Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha, ukthya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14414
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate // (1) Par.?
aśvaṃ tūparaṃ gomṛgamiti tānmadhyame yūpa ālabhate senāmukhamevāsyaitena saṃśyati tasmādrājñaḥ senāmukham bhīṣmam bhāvukam // (2) Par.?
kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ // (3) Par.?
sārasvatīm meṣīmadhastāddhanvoḥ strīreva tadanugāḥ kurute tasmātstriyaḥ puṃso'nuvartmāno bhāvukāḥ // (4) Par.?
āśvināvadhorāmau bāhvoḥ bāhvoreva balaṃ dhatte tasmādrājā bāhubalī bhāvukaḥ // (5) Par.?
saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva pratitiṣṭhati // (6) Par.?
sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti // (7) Par.?
tvāṣṭrau lomaśasakthau sakthyoḥ ūrvoreva balaṃ dhatte tasmādrājorubalī bhāvukaḥ // (8) Par.?
vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati // (9) Par.?
te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate // (10) Par.?
pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate // (11) Par.?
tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe // (12) Par.?
saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe // (13) Par.?
tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt // (14) Par.?
taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati // (15) Par.?
hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai // (16) Par.?
atho kṣatraṃ vā aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati // (17) Par.?
atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati // (18) Par.?
atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati // (19) Par.?
Duration=0.099448204040527 secs.