Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7643
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham / (1.2) Par.?
hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye // (1.3) Par.?
akṛtvā vihitaṃ karma kṛtvā ninditameva ca / (2.1) Par.?
doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam // (2.2) Par.?
prāyaścittam akṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit / (3.1) Par.?
yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret // (3.2) Par.?
vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ / (4.1) Par.?
sa eva syāt paro dharmo yameko 'pi vyavasyati // (4.2) Par.?
anāhitāgnayo viprāstrayo vedārthapāragāḥ / (5.1) Par.?
yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam // (5.2) Par.?
anekadharmaśāstrajñā ūhāpohaviśāradāḥ / (6.1) Par.?
vedādhyayanasampannāḥ saptaite parikīrtitāḥ // (6.2) Par.?
mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ / (7.1) Par.?
ekaviṃśatisaṃkhyātāḥ prāyaścittaṃ vadanti vai // (7.2) Par.?
brahmahā madyapaḥ steno gurutalpaga eva ca / (8.1) Par.?
mahāpātakinastvete yaścaitaiḥ saha saṃvaset // (8.2) Par.?
saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ / (9.1) Par.?
yānaśayyāsanairnityaṃ jānan vai patito bhavet // (9.2) Par.?
yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ / (10.1) Par.?
kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca // (10.2) Par.?
avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ / (11.1) Par.?
saṃvatsareṇa patati sahādhyayanameva ca // (11.2) Par.?
brahmahā dvādaśābdāni kuṭiṃ kṛtvā vane vaset / (12.1) Par.?
bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam // (12.2) Par.?
brāhmaṇāvasathān sarvān devāgārāṇi varjayet / (13.1) Par.?
vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran // (13.2) Par.?
asaṃkalpitayogyāni saptāgārāṇi saṃviśet / (14.1) Par.?
vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane // (14.2) Par.?
ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām / (15.1) Par.?
vanyamūlaphalair vāpi vartayed dhairyam ākṣitaḥ // (15.2) Par.?
kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ / (16.1) Par.?
pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati // (16.2) Par.?
akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham / (17.1) Par.?
kāmato maraṇācchuddhirjñeyā nānyena kenacit // (17.2) Par.?
kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā / (18.1) Par.?
jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam // (18.2) Par.?
brāhmaṇārthe gavārthe vā samyak prāṇān parityajet / (19.1) Par.?
brahmahatyāpanodārthamantarā vā mṛtasya tu // (19.2) Par.?
dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu / (20.1) Par.?
dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati // (20.2) Par.?
aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ / (21.1) Par.?
sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu // (21.2) Par.?
sarasvatyāstvaruṇayā saṃgame lokaviśrute / (22.1) Par.?
śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ // (22.2) Par.?
gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau / (23.1) Par.?
brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate // (23.2) Par.?
kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ / (24.1) Par.?
snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati // (24.2) Par.?
yatra devādidevena bharaveṇāmitaujasā / (25.1) Par.?
kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ // (25.2) Par.?
samabhyarcya mahādevaṃ tatra bhairavarūpiṇam / (26.1) Par.?
tarpayitvā pitṝn snātvā mucyate brahmahatyayā // (26.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge triṃśo 'dhyāyaḥ // (27.1) Par.?
Duration=0.13842988014221 secs.