Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1128
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca / (1.1) Par.?
vṛddhopayogisukhasādhyamanekayuktyā vakṣye susiddhamanubhūtipathena dṛṣṭam // (1.2) Par.?
pāradaṃ gandhakaṃ tulyaṃ nārīstanyena mardayet / (2.1) Par.?
viṣṇukrāntā meghanādā sarpākṣī munimuṇḍikā // (2.2) Par.?
āsāṃ dravairdinaṃ khalve mardayettatsamuddharet / (3.1) Par.?
yavacūrṇaṃ tilāścaiva pratyekaṃ rasatulyakam // (3.2) Par.?
kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet / (4.1) Par.?
anenodvartanaṃ samyagvalīpalitanāśanam // (4.2) Par.?
vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam / (5.1) Par.?
vajrakāpālinīmūlaṃ pāradaṃ ca samaṃ samam // (5.2) Par.?
śivāmbunā tryahaṃ mardyamudvartātpūrvavatphalam / (6.1) Par.?
utpalāni samūlāni pāradaṃ ca samaṃ samam // (6.2) Par.?
saptāhaṃ mardayetkhalve svakīyenāśivāmbunā / (7.1) Par.?
tenaiva mardayedgātraṃ jāyate pūrvavatphalam // (7.2) Par.?
pāradasya samāṃśena brahmadaṇḍīyamūlakam / (8.1) Par.?
kṣiptvā saptadinaṃ mardyaṃ svakīyenāśivāmbunā // (8.2) Par.?
anenodvartayedgātraṃ jāyate pūrvavatphalam / (9.1) Par.?
gandhakaṃ kaṭutailena gharme bhāvyaṃ dināvadhi // (9.2) Par.?
tatpalārdhaṃ sadā khādeddivyakāyakaraṃ nṛṇām / (10.1) Par.?
jāyate svarṇavaddeho vatsarādvalivarjitaḥ // (10.2) Par.?
kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ / (11.1) Par.?
vatsarāddivyadehaḥ syādgandhena śatapuṣpavat // (11.2) Par.?
kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam / (12.1) Par.?
kākatuṇḍīphalaṃ sarvaṃ samametattu kalpayet // (12.2) Par.?
bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet / (13.1) Par.?
anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai // (13.2) Par.?
tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam / (14.1) Par.?
nāgacūrṇapalaikaṃ tu śaṅkhacūrṇapaladvayam // (14.2) Par.?
pathyācūrṇaṃ niṣkamekaṃ sarvaṃ peṣyaṃ dināvadhi / (15.1) Par.?
amladadhnā yutaṃ yatnātsnātvādau śirasi kṣipet // (15.2) Par.?
mardayedghaṭikārdhaṃ tu veṣṭyam eraṇḍapattrakaiḥ / (16.1) Par.?
śiraḥ saṃveṣṭya vastreṇa prātaḥ snānaṃ samācaret // (16.2) Par.?
ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet / (17.1) Par.?
pañcāṅgaṃ nīlikābhṛṅgatriphalālohacūrṇakam // (17.2) Par.?
tulyaṃ sarvaṃ kṛtaṃ sūkṣmamiḍāmūtreṇa mardayet / (18.1) Par.?
dinārdhaṃ tena kalkena pūrvavatkeśarañjanam // (18.2) Par.?
guñjābījaṃ tu tvagvarjyaṃ kuṣṭhailādevadārukam / (19.1) Par.?
tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ // (19.2) Par.?
sarvaṃ caturguṇe taile pācayenmṛduvahninā / (20.1) Par.?
tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam // (20.2) Par.?
hastidantasya dagdhasya samaṃ yojyaṃ rasāñjanam / (21.1) Par.?
ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam // (21.2) Par.?
triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam / (22.1) Par.?
ikṣudaṇḍadravaṃ caiva māsaṃ bhāṇḍe nirodhayet // (22.2) Par.?
tallepād rañjayet keśān syād yāvanmāsapañcakam / (23.1) Par.?
lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam // (23.2) Par.?
tridinaṃ lepitāstena kacāḥ syur bhramaropamāḥ / (24.1) Par.?
bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam // (24.2) Par.?
tulyaṃ ca nīlikādrāvaṃ sarvaṃ yāmaṃ vimardayet / (25.1) Par.?
tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet // (25.2) Par.?
sindūrasya samaṃ cūrṇaṃ sābuṇaṃ ca tayoḥ samam / (26.1) Par.?
tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam // (26.2) Par.?
śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam / (27.1) Par.?
dinaṃ śivāmbunā sarvaṃ mardayellohapātrake // (27.2) Par.?
tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet / (28.1) Par.?
cūrṇaṃ sarjī yavakṣāraṃ siddhārthaṃ kāñjikaiḥ saha // (28.2) Par.?
nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet / (29.1) Par.?
nīlīpattrāṇi kāsīsaṃ bhṛṅgarājarasaṃ dadhi // (29.2) Par.?
lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam / (30.1) Par.?
cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam // (30.2) Par.?
lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ / (31.1) Par.?
dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet // (31.2) Par.?
kuraṇṭakasya pattrāṇi nāgamuṣṭyā vimardayet / (32.1) Par.?
tallepaṃ tridinaṃ kuryājjāyate keśarañjanam // (32.2) Par.?
āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam / (33.1) Par.?
niśā nīlī mṛṇālāni nāgaṃ lohaṃ ca cūrṇitam // (33.2) Par.?
samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet / (34.1) Par.?
māsamātraṃ tatastena lepādbhavati rañjanam // (34.2) Par.?
kākamācīyabījāni samāḥ kṛṣṇatilāstathā / (35.1) Par.?
tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam // (35.2) Par.?
goghṛtaṃ bhṛṅgajaṃ drāvaṃ mayūraśikhayā saha / (36.1) Par.?
mṛdvagninā pacettena syānnasyaṃ keśarañjanam // (36.2) Par.?
japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret / (37.1) Par.?
saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ // (37.2) Par.?
triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam / (38.1) Par.?
tattulyena ca tailena bhṛṅgarājarasena ca // (38.2) Par.?
pacettailāvaśeṣaṃ tatsnigdhabhāṇḍe nirodhayet / (39.1) Par.?
māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet // (39.2) Par.?
kāravallyā dalairveṣṭya tato vastreṇa bandhayet / (40.1) Par.?
nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ // (40.2) Par.?
nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam / (41.1) Par.?
kapālarañjanaṃ khyātaṃ yāvajjīvaṃ na saṃśayaḥ // (41.2) Par.?
bījāni kākatuṇḍyāśca siryālībījasaṃyutam / (42.1) Par.?
taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ // (42.2) Par.?
japāpuṣpadravaistāvattataḥ pātālayantrake / (43.1) Par.?
tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet // (43.2) Par.?
veṣṭyameraṇḍapattraiśca nirvāte kṣīrabhojanam / (44.1) Par.?
kuryātsnānaṃ kāñjikaiśca nityaṃ saptadine kṛte // (44.2) Par.?
yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ / (45.1) Par.?
bhṛṅgarājaṃ kācamācīṃ samāṃśaṃ jalamaṇḍavīm // (45.2) Par.?
saṃpiṣṭyāpūpikāṃ kṛtvā tailamadhye vipācayet / (46.1) Par.?
pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam // (46.2) Par.?
pūrvavatkramayogena saptāhāttatphalaṃ bhavet / (47.1) Par.?
ayaskāntamaye pātre rātrau lepyaṃ phalatrayam // (47.2) Par.?
bhṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet / (48.1) Par.?
evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam // (48.2) Par.?
prakṣipenmāhiṣe śṛṅge kṛṣṇajīraṃ tadandhayet / (49.1) Par.?
gṛhāgre kardame kṣiptvā ṣaṇmāsāt tat samuddharet // (49.2) Par.?
taddrutaṃ jāyate kṛṣṇaṃ karṣaikaṃ śirasi kṣipet / (50.1) Par.?
