Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃvatsaro vai prajāpatir ekaśatavidhaḥ / (1.1) Par.?
tasyāhorātrāṇy ardhamāsā māsā ṛtavaḥ / (1.2) Par.?
ṣaṣṭir māsasyāhorātrāṇi / (1.3) Par.?
māsi vai saṃvatsarasyāhorātrāṇy āpyante / (1.4) Par.?
caturviṃśatir ardhamāsāḥ / (1.5) Par.?
trayodaśa māsāḥ / (1.6) Par.?
traya ṛtavaḥ / (1.7) Par.?
tāḥ śataṃ vidhāḥ / (1.8) Par.?
saṃvatsara evaikaśatatamī vidhā // (1.9) Par.?
sa ṛtubhir eva saptavidhaḥ / (2.1) Par.?
ṣaḍ ṛtavaḥ / (2.2) Par.?
saṃvatsara eva saptamī vidhā / (2.3) Par.?
tasyaitasya saṃvatsarasyaitat tejo ya eṣa tapati / (2.4) Par.?
tasya raśmayaḥ śataṃ vidhāḥ / (2.5) Par.?
maṇḍalam evaikaśatatamī vidhā // (2.6) Par.?
sa digbhir eva saptavidhaḥ / (3.1) Par.?
ye prācyāṃ diśi raśmayaḥ saikā vidhā ye dakṣiṇāyāṃ saikā ye pratīcyāṃ saikā ya udīcyāṃ saikā ya ūrdhvāyāṃ saikā ye 'vācyāṃ saikā / (3.2) Par.?
maṇḍalam eva saptamī vidhā // (3.3) Par.?
tasyaitasya purastāt kāmapro lokaḥ / (4.1) Par.?
amṛtaṃ vai kāmapram / (4.2) Par.?
amṛtam evāsya tat parastāt / (4.3) Par.?
tad yat tad amṛtam etat tad yad etad arcir dīpyate // (4.4) Par.?
tad etad vasucitraṃ rādhaḥ / (5.1) Par.?
tad eṣa savitā vibhaktābhyaḥ prajābhyo vibhajaty apy oṣadhibhyo 'pi vanaspatibhyaḥ / (5.2) Par.?
bhūya iva ha tv ekābhyaḥ prayacchati kanīya ivaikābhyaḥ / (5.3) Par.?
tad yābhyo bhūyaḥ prayacchati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ kanīyas tāḥ // (5.4) Par.?
tad etad ṛcābhyuktaṃ vibhaktāraṃ havāmahe vasoś citrasya rādhasaḥ savitāraṃ nṛcakṣasam iti / (6.1) Par.?
tad etat sarvam āyur dīrgham / (6.2) Par.?
anantaṃ hi tat / (6.3) Par.?
yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat // (6.4) Par.?
paśyantī vāg vadati / (7.1) Par.?
tad etad ekaśatavidhena vaivāptavyaṃ śatāyutayā vā / (7.2) Par.?
ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivaitad amṛtam āpnoti / (7.3) Par.?
tasmād ye caitad vidur ye ca na lokyā śatāyutety evāhuḥ / (7.4) Par.?
tasmād u ha na purāyuṣaḥ svakāmī preyāt / (7.5) Par.?
alokyaṃ ha / (7.6) Par.?
eta u vāva lokā yad ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsaraḥ // (7.7) Par.?
tad ye 'rvāgviṃśeṣu varṣeṣu prayanti ahorātreṣu te lokeṣu sajyante / (8.1) Par.?
atha ye paroviṃśeṣv arvākcatvāriṃśeṣv ardhamāseṣu te / (8.2) Par.?
atha ye paraścatvāriṃśeṣv arvākṣaṣṭheṣu māseṣu te / (8.3) Par.?
atha ye paraḥṣaṣṭeṣv arvāgaśīteṣv ṛtuṣu te / (8.4) Par.?
atha ye paro'śīteṣv arvākśateṣu saṃvatsare te / (8.5) Par.?
atha ya eva śataṃ varṣāṇi yo vā bhūyāṃsi jīvati sa haivaitad amṛtam āpnoti // (8.6) Par.?
bahubhir ha vai yajñaiḥ ekam ahar ekā rātrir mitā / (9.1) Par.?
sa ya evaikaśatavidhaṃ vidhatte yo vā śataṃ varṣāṇi jīvati sa haivainad addhātamām āpnoti / (9.2) Par.?
eṣa vā ekaśatavidhaṃ vidhatte ya enaṃ saṃvatsaraṃ bibharti / (9.3) Par.?
tasmād enaṃ saṃvatsarabhṛtam eva cinvītety adhidevatam // (9.4) Par.?
athādhiyajñam / (10.1) Par.?
yān amūn ekaśatam udbāhūn puruṣān mimīte sa vidhaikaśatavidhaḥ / (10.2) Par.?
sa citibhir eva saptavidhaḥ / (10.3) Par.?
