Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Settlement of the countryside
bhūtapūrvam abhūtapūrvaṃ vā janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena vā niveśayet // (1.1) Par.?
śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānam anyonyārakṣaṃ niveśayet // (2.1) Par.?
nadīśailavanabhṛṣṭidarīsetubandhaśamīśālmalīkṣīravṛkṣān anteṣu sīmnāṃ sthāpayet // (3.1) Par.?
aṣṭaśatagrāmyā madhye sthānīyam catuḥśatagrāmyā droṇamukham dviśatagrāmyāḥ kārvaṭikam daśagrāmīsaṃgraheṇa saṃgrahaṃ sthāpayet // (4.1) Par.?
anteṣvantapāladurgāṇi janapadadvārāṇyantapālādhiṣṭhitāni sthāpayet // (5.1) Par.?
teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ // (6.1) Par.?
ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni // (7.1) Par.?
karadebhyaḥ kṛtakṣetrāṇyaikapuruṣikāṇi prayacchet // (8.1) Par.?
akṛtāni kartṛbhyo nādeyāni // (9.1) Par.?
akṛṣatām ācchidyānyebhyaḥ prayacchet // (10.1) Par.?
grāmabhṛtakavaidehakā vā kṛṣeyuḥ // (11.1) Par.?
akṛṣanto vāvahīnaṃ dadyuḥ // (12.1) Par.?
dhānyapaśuhiraṇyaiścaitān anugṛhṇīyāt // (13.1) Par.?
tānyanu sukhena dadyuḥ // (14.1) Par.?
anugrahaparihārau caitebhyaḥ kośavṛddhikarau dadyāt kośopaghātakau varjayet // (15.1) Par.?
alpakośo hi rājā paurajānapadān eva grasate // (16.1) Par.?
niveśasamakālaṃ yathāgatakaṃ vā parihāraṃ dadyāt // (17.1) Par.?
nivṛttaparihārān pitevānugṛhṇīyāt // (18.1) Par.?
ākarakarmāntadravyahastivanavrajavaṇikpathapracārān vāristhalapathapaṇyapattanāni ca niveśayet // (19.1) Par.?
sahodakam āhāryodakaṃ vā setuṃ bandhayet // (20.1) Par.?
anyeṣāṃ vā badhnatāṃ bhūmimārgavṛkṣopakaraṇānugrahaṃ kuryāt puṇyasthānārāmāṇāṃ ca // (21.1) Par.?
sambhūya setubandhād apakrāmataḥ karmakarabalīvardāḥ karma kuryuḥ // (22.1) Par.?
vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta // (23.1) Par.?
matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet // (24.1) Par.?
dāsāhitakabandhūn aśṛṇvato rājā vinayaṃ grāhayet // (25.1) Par.?
bālavṛddhavyasanyanāthāṃśca rājā bibhṛyāt striyam aprajātāṃ prajātāyāśca putrān // (26.1) Par.?
bāladravyaṃ grāmavṛddhā vardhayeyur ā vyavahāraprāpaṇāt devadravyaṃ ca // (27.1) Par.?
apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ // (28.1) Par.?
putradāram apratividhāya pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ striyaṃ ca pravrājayataḥ // (29.1) Par.?
luptavyāyāmaḥ pravrajed āpṛcchya dharmasthān // (30.1) Par.?
anyathā niyamyeta // (31.1) Par.?
vānaprasthād anyaḥ pravrajitabhāvaḥ sajātād anyaḥ saṃghaḥ sāmutthāyikād anyaḥ samayānubandho vā nāsya janapadam upaniviśeta // (32.1) Par.?
na ca tatrārāmā vihārārthā vā śālāḥ syuḥ // (33.1) Par.?
naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavighnaṃ kuryuḥ // (34.1) Par.?
nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati // (35.1) Par.?
paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam / (36.1) Par.?
deśaṃ parihared rājā vyayakrīḍāśca vārayet // (36.2) Par.?
daṇḍaviṣṭikarābādhai rakṣed upahatāṃ kṛṣim / (37.1) Par.?
stenavyālaviṣagrāhair vyādhibhiśca paśuvrajān // (37.2) Par.?
vallabhaiḥ kārmikaiḥ stenair antapālaiśca pīḍitam / (38.1) Par.?
śodhayet paśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham // (38.2) Par.?
evaṃ dravyadvipavanaṃ setubandham athākarān / (39.1) Par.?
rakṣet pūrvakṛtān rājā navāṃścābhipravartayet // (39.2) Par.?
Duration=0.079106092453003 secs.