sthāvarāñjaṅgamāṃścaiva yacca kulyādikaṃ payaḥ // (10.3) Par.?
tasya raśmisahasraṃ tacchītavarṣoṣṇanisravam / (11.1) Par.?
tāsāṃ catuḥ śataṃ nāḍyo varṣante citramūrtayaḥ // (11.2) Par.?
vandanāścaiva yājyāśca ketanā bhūtanāstathā / (12.1) Par.?
amṛtā nāma tāḥ sarvā raśmayo vṛṣṭisarjanāḥ // (12.2) Par.?
himodvāhāśca tā nāḍyo raśmayastriśataṃ punaḥ / (13.1) Par.?
raśmyo meṣyaśca pauṣyaśca hlādinyo himasarjanāḥ / (13.2) Par.?
candrāstā nāmataḥ sarvāḥ pītābhāḥ syurgabhastayaḥ // (13.3) Par.?
śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā / (14.1) Par.?
śukrāstā nāmataḥ sarvāstrividhā gharmasarjanāḥ // (14.2) Par.?
samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ / (15.1) Par.?
manuṣyānauṣadheneha svadhayā ca pitṝnapi / (15.2) Par.?
amṛtena surān sarvāṃstribhistrīṃstarpayatyasau // (15.3) Par.?
vasante graiṣmike caiva śataiḥ sa tapati tribhiḥ / (16.1) Par.?
śaradyapi ca varṣāsu caturbhiḥ saṃpravarṣati / (16.2) Par.?
hemante śiśire caiva himamutsṛjati tribhiḥ // (16.3) Par.?
varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune / (17.1) Par.?
caitre māsi bhavedaṃśo dhātā vaiśākhatāpanaḥ // (17.2) Par.?
jyeṣṭhāmūle bhavedindraḥ āṣāḍhe savitā raviḥ / (18.1) Par.?
vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ // (18.2) Par.?
parjanyo 'śvayuji tvaṣṭā kārttike māsi bhāskaraḥ / (19.1) Par.?
mārgaśīrṣe bhavenmitraḥ pauṣe viṣṇuḥ sanātanaḥ // (19.2) Par.?
pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi / (20.1) Par.?
ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśaḥ saptabhistathā // (20.2) Par.?
dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ / (21.1) Par.?
vivasvān daśabhiḥ pāti pātyekādaśabhirbhagaḥ // (21.2) Par.?
saptabhistapate mitrastvaṣṭā caivāṣṭabhistapet / (22.1) Par.?
aryamā daśabhiḥ pāti parjanyo navabhistapet / (22.2) Par.?
ṣaḍbhī raśmisahasraistu viṣṇustapati viśvasṛk // (22.3) Par.?
vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ / (23.1) Par.?
śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ / (23.2) Par.?
hemante tāmravarṇaḥ syācchiśire lohito raviḥ // (23.3) Par.?
oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha / (24.1) Par.?
sūryo 'maratvamamṛte trayaṃ triṣu niyacchati // (24.2) Par.?
grahas
anye cāṣṭau grahā jñeyāḥ sūryeṇādhiṣṭhitā dvijāḥ / (25.1) Par.?
candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ / (25.2) Par.?
bhaumo mandastathā rāhuḥ ketumānapi cāṣṭamaḥ // (25.3) Par.?
sarve dhruve nibaddhā vai grahāste vātaraśmibhiḥ / (26.1) Par.?
bhrāmyamāṇā yathāyogaṃ bhramantyanudivākaram // (26.2) Par.?
alātacakravad yānti vātacakreritā dvijāḥ / (27.1) Par.?
yasmād vahati tān vāyuḥ pravahastena sa smṛtaḥ // (27.2) Par.?
chariot of the moon
rathastricakraḥ somasya kundābhāstasya vājinaḥ / (28.1) Par.?
vāmadakṣiṇato yuktā daśa tena niśākaraḥ // (28.2) Par.?
vīthyāśrayāṇi carati nakṣatrāṇi raviryathā / (29.1) Par.?
hrāsavṛddhī ca viprendrā dhruvādhārāṇi sarvadā // (29.2) Par.?
phases of the moon
sa somaḥ śuklapakṣe tu bhāskare parataḥ sthite / (30.1) Par.?
āpūryate parasyāntaḥ satataṃ divasakramāt // (30.2) Par.?
kṣīṇāyitaṃ suraiḥ somam āpyāyayati nityadā / (31.1) Par.?
ekena raśminā viprāḥ suṣumnākhyena bhāskaraḥ // (31.2) Par.?
eṣā sūryasya vīryeṇa somasyāpyāyitā tanuḥ / (32.1) Par.?
paurṇamāsyāṃ sa dṛśyeta sampūrṇe divasakramāt // (32.2) Par.?
sampūrṇam ardhamāsena taṃ somamamṛtātmakam / (33.1) Par.?
pibanti devatā viprā yataste 'mṛtabhojanāḥ // (33.2) Par.?
tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake / (34.1) Par.?
aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // (34.2) Par.?
pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā / (35.1) Par.?
sudhāmṛtamayīṃ puṇyāṃ tām indor amṛtātmikām // (35.2) Par.?
niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam / (36.1) Par.?
māsatṛptim avāpyagryāṃ pitaraḥ santi nirvṛtāḥ // (36.2) Par.?
na somasya vināśaḥ syāt sudhā devaistu pīyate / (37.1) Par.?
evaṃ sūryanimittasya kṣayo vṛddhiśca sattamāḥ // (37.2) Par.?
somaputrasya cāṣṭābhirvājibhirvāyuvegibhiḥ / (38.1) Par.?
vārijaiḥ syandano yuktastenāsau yāti sarvataḥ // (38.2) Par.?
śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ / (39.1) Par.?
aṣṭabhiścātha bhaumasya ratho haimaḥ suśobhanaḥ // (39.2) Par.?
bṛhaspaterathāṣṭāśvaḥ syandano hemanirmitaḥ / (40.1) Par.?
rathastamomayo 'ṣṭāśvo mandasyāyasanirmitaḥ / (40.2) Par.?
svarbhānorbhāskarāreśca tathā ṣaḍbhirhayairvṛtaḥ // (40.3) Par.?
ete mahāgrahāṇāṃ vai samākhyātā rathā nava / (41.1) Par.?
sarve dhruve mahābhāgā nibaddhā vātaraśmibhiḥ // (41.2) Par.?
graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ / (42.1) Par.?
bhramanti bhrāmayantyenaṃ sarvāṇyanilaraśmibhiḥ // (42.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekacatvāriṃśo 'dhyāyaḥ // (43.1) Par.?
Duration=0.37509202957153 secs.