Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Creation of the world, eating, food, anna
Show parallels Show headlines
Use dependency labeler
Chapter id: 8826
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa īkṣateme nu lokāś ca lokapālāś ca / (1.1) Par.?
annam ebhyaḥ sṛjā iti // (1.2) Par.?
so 'po 'bhyatapat / (2.1) Par.?
tābhyo 'bhitaptābhyo mūrtir ajāyata / (2.2) Par.?
yā vai sā mūrtir ajāyatānnaṃ vai tat // (2.3) Par.?
tad enat sṛṣṭaṃ parāṅ atyajighāṃsat / (3.1) Par.?
tad vācājighṛkṣat / (3.2) Par.?
tan nāśaknod vācā grahītum / (3.3) Par.?
sa yaddhainad vācāgrahaiṣyad abhivyāhṛtya haivānnam atrapsyat // (3.4) Par.?
tat prāṇenājighṛkṣat / (4.1) Par.?
tan nāśaknot prāṇena grahītum / (4.2) Par.?
sa yaddhainat prāṇenāgrahaiṣyad abhiprāṇya haivānnam atrapsyat // (4.3) Par.?
tac cakṣuṣājighṛkṣat / (5.1) Par.?
tan nāśaknoc cakṣuṣā grahītum / (5.2) Par.?
sa yaddhainac cakṣuṣāgrahaiṣyad dṛṣṭvā haivānnam atrapsyat // (5.3) Par.?
tacchrotreṇājighṛkṣat / (6.1) Par.?
tan nāśaknocchrotreṇa grahītum / (6.2) Par.?
sa yaddhainacchrotreṇāgrahaiṣyacchrutvā haivānnam atrapsyat // (6.3) Par.?
tat tvacājighṛkṣat / (7.1) Par.?
tan nāśaknot tvacā grahītum / (7.2) Par.?
sa yaddhainat tvacāgrahaiṣyat spṛṣṭvā haivānnam atrapsyat // (7.3) Par.?
tan manasājighṛkṣat / (8.1) Par.?
tan nāśaknon manasā grahītum / (8.2) Par.?
sa yaddhainan manasāgrahaiṣyad dhyātvā haivānnam atrapsyat // (8.3) Par.?
tacchiśnenājighṛkṣat / (9.1) Par.?
tan nāśaknocchiśnena grahītum / (9.2) Par.?
sa yaddhainacchiśnenāgrahaiṣyad visṛjya haivānnam atrapsyat // (9.3) Par.?
tad apānenājighṛkṣat / (10.1) Par.?
tad āvayat / (10.2) Par.?
saiṣo 'nnasya graho yad vāyuḥ / (10.3) Par.?
annāyur vā eṣa yad vāyuḥ // (10.4) Par.?
sa īkṣata kathaṃ nv idaṃ mad ṛte syād iti / (11.1) Par.?
sa īkṣata katareṇa prapadyā iti / (11.2) Par.?
sa īkṣata yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitaṃ yadi cakṣuṣā dṛṣṭaṃ yadi śrotreṇa śrutaṃ yadi tvacā spṛṣṭaṃ yadi manasā dhyātaṃ yady apānenābhyapānitaṃ yadi śiśnena visṛṣṭam atha ko 'ham iti // (11.3) Par.?
sa etam eva sīmānaṃ vidāryaitayā dvārā prāpadyata / (12.1) Par.?
saiṣā vidṛtir nāma dvāḥ / (12.2) Par.?
tad etan nāndanam / (12.3) Par.?
tasya traya āvasathās trayaḥ svapnā ayam āvasatho 'yam āvasatho 'yam āvasatha iti // (12.4) Par.?
sa jāto bhūtāny abhivyaikṣat kim ihānyaṃ vāvadiṣad iti / (13.1) Par.?
sa etam eva puruṣaṃ brahma tatamam apaśyad idam adarśam itī 3 // (13.2) Par.?
tasmād idandro nāma / (14.1) Par.?
idandro ha vai nāma / (14.2) Par.?
tam idandraṃ santam indra ity ācakṣate parokṣeṇa / (14.3) Par.?
parokṣapriyā iva hi devāḥ parokṣapriyā iva hi devāḥ // (14.4) Par.?
Duration=0.37569999694824 secs.