ṣaḍṛtavyavatyaś citayaḥ / (10.4) Par.?
agnir eva saptamī vidhā // (10.5) Par.?
sa u vā iṣṭakaikaśatavidhaḥ / (11.1) Par.?
yāḥ pañcāśat prathamā iṣṭakā yāś cottamās tāḥ śataṃ vidhā / (11.2) Par.?
atha yā etad antareṇeṣṭakā upadhīyante saivaikaśatatamī vidhā // (11.3) Par.?
sa u eva yajustejāḥ yajurekaśatavidhaḥ / (12.1) Par.?
yāni pañcāśat prathamāni yajūṃṣi yāni cottamāni tāḥ śataṃ vidhāḥ / (12.2) Par.?
atha yāny etad antareṇa yajūṃṣi kriyante saivaikaśatatamī vidhā / (12.3) Par.?
evam u saptavidha ekaśatavidho bhavati / (12.4) Par.?
sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe saptavidhena haiva tam evaṃvid āpnoti // (12.5) Par.?
evaṃ vāva sarve yajñāḥ ekaśatavidhā āgnihotrād ṛgbhir yajurbhiḥ padair akṣaraiḥ karmabhiḥ sāmabhiḥ / (13.1) Par.?
sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yajñena yajñena haiva tam evaṃvid āpnotīty u evādhiyajñam // (13.2) Par.?
athādhyātmam / (14.1) Par.?
pañcemāś caturvidhā aṅgulayo dve kalkuṣī dor aṃsaphalakaṃ cākṣaś ca / (14.2) Par.?
tat pañcaviṃśatiḥ / (14.3) Par.?
evam imānītarāṇy aṅgāni / (14.4) Par.?
tāḥ śataṃ vidhāḥ / (14.5) Par.?
ātmaivaikaśatatamī vidhā / (14.6) Par.?
uktaṃ saptavidhatāyai // (14.7) Par.?
sa u eva prāṇatejāḥ prāṇaikaśatavidho 'nvaṅgam / (15.1) Par.?
aṅge 'ṅge hi prāṇaḥ / (15.2) Par.?
sa yaḥ śatāyutāyāṃ kāmo ya ekaśatavidhe yaḥ saptavidhe yaḥ sarveṣu yajñeṣu vidyāyā haiva tam evaṃvid āpnoti / (15.3) Par.?
sarvair hi yajñair ātmānaṃ sampannaṃ vide // (15.4) Par.?
trīṇi vā imāni pañcavidhāni saṃvatsaro 'gniḥ puruṣaḥ / (16.1) Par.?
teṣām pañca vidhā annam pānaṃ śrīr jyotir amṛtam / (16.2) Par.?
yad eva saṃvatsare 'nnaṃ tad annam / (16.3) Par.?
yā āpas tat pānam / (16.4) Par.?
rātrir eva śrīḥ / (16.5) Par.?
śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti / (16.6) Par.?
ahar jyotiḥ / (16.7) Par.?
ādityo 'mṛtam / (16.8) Par.?
ity adhidevatam // (16.9) Par.?
athādhiyajñam / (17.1) Par.?
yad evāgnāv annam upadhīyate tad annam / (17.2) Par.?
yā āpas tat pānam / (17.3) Par.?
pariśrita eva śrīḥ / (17.4) Par.?
taddhi rātrīṇāṃ rūpam / (17.5) Par.?
yajuṣmatyo jyotiḥ / (17.6) Par.?
taddhy ahnāṃ rūpam / (17.7) Par.?
agnir amṛtam / (17.8) Par.?
taddhy ādityasya rūpam / (17.9) Par.?
ity u evādhiyajñam // (17.10) Par.?
athādhyātmam / (18.1) Par.?
yad eva puruṣe 'nnaṃ tad annam / (18.2) Par.?
yā āpas tat pānam / (18.3) Par.?
asthīny eva śrīḥ / (18.4) Par.?
taddhi pariśritāṃ rūpam / (18.5) Par.?
majjāno jyotiḥ / (18.6) Par.?
taddhi yajuṣmatīnāṃ rūpam / (18.7) Par.?
prāṇo 'mṛtam / (18.8) Par.?
taddhy agne rūpam / (18.9) Par.?
prāṇo 'gniḥ / (18.10) Par.?
prāṇo 'mṛtam / (18.11) Par.?
ity u vā āhuḥ // (18.12) Par.?
annād vā aśanāyā nivartate pānāt pipāsā śriyai pāpmā jyotiṣas tamo 'mṛtān mṛtyuḥ / (19.1) Par.?
ni ha vā asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda / (19.2) Par.?
tad etad amṛtam ity evāmutropāsītāyur itīha / (19.3) Par.?
prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ / (19.4) Par.?
na tathā vidyāt / (19.5) Par.?
adhruvaṃ vai tad yat prāṇaḥ / (19.6) Par.?
taṃ te viṣyāmy āyuṣo na madhyād iti hy api yajuṣābhyuktam / (19.7) Par.?
tasmād enad amṛtam ity evāmutropāsītāyur itīha / (19.8) Par.?
tatho ha sarvam āyur eti // (19.9) Par.?
Duration=0.19003987312317 secs.