Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sāṃkhya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5815
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duḥkhatrayābhighātājjijñāsā tadapaghātake hetau / (1.1) Par.?
dṛṣṭe sāpārthā cen naikāntātyantato 'bhāvāt // (1.2) Par.?
dṛṣṭavad ānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ / (2.1) Par.?
tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt // (2.2) Par.?
mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta / (3.1) Par.?
ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ // (3.2) Par.?
dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt / (4.1) Par.?
trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇāddhi // (4.2) Par.?
prativiṣayādhyavasāyo dṛṣṭaṃ trividham anumānam ākhyātam / (5.1) Par.?
tal liṅgaliṅgipūrvakam āptaśrutir āptavacanaṃ tu // (5.2) Par.?
sāmānyatas tu dṛṣṭād atīndriyāṇām pratītir anumānāt / (6.1) Par.?
tasmād api cāsiddham parokṣam āptāgamāt siddham // (6.2) Par.?
atidūrāt sāmīpyād indriyaghātānmano'navasthānāt / (7.1) Par.?
saukṣmyād vyavadhānād abhibhavāt samānābhihārācca // (7.2) Par.?
saukṣmyāt tadanupalabdhir nābhāvāt kāryatas tadupalabdhiḥ / (8.1) Par.?
mahadādi tacca kāryam prakṛtivirūpaṃ sarūpaṃ ca // (8.2) Par.?
asadakaraṇād upādānagrahaṇāt sarvasambhavābhāvāt / (9.1) Par.?
śaktasya śakyakaraṇāt kāraṇabhāvācca satkāryam // (9.2) Par.?
hetumad anityam avyāpi sakriyam anekam āśritaṃ liṅgam / (10.1) Par.?
sāvayavaṃ paratantraṃ vyaktaṃ viparītam avyaktam // (10.2) Par.?
triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi / (11.1) Par.?
vyaktaṃ tathā pradhānaṃ tadviparītas tathā ca pumān // (11.2) Par.?
prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ / (12.1) Par.?
anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ // (12.2) Par.?
sattvaṃ laghu prakāśakam iṣṭam upaṣṭambhakaṃ calaṃ ca rajaḥ / (13.1) Par.?
guru varaṇakam eva tamaḥ pradīpavaccārthato vṛttiḥ // (13.2) Par.?
avivekyādi hi siddhaṃ traiguṇyāt tadviparyayābhāvāt / (14.1) Par.?
kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham // (14.2) Par.?
bhedānāṃ parimāṇāt samanvayācchaktitaḥ pravṛtteśca / (15.1) Par.?
kāraṇakāryavibhāgād avibhāgād vaiśvarūpasya // (15.2) Par.?
kāraṇam astyavyaktaṃ pravartate triguṇataḥ samudayācca / (16.1) Par.?
pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt // (16.2) Par.?
saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt / (17.1) Par.?
puruṣo 'sti bhoktṛbhāvāt kaivalyārthaṃ pravṛtteśca // (17.2) Par.?
jananamaraṇakaraṇānāṃ pratiniyamād ayugapat pravṛtteśca / (18.1) Par.?
puruṣabahutvaṃ siddhaṃ traiguṇyaviparyayāccaiva // (18.2) Par.?
tasmācca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya / (19.1) Par.?
kaivalyam mādhyasthyaṃ draṣṭṛtvam akartṛbhāvaśca // (19.2) Par.?
tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgaṃ / (20.1) Par.?
guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ // (20.2) Par.?
puruṣasya darśanārthaṃ kaivalyārthaṃ tathā pradhānasya / (21.1) Par.?
paṅgvandhavad ubhayor api saṃyogas tatkṛtaḥ sargaḥ // (21.2) Par.?
prakṛter mahāṃstato 'haṃkāras tasmād gaṇaśca ṣoḍaśakaḥ / (22.1) Par.?
tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni // (22.2) Par.?
adhyavasāyo buddhir dharmo jñānaṃ virāga aiśvaryam / (23.1) Par.?
sāttvikam etadrūpaṃ tāmasam asmād viparyastam // (23.2) Par.?
abhimāno 'haṃkāras tasmād dvividhaḥ pravartate sargaḥ / (24.1) Par.?
ekādaśakaśca gaṇas tanmātraḥ pañcakaścaiva // (24.2) Par.?
sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārāt / (25.1) Par.?
bhūtādes tanmātraḥ sa tāmasas taijasād ubhayaṃ // (25.2) Par.?
buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanatvagākhyāni / (26.1) Par.?
vākpāṇipādapāyūpasthān karmendriyānyāhuḥ // (26.2) Par.?
ubhayātmakam atra manaḥ saṃkalpakam indriyaṃ ca sādharmyāt / (27.1) Par.?
guṇapariṇāmaviśeṣān nānātvam bāhyabhedācca // (27.2) Par.?
