Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7600
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ / (1.2) Par.?
māhātmyaṃ devadevasya yenedaṃ sampravartate // (1.3) Par.?
nāhaṃ tapobhirvividhairna dānena na cejyayā / (2.1) Par.?
śakyo hi puruṣairjñātumṛte bhaktimanuttamām // (2.2) Par.?
ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ / (3.1) Par.?
māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ // (3.2) Par.?
yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ / (4.1) Par.?
so 'haṃdhātā vidhātā ca kālo 'gnirviśvatomukhaḥ // (4.2) Par.?
na māṃ paśyanti munayaḥ sarve 'pi tridivaukasaḥ / (5.1) Par.?
brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ // (5.2) Par.?
gṛṇanti satataṃ vedā māmekaṃ parameśvaram / (6.1) Par.?
yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ // (6.2) Par.?
sarve lokā namasyanti brahmā lokapitāmahaḥ / (7.1) Par.?
dhyāyanti yogino devaṃ bhūtādhipatimīśvaram // (7.2) Par.?
ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ / (8.1) Par.?
sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ // (8.2) Par.?
māṃ paśyantīha vidvāṃso dhārmikā vedavādinaḥ / (9.1) Par.?
teṣāṃ saṃnihito nityaṃ ye bhaktyā māmupāsate // (9.2) Par.?
brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate / (10.1) Par.?
teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam // (10.2) Par.?
anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ / (11.1) Par.?
bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ // (11.2) Par.?
na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ / (12.1) Par.?
ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati // (12.2) Par.?
yo vai nindati taṃ mūḍho devadevaṃ sa nindati / (13.1) Par.?
yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā // (13.2) Par.?
patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt / (14.1) Par.?
yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ // (14.2) Par.?
ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam / (15.1) Par.?
vidhāya dattavān vedānaśeṣānātmaniḥsṛtān // (15.2) Par.?
ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ / (16.1) Par.?
dhārmikāṇāṃ ca goptāhaṃ nihantā vedavidviṣām // (16.2) Par.?
ahaṃ vai sarvasaṃsārānmocako yogināmiha / (17.1) Par.?
saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ // (17.2) Par.?
ahameva hi saṃhartā sraṣṭāhaṃ paripālakaḥ / (18.1) Par.?
māyāvī māmīkā śaktirmāyā lokavimohinī // (18.2) Par.?
mamaiva ca parā śaktiryā sā vidyate gīyate / (19.1) Par.?
nāśayāmi tayā māyāṃ yogināṃ hṛdi saṃsthitaḥ // (19.2) Par.?
ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ / (20.1) Par.?
ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca // (20.2) Par.?
ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat / (21.1) Par.?
āsthāya brahmaṇo rūpaṃ manmayī madadhiṣṭhitā // (21.2) Par.?
anyā ca śaktirvipulā saṃsthāpayati me jagat / (22.1) Par.?
bhūtvā nārāyaṇo 'nanto jagannātho jaganmayaḥ // (22.2) Par.?
tṛtīyā mahatī śaktirnihanti sakalaṃ jagat / (23.1) Par.?
tāmasī me samākhyātā kālākhyā rudrarūpiṇī // (23.2) Par.?
dhyānena māṃ prapaśyanti kecijjñānena cāpare / (24.1) Par.?
apare bhaktiyogena karmayogena cāpare // (24.2) Par.?
sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama / (25.1) Par.?
yo hi jñānena māṃ nityamārādhayati nānyathā // (25.2) Par.?
anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ / (26.1) Par.?
te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ // (26.2) Par.?
mayā tatamidaṃ kṛtsnaṃ pradhānapuruṣātmakam / (27.1) Par.?
mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat // (27.2) Par.?
nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ / (28.1) Par.?
prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ // (28.2) Par.?
paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ / (29.1) Par.?
karoti kālo bhagavān mahāyogeśvaraḥ svayam // (29.2) Par.?
yogaḥ samprocyate yogī māyā śāstreṣu sūribhiḥ / (30.1) Par.?
yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ // (30.2) Par.?
mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ / (31.1) Par.?
procyate bhagavān brahmā mahān brahmayo 'malaḥ // (31.2) Par.?
yo māmevaṃ vijānāti mahāyogeśvareśvaram / (32.1) Par.?
so 'vikalpena yogena yujyate nātra saṃśayaḥ // (32.2) Par.?
so 'haṃ prerayitā devaḥ paramānandamāśritaḥ / (33.1) Par.?
nṛtyāmi yogī satataṃ yastad veda sa vedavit // (33.2) Par.?
iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam / (34.1) Par.?
prasannacetase deyaṃ dhārmikāyāhitāgnaye // (34.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu caturtho 'dhyāyaḥ // (35.1) Par.?
Duration=0.18067812919617 secs.