Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7604
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ / (1.2) Par.?
vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ // (1.3) Par.?
sarvalokaikanirmātā sarvalokaikarakṣitā / (2.1) Par.?
sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ // (2.2) Par.?
sarveṣāmeva vastūnāmantaryāmī pitā hyaham / (3.1) Par.?
madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ // (3.2) Par.?
bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam / (4.1) Par.?
mamaiṣā hyupamā viprā māyayā darśitā mayā // (4.2) Par.?
sarveṣāmeva bhāvānāmantarā samavasthitaḥ / (5.1) Par.?
prerayāmi jagat kṛtsnaṃ kriyāśaktir iyaṃ mama // (5.2) Par.?
yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca / (6.1) Par.?
so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam // (6.2) Par.?
ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ / (7.1) Par.?
saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu // (7.2) Par.?
ādimadhyāntanirmukto māyātattvapravartakaḥ / (8.1) Par.?
kṣobhayāmi ca sargādau pradhānapuruṣāvubhau // (8.2) Par.?
tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam / (9.1) Par.?
mahadādikrameṇaiva mama tejo vijṛmbhate // (9.2) Par.?
yo hi sarvajagatsākṣī kālacakrapravartakaḥ / (10.1) Par.?
hiraṇyagarbho mārtaṇḍaḥ so 'pi maddehasaṃbhavaḥ // (10.2) Par.?
tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam / (11.1) Par.?
dattavānātmajān vedān kalpādau caturo dvijāḥ // (11.2) Par.?
sa manniyogato devo brahmā madbhāvabhāvitaḥ / (12.1) Par.?
divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam // (12.2) Par.?
sa sarvalokanirmātā manniyogena sarvavit / (13.1) Par.?
bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ // (13.2) Par.?
yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ / (14.1) Par.?
mamaiva paramā mūrtiḥ karoti paripālanam // (14.2) Par.?
yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ / (15.1) Par.?
madājñayāsau satataṃ saṃhariṣyati me tanuḥ // (15.2) Par.?
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi / (16.1) Par.?
pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ // (16.2) Par.?
bhuktamāhārajātaṃ ca pacate tadaharniśam / (17.1) Par.?
vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ // (17.2) Par.?
yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ / (18.1) Par.?
so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ // (18.2) Par.?
yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ / (19.1) Par.?
madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi // (19.2) Par.?
yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ / (20.1) Par.?
somaḥ sa manniyogena coditaḥ kila vartate // (20.2) Par.?
yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā / (21.1) Par.?
sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ // (21.2) Par.?
yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ / (22.1) Par.?
yajvanāṃ phalado devo vartate 'sau madājñayā // (22.2) Par.?
yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha / (23.1) Par.?
yamo vaivasvato devo devadevaniyogataḥ // (23.2) Par.?
yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ / (24.1) Par.?
so 'pīśvaraniyogena kubero vartate sadā // (24.2) Par.?
yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ / (25.1) Par.?
manniyogādasau devo vartate nirṛtiḥ sadā // (25.2) Par.?
vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ / (26.1) Par.?
īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā // (26.2) Par.?
yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ / (27.1) Par.?
rakṣako yogināṃ nityaṃ vartate 'sau madājñayā // (27.2) Par.?
yaśca sarvajagatpūjyo vartate vighnakārakaḥ / (28.1) Par.?
vināyako dharmanetā so 'pi madvacanāt kila // (28.2) Par.?
yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ / (29.1) Par.?
skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ // (29.2) Par.?
ye ca prijānāṃ patayo marīcyādyā maharṣayaḥ / (30.1) Par.?
sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ // (30.2) Par.?
yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam / (31.1) Par.?
patnī nārāyaṇasyāsau vartate madanugrahāt // (31.2) Par.?
vācaṃ dadāti vipulāṃ yā ca devī sarasvatī / (32.1) Par.?
sāpīśvaraniyogena coditā sampravartate // (32.2) Par.?
yāśeṣapuruṣān ghorānnarakāt tārayiṣyati / (33.1) Par.?
sāvitrī saṃsmṛtā devī devājñānuvidhāyinī // (33.2) Par.?
pārvatī paramā devī brahmavidyāpradāyinī / (34.1) Par.?
yāpi dhyātā viśeṣeṇa sāpi madvacanānugā // (34.2) Par.?
yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ / (35.1) Par.?
dadhāti śirasā lokaṃ so 'pi devaniyogataḥ // (35.2) Par.?
yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ / (36.1) Par.?
pibatyakhilamambhodhimīśvarasya niyogataḥ // (36.2) Par.?
ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ / (37.1) Par.?
pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ // (37.2) Par.?
ādityā vasavo rudrā marutaśca tathāśvinau / (38.1) Par.?
anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ // (38.2) Par.?
gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ / (39.1) Par.?
yakṣarakṣaḥpiśācāśca sthitāḥ śāstre svayaṃbhuvaḥ // (39.2) Par.?
kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ / (40.1) Par.?
ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpate // (40.2) Par.?
yugamanvantarāṇye mama tiṣṭhanti śāsane / (41.1) Par.?
parāścaiva parārdhāśca kālabhedāstathā pare // (41.2) Par.?
caturvidhāni bhūtāni sthāvarāṇi carāṇi ca / (42.1) Par.?
niyogādeva vartante devasya paramātmanaḥ // (42.2) Par.?
pātālāni ca sarvāṇi bhuvanāni ca śāsanāt / (43.1) Par.?
brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ // (43.2) Par.?
atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā / (44.1) Par.?
pravṛttāni padārthaughaiḥ sahitāni samantataḥ // (44.2) Par.?
brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ / (45.1) Par.?
vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ // (45.2) Par.?
bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca / (46.1) Par.?
bhūtādirādiprakṛtirniyoge mama vartate // (46.2) Par.?
yo 'śeṣajagatāṃ yonirmohinī sarvadehinām / (47.1) Par.?
māyā vivartate nityaṃ sāpīśvaraniyogataḥ // (47.2) Par.?
yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ / (48.1) Par.?
ātmāsau vartate nityamīśvarasya niyogataḥ // (48.2) Par.?
vidhūya mohakalilaṃ yayā paśyati tat padam / (49.1) Par.?
sāpi vidyā maheśasya niyogavaśavartinī // (49.2) Par.?
bahunātra kimuktena mama śaktyātmakaṃ jagat / (50.1) Par.?
mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet // (50.2) Par.?
ahaṃ hi bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ / (51.1) Par.?
paramātmāra paraṃ brahma matto hyanyanna vidyate // (51.2) Par.?
ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā / (52.1) Par.?
jñātvā vimucyate janturjanmasaṃsārabandhanāt // (52.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ṣaṣṭho 'dhyāyaḥ // (53.1) Par.?
Duration=0.19843196868896 secs.