śabdādiṣu pañcānām ālocanamātram iṣyate vṛttiḥ / (28.1) Par.?
vacanādānaviharaṇotsargānandāśca pañcānām // (28.2) Par.?
svālakṣaṇyaṃ vṛttis trayasya saiṣā bhavatyasāmānyā / (29.1) Par.?
sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca // (29.2) Par.?
yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā / (30.1) Par.?
dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ // (30.2) Par.?
svāṃ svām pratipadyante parasparākūtahetukāṃ vṛttim / (31.1) Par.?
puruṣārtha eva hetur na kenacit kāryate karaṇam // (31.2) Par.?
karaṇaṃ trayodaśavidhaṃ tad āharaṇadhāraṇaprakāśakaram / (32.1) Par.?
kāryaṃ ca tasya daśadhāhāryaṃ dhāryam prakāśyaṃ ca // (32.2) Par.?
antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam / (33.1) Par.?
sāmpratakālam bāhyaṃ trikālam ābhyantaraṃ karaṇam // (33.2) Par.?
buddhīndriyāṇi teṣām pañca viśeṣāviśeṣaviṣayāṇi / (34.1) Par.?
vāg bhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi // (34.2) Par.?
sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt / (35.1) Par.?
tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi // (35.2) Par.?
ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ / (36.1) Par.?
kṛtsnam puruṣasyārtham prakāśya buddhau prayacchanti // (36.2) Par.?
sarvam pratyupabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ / (37.1) Par.?
saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṃ sūkṣmam // (37.2) Par.?
tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ / (38.1) Par.?
ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca // (38.2) Par.?
sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ / (39.1) Par.?
sūkṣmās teṣāṃ niyatā mātāpitṛjā nivartante // (39.2) Par.?
pūrvotpannam asaktaṃ niyatam mahadādi sūkṣmaparyantam / (40.1) Par.?
saṃsarati nirupabhogam bhāvair adhivāsitaṃ liṅgam // (40.2) Par.?
citraṃ yathāśrayam ṛte sthāṇvādibhyo vinā yathā chāyā / (41.1) Par.?
tadvad vināviśeṣair na tiṣṭhati nirāśrayaṃ liṅgam // (41.2) Par.?
puruṣārthahetukam idaṃ nimittanaimittikaprasaṅgena / (42.1) Par.?
prakṛter vibhutvayogān naṭavad vyavatiṣṭhate liṅgam // (42.2) Par.?
sāṃsiddhikāśca bhāvāḥ prākṛtikā vaikṛtāśca dharmādyāḥ / (43.1) Par.?
dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ // (43.2) Par.?
dharmeṇa gamanam ūrdhvaṃ gamanam adhastād bhavatyadharmeṇa / (44.1) Par.?
jñānena cāpavargo viparyayād iṣyate bandhaḥ // (44.2) Par.?
vairāgyāt prakṛtilayaḥ saṃsāro bhavati rājasād rāgāt / (45.1) Par.?
aiśvaryād avighāto viparyayāt tadviparyāsaḥ // (45.2) Par.?
eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ / (46.1) Par.?
guṇavaiṣamyavimardāt tasya ca bhedās tu pañcāśat // (46.2) Par.?
pañca viparyayabhedā bhavantyaśakteśca karaṇavaikalyāt / (47.1) Par.?
aṣṭāviṃśatibhedās tuṣṭir navadhāṣṭadhā siddhiḥ // (47.2) Par.?
bhedas tamaso 'ṣṭavidho mohasya ca daśavidho mahāmohaḥ / (48.1) Par.?
tāmisro 'ṣṭādaśadhā tathā bhavatyandhatāmisraḥ // (48.2) Par.?
ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā / (49.1) Par.?
saptadaśa vadhā buddher viparyayāt tuṣṭisiddhīnām // (49.2) Par.?
ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ / (50.1) Par.?
bāhyā viṣayoparamācca pañca nava tuṣṭayo 'bhimatāḥ // (50.2) Par.?
ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātās trayaḥ suhṛtprāptiḥ / (51.1) Par.?
dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśas trividhaḥ // (51.2) Par.?
na vinā bhāvair liṅgaṃ na vinā liṅgena bhāvanirvṛttiḥ / (52.1) Par.?
liṅgākhyo bhāvākhyas tasmād dvividhaḥ pravartate sargaḥ // (52.2) Par.?
aṣṭavikalpo daivas tairyagyonaśca pañcadhā bhavati / (53.1) Par.?
mānuṣyaścaikavidhaḥ samāsato bhautikaḥ sargaḥ // (53.2) Par.?
ūrdhvaṃ sattvaviśālas tamoviśālaśca mūlataḥ sargaḥ / (54.1) Par.?
madhye rajoviśālo brahmādistambaparyantaḥ // (54.2) Par.?
tatra jarāmaraṇakṛtaṃ duḥkham prāpnoti cetanaḥ puruṣaḥ / (55.1) Par.?
liṅgasya ā vinivṛttes tasmād duḥkhaṃ svabhāvena // (55.2) Par.?
ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ / (56.1) Par.?
pratipuruṣavimokṣārthaṃ svārtha iva parārtha ārambhaḥ // (56.2) Par.?
vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya / (57.1) Par.?
puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // (57.2) Par.?
autsukyanivṛttyarthaṃ yathā kriyāsu pravartate lokaḥ / (58.1) Par.?
puruṣasya vimokṣārtham pravartate tadvad avyaktam // (58.2) Par.?
raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt / (59.1) Par.?
puruṣasya tathātmānam prakāśya vinivartate prakṛtiḥ // (59.2) Par.?
nānāvidhair upāyair upakāriṇyanupakāriṇaḥ puṃsaḥ / (60.1) Par.?
guṇavatyaguṇasya satas tasyārtham apārthakaṃ carati // (60.2) Par.?
prakṛteḥ sukumārataraṃ na kiṃcid astīti me matir bhavati / (61.1) Par.?
yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya // (61.2) Par.?
tasmān na badhyate addhā na mucyate nāpi saṃsarati kaścit / (62.1) Par.?
saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ // (62.2) Par.?
rūpaiḥ saptabhir eva tu badhnātyātmānam ātmanā prakṛtiḥ / (63.1) Par.?
saiva ca puruṣārtham prati vimocayatyekarūpeṇa // (63.2) Par.?
evaṃ tattvābhyāsān nāsmi na me nāham ityapariśeṣam / (64.1) Par.?
aviparyayād viśuddhaṃ kevalam utpadyate jñānam // (64.2) Par.?
tena nivṛttaprasavām arthavaśāt saptarūpavinivṛttām / (65.1) Par.?
prakṛtim paśyati puruṣaḥ prekṣakavad avasthitaḥ susthaḥ // (65.2) Par.?
dṛṣṭā mayetyupekṣaka eko dṛṣṭāham ityuparatānyā / (66.1) Par.?
sati saṃyoge api tayoḥ prayojanaṃ nāsti sargasya // (66.2) Par.?
samyagjñānādhigamāddharmādīnām akāraṇaprāptau / (67.1) Par.?
tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ // (67.2) Par.?
prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau / (68.1) Par.?
aikāntikam ātyantikam ubhayaṃ kaivalyam āpnoti // (68.2) Par.?
puruṣārthajñānam idaṃ guhyam paramarṣiṇā samākhyātam / (69.1) Par.?
sthityutpattipralayāścintyante yatra bhūtānām // (69.2) Par.?
etat pavitram agryam munir āsuraye anukampayā pradadau / (70.1) Par.?
āsurir api pañcaśikhāya tena bahudhākṛtaṃ tantram // (70.2) Par.?
śiṣyaparamparayā gatam īśvarakṛṣṇena caitad āryābhiḥ / (71.1) Par.?
saṃkṣiptam āryamatinā samyag vijñāya siddhāntam // (71.2) Par.?
saptatyāṃ kila ye arthās te arthāḥ kṛtsnasya ṣaṣṭitantrasya / (72.1) Par.?
ākhyāyikāvirahitāḥ paravādavivarjitāścāpi // (72.2) Par.?
tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataśca parihīṇam / (73.1) Par.?
tantrasya bṛhanmūrter darpaṇasaṃkrāntam iva bimbam // (73.2) Par.?
Duration=0.81172490119934 secs.