Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): divorce, gṛhastha, householder, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14870
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet // (1.1) Par.?
sarveṣām eva varṇānāṃ dārā rakṣyatamā dhanāt // (2.1) Par.?
na tu cāraṇadāreṣu na raṅgāvatāre vadhaḥ / (3.1) Par.?
saṃsarjayanti tā hy etān niguptāṃś cālayanty api // (3.2) Par.?
striyaḥ pavitram atulaṃ naitā duṣyanti karhicit / (4.1) Par.?
māsi māsi rajo hy āsāṃ duritāny apakarṣati // (4.2) Par.?
somaḥ śaucaṃ dadau tāsāṃ gandharvaḥ śikṣitāṃ giram / (5.1) Par.?
agniś ca sarvabhakṣatvaṃ tasmān niṣkalmaṣāḥ striyaḥ // (5.2) Par.?
Divorce and widowhood
aprajāṃ daśame varṣe strīprajāṃ dvādaśe tyajet / (6.1) Par.?
mṛtaprajāṃ pañcadaśe sadyas tv apriyavādinīm // (6.2) Par.?
saṃvatsaraṃ pretapatnī madhumāṃsamadyalavaṇāni varjayed adhaḥ śayīta // (7.1) Par.?
ṣaṇmāsān iti maudgalyaḥ // (8.1) Par.?
ata ūrdhvaṃ gurubhir anumatā devarāj janayet putram aputrā // (9.1) Par.?
athāpy udāharanti / (10.1) Par.?
vaśā cotpannaputrā ca nīrajaskā gataprajā / (10.2) Par.?
nākāmā saṃniyojyā syāt phalaṃ yasyāṃ na vidyata iti // (10.3) Par.?
mātulapitṛsvasā bhaginī bhāgineyī snuṣā mātulānī sakhivadhūr ity agamyāḥ // (11.1) Par.?
agamyānāṃ gamane kṛcchrātikṛcchrau cāndrāyaṇam iti prāyaścittiḥ // (12.1) Par.?
etena caṇḍālīvyavāyo vyākhyātaḥ // (13.1) Par.?
athāpy udāharanti / (14.1) Par.?
caṇḍālīṃ brāhmaṇo gatvā bhuktvā ca pratigṛhya ca / (14.2) Par.?
ajñānāt patito vipro jñānāt tu samatāṃ vrajet // (14.3) Par.?
pitur guror narendrasya bhāryāṃ gatvā pramādataḥ / (15.1) Par.?
gurutalpī bhavet tena pūrvoktas tasya niṣkraya iti // (15.2) Par.?
Householder: Lawful occupations
adhyāpanayājanapratigrahair aśaktaḥ kṣatradharmeṇa jīvet pratyanantaratvāt // (16.1) Par.?
neti gautamaḥ / (17.1) Par.?
atyugro hi kṣatradharmo brāhmaṇasya // (17.2) Par.?
athāpy udāharanti / (18.1) Par.?
gavārthe brāhmaṇārthe vā varṇānāṃ vāpi saṃkare / (18.2) Par.?
gṛhṇīyātāṃ vipraviśau śastraṃ dharmavyapekṣayā // (18.3) Par.?
vaiśyavṛttir anuṣṭheyā pratyanantaratvāt // (19.1) Par.?
prāk prātarāśāt karṣī syāt // (20.1) Par.?
asyūtanāsikābhyāṃ samuṣkābhyām atudann ārayā muhurmuhur abhyucchandayan // (21.1) Par.?
Duties of a householder
bhāryādir agniḥ / (22.1) Par.?
tasmin karmakaraṇaṃ prāg agnyādheyāt // (22.2) Par.?
agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam // (23.1) Par.?
athāpy udāharanti / (24.1) Par.?
na divāsvapnaśīlena na ca sarvānnabhojinā / (24.2) Par.?
kāmaṃ śakyaṃ nabho gantum ārūḍhapatitena vā // (24.3) Par.?
dainyaṃ śāṭhyaṃ jaihmyaṃ ca varjayet // (25.1) Par.?
athāpy atrośanasaś ca vṛṣaparvaṇaś ca duhitroḥ saṃvāde gāthām udāharanti / (26.1) Par.?
stuvato duhitā tvaṃ vai yācataḥ pratigṛhṇataḥ / (26.2) Par.?
athāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ / (26.3) Par.?
dadato 'pratigṛhṇata iti // (26.4) Par.?
Duration=0.32978391647339 secs.