veṣṭayetpūrvayogena kapālarañjanaṃ bhavet // (50.2) Par.?
bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ / (51.1) Par.?
nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam // (51.2) Par.?
madanasya ca bījāni puṣpaṃ koraṇṭakasya ca / (52.1) Par.?
arjunasya tvacaṃ cūrṇaṃ nalinīmūlakardamam // (52.2) Par.?
sarvaṃ tulyaṃ kṣipedbhāṇḍe lohaje tannirodhayet / (53.1) Par.?
pakṣamekaṃ kṣipedbhūmau bhāṇḍātkalkaṃ samuddharet // (53.2) Par.?
kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam / (54.1) Par.?
bhṛṅgatriphalajaṃ yojyaṃ pacettailāvaśeṣakam // (54.2) Par.?
parīkṣārthaṃ kṣipetpakṣaṃ balākāyā yadā bhavet / (55.1) Par.?
kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet // (55.2) Par.?
māsaikaṃ dhārayettasmiṃstataḥ keśānvilepayet / (56.1) Par.?
tiṣṭhanti māsaṣaṭkaṃ tu bhramarastomasaṃnibhāḥ // (56.2) Par.?
vāsāpalāśaciñcotthair daṇḍair vāśvatthajair dṛḍham / (57.1) Par.?
nāgaṃ pātragataṃ cālyaṃ yāvadbhavati mūrchitam // (57.2) Par.?
palaikaṃ tatsamādāya lohacūrṇaṃ paladvayam / (58.1) Par.?
tripalaṃ triphalācūrṇaṃ dāḍimasya phalatvacaḥ // (58.2) Par.?
śuṣkaṃ cūrṇaṃ palaikaṃ tatsarveṣāṃ kāñjikaṃ samam / (59.1) Par.?
bhāṇḍe sarvaṃ pacetkiṃcittaṃ kṣipellohabhājane // (59.2) Par.?
bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet / (60.1) Par.?
trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ // (60.2) Par.?
tatastaṃ rakṣayettena lepātsyātkeśarañjanam / (61.1) Par.?
uktānukteṣu lepeṣu veṣṭyameraṇḍapattrakaiḥ // (61.2) Par.?
śiro rātrau divā snānaṃ yuktireṣā praśasyate / (62.1) Par.?
vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam / (62.2) Par.?
taccūrṇayuktatailasya lepācchuklā bhavanti hi // (62.3) Par.?
keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai / (63.1) Par.?
saptāhaṃ vajradugdhena suśvetān bhāvayettilān // (63.2) Par.?
tebhyastailaṃ gṛhītvā tallepācchuklā bhavanti vai / (64.1) Par.?
gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā // (64.2) Par.?
bhāvayettena lepena śuklatāṃ yānti mūrdhajāḥ / (65.1) Par.?
sindūraṃ sphaṭikāṃ śvetāṃ jalena saha lepayet // (65.2) Par.?
tallepena tu romāṇi suśuklāni bhavanti hi / (66.1) Par.?
māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet // (66.2) Par.?
narāśvagajavājināṃ śuklīkaraṇamuttamam / (67.1) Par.?
indragopaṃ tailinī ca tālakaṃ rajanīdvayam // (67.2) Par.?
manaḥśilā ca tulyāṃśaṃ cūrṇaṃ snukpayasā tryaham / (68.1) Par.?
bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare // (68.2) Par.?
tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam / (69.1) Par.?
kūṣmāṇḍasya tato garbhe kṣiptvā māsātsamuddharet // (69.2) Par.?
tailena sarvaromāṇi keśān saṃlepayettryaham / (70.1) Par.?
veṣṭayedarkajaiḥ pattraiḥ śuklavarṇā bhavanti ca // (70.2) Par.?
snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam / (71.1) Par.?
dadhnā tilaiḥ snānamataḥ prabhāte kuryāttryahaṃ lepanamitthameva // (71.2) Par.?
Duration=0.27207207679749 